Uma Maheshwara Stotram

नमः शिवाभ्यां नवयौवनाभ्यां
परसिपराश्लिष्टवपुर्धराभ्याम्।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम्।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम्।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम्।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यामतिसुन्दराभ्या-
मत्यन्तमासक्तहृदम्बुजाभ्याम्।
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम्।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम्।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम्।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम्।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम्।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षणबद्धहृद्भ्याम्।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम्।
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः।
स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति।

namah' shivaabhyaam navayauvanaabhyaam
parasiparaashlisht'a- vapurdharaabhyaam.
nagendrakanyaavri'shaketanaabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam sarasotsavaabhyaam
namaskri'taabheesht'a- varapradaabhyaam.
naaraayanenaarchitapaadukaabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam vri'shavaahanaabhyaam
virinchivishnvindrasupoojitaabhyaam.
vibhootipaat'eeravilepanaabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam jagadeeshvaraabhyaam
jagatpatibhyaam jayavigrahaabhyaam.
jambhaarimukhyairabhi- vanditaabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam paramaushadhaabhyaam
panchaaksharee- panjararanjitaabhyaam.
prapanchasri'sht'isthiti- samhri'taabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaamatisundaraabhyaa-
matyantamaasakta- hri'dambujaabhyaam.
asheshalokaikahitankaraabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam kalinaashanaabhyaam
kankaalakalyaanavapurdharaabhyaam.
kailaasashailasthitadevataabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaamashubhaapahaabhyaa-
masheshalokaikavisheshitaabhyaam.
akunt'hitaabhyaam smri'tisambhri'taabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam rathavaahanaabhyaam
raveenduvaishvaanaralochanaabhyaam.
raakaashashaankaabha- mukhaambujaabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam jat'ilandharaabhyaam
jaraamri'tibhyaam cha vivarjitaabhyaam.
janaardanaabjodbhavapoojitaabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam vishamekshanaabhyaam
bilvachchhadaamallika- daamabhri'dbhyaam.
shobhaavateeshaanta- vateeshvaraabhyaam
namo namah' shankarapaarvateebhyaam.
namah' shivaabhyaam pashupaalakaabhyaam
jagattrayeerakshana- baddhahri'dbhyaam.
samastadevaasurapoojitaabhyaam
namo namah' shankarapaarvateebhyaam.
stotram trisandhyam shivapaarvateebhyaam
bhaktyaa pat'heddvaadashakam naro yah'.
sa sarvasaubhaagyaphalaani bhunkte
shataayurante shivalokameti.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |