भक्तानां सर्वदुःखज्ञं तद्दुःखादिनिवारकम्|
पातालजह्नुतनयातीरे वन्दे रसेश्वरम्|
भस्मबिल्वार्चिताङ्गं च भुजङ्गोत्तमभूषणम्|
पातालजह्नुतनयातीरे वन्दे रसेश्वरम्|
विपत्सु सुजनत्राणं सर्वभीत्यचलाशनिम्|
पातालजह्नुतनयातीरे वन्दे रसेश्वरम्|
शिवरात्रिदिने शश्वदारात्रं विप्रपूजितम्|
पातालजह्नुतनयातीरे वन्दे रसेश्वरम्|
अभिवाद्यं जनानन्दकन्दं वृन्दारकार्चितम्|
पातालजह्नुतनयातीरे वन्दे रसेश्वरम्|
गुडान्नप्रीतचित्तं च शिवराजगढस्थितम्|
पातालजह्नुतनयातीरे वन्दे रसेश्वरम्|
ऋग्यजुःसामवेदज्ञै रुद्रसूक्तेन सेचितम्|
पातालजह्नुतनयातीरे वन्दे रसेश्वरम्|
भक्तवत्सलमव्यक्तरूपं व्यक्तस्वरूपिणम्|
पातालजह्नुतनयातीरे वन्दे रसेश्वरम्|
रसेश्वरस्य सान्निध्ये यः पठेत् स्तोत्रमुत्तमम्|
रसेश्वरस्य भक्त्या स भुक्तिं मुक्तिं च विन्दति|
bhaktaanaam sarvaduh'khajnyam tadduh'khaadinivaarakam|
paataalajahnutanayaateere vande raseshvaram|
bhasmabilvaarchitaangam cha bhujangottamabhooshanam|
paataalajahnutanayaateere vande raseshvaram|
vipatsu sujanatraanam sarvabheetyachalaashanim|
paataalajahnutanayaateere vande raseshvaram|
shivaraatridine shashvadaaraatram viprapoojitam|
paataalajahnutanayaateere vande raseshvaram|
abhivaadyam janaanandakandam vri'ndaarakaarchitam|
paataalajahnutanayaateere vande raseshvaram|
gud'aannapreetachittam cha shivaraajagad'hasthitam|
paataalajahnutanayaateere vande raseshvaram|
ri'gyajuh'saamavedajnyai rudrasooktena sechitam|
paataalajahnutanayaateere vande raseshvaram|
bhaktavatsalamavyaktaroopam vyaktasvaroopinam|
paataalajahnutanayaateere vande raseshvaram|
raseshvarasya saannidhye yah' pat'het stotramuttamam|
raseshvarasya bhaktyaa sa bhuktim muktim cha vindati|
Shanaishchara Stotram
अथ दशरथकृतं शनैश्चरस्तोत्रम्। नमः कृष्णाय नीलाय शितिकण....
Click here to know more..Dakshinamurthy Dwadasa Nama Stotram
atha dakshinaamoortidvaadashanaamastotram - prathamam dakshinaamoortirdviteeyam munisevitah'| brahmaroopee tri'teeyam cha chaturtham tu guroottamah'| ....
Click here to know more..Importance of Prayag