Shiva Bhakti Kalpalatika Stotram

श्रीकान्तपद्मजमुखैर्हृदि चिन्तनीयं
श्रीमत्क्व शङ्कर भवच्चरणारविन्दम्।
क्वाहं तदेतदुपसेवितुमीहमानो
हा हन्त कस्य न भवाम्युपहासपात्रम्।
अद्राक्षमङ्घ्रिकमलं न तवेति यन्मे
दुःखं यदप्यनवमृश्य दुरात्मतां स्वाम्।
पादाम्बुजं तव दिदृक्ष इतीदृगागः
पातोऽनले प्रतिकृतिर्गिरिशैतयोर्मे।
दौरात्म्यतो मम भवत्पददर्शनेच्छा
मन्तुस्तथापि तव सा भजनात्मिकेति।
स्यादीशितुर्मयि दयैव दयामकार्षी-
रश्मादिभिः प्रहृतवत्सु न किं बिभो त्वम्।
दुःखानलोदरनिपातनधूर्वदेष्वे-
ष्वर्थाङ्गनासुतमुखेष्वनुराग आगाः।
स्यात्ते रुषे तव दयालुतया त्वदान-
त्याद्यैर्विभो तदवधूय बिभर्षि चास्मान्।
ईशान रक्षितुमिमान्यदपेक्षसे त्वं
नत्यादिकं तदपनेतुमतिप्रसङ्गम्।
किं हीयते तदनुपाधिकृपालुता ते
संवित्सुखस्य न हि ते प्रियमप्रियं वा।
अप्याहर प्रहर संहर वाग्वदस्य
त्रातास्युपात्तममुना मम नाम हीति।
एवं विभो तनुभृतामवनेऽत्युपाया-
न्वेषी कथं परमकारुणिकोऽसि न त्वम्।
त्राता दयाजलनिधिः स्मृतिमात्रलभ्यः
क्षन्तागसामिति भवद्यशसा हृतात्मा।
स्वामस्मरन्बत मलीमसतामलज्जो
भक्तिं भवत्यभिलषामि धिगस्तु यन्माम्।
शर्माप्तिरार्तिविहतिश्च भवत्प्रसादं
शम्भोर्विना न हि नृणां स च नान्तरा याम्।
यस्यां विधिः श्वभुगपि क्षमते समं तां
त्वद्भक्तिमिच्छतु न कः स्वविनाशभीरुः।
भक्तिर्विभात्ययि महत्यपरं तु फल्ग्वि-
त्येवं ग्रहो ननु भवत्कृपयैव लभ्यः।
लब्धस्त्वसौ फलममुष्य लभे न किं वा
तां हन्त ते तदयशो मम हृद्रुजा च।
त्वद्भक्त्यसम्भवशुचं प्रतिकारशून्या-
मन्तर्वहन्निखिलमीश सुखं च दुःखम्।
उद्बन्धलग्न इव दुःस्वतयैव मन्ये
सन्तान्यतीति मयि हन्त कदा दयेथाः।
भक्तिं भवत्यविहितां वहतस्तु तद्वि-
शेषोपलम्भविरहाहितमस्तु दुःखम्।
तस्याः प्रतीपततिभिर्हतिजं कथं वा
दुःखं सहे मयि कदेश कृपा भवेत्ते।
लग्नः कृतान्तवदनेऽस्मि लभे च नाद्या-
प्यच्छां रतिं त्वयि शिवेत्यवसीदतो मे।
त्वद्विस्मृतिं कुविषयाभिरतिप्रचारै-
स्तन्वन् हि मां हसपदं तनुषे ब्रुवे किम्।
बद्धस्पृहं रुचिरकाञ्चनभूषणादौ
बालं फलादिभिरिव त्वयि भक्तियोगे।
आशाभराकुलमहो करुणानिधे मा-
मर्थान्तरैर्हृतधियं कुरुषे किमेवम्।
तिक्तग्रहोऽधि मधुरं मधुरग्रहोऽधि
तिक्तं यथा भुजगदष्टतनोस्तथाहम्।
त्वय्यस्तरक्तिरितरत्र तु गाढमग्नः
शोच्योऽश्मनोऽपि हि भवामि किमन्यदीश।
त्वत्संस्मृतित्वदभिधानसमीरणादि-
सम्भावनास्पदममी मम सन्तु शोकाः।
मा सन्तु च त्वदनुषक्तिमुषः प्रहर्षा
मा त्वत्पुरःस्थितिपुषेश दृशानुपश्य।
सम्पातनं ननु सुखेषु निपातनं वा
दुःखेष्वथान्यदपि वा भवदेकतानम्।
यत्कल्पयेर्ननु धिया शिव तद्विधेहि
नावैम्यहं मम हितं शरणं गतस्त्वाम्।
दुःखं प्रदित्सुरयि मे यदि न प्रदद्या
दुःखापहं पुरहर त्वयि भक्तियोगम्।
त्वद्भक्त्यलाभपरिचिन्तनसम्भवं मे
दुःखं प्रदेहि तव कः पुनरत्र भारः।
भक्त्या त्वयीश कति नाश्रुपरीतदृष्ट्या
सञ्जातगद्गदगिरोत्पुलकाङ्गयष्ट्या।
धन्याः पुनन्ति भुवनं मम सा न हीति
दुःखेऽपि का नु तव दुर्लभता विधित्सा।
त्वद्भक्तिरेव तदनवाप्तिशुगप्युदारा
श्रीः सा च तावकजनाश्रयणे च लभ्या।
उल्लङ्घ्य तावकजनान् हि तदर्थनाग-
स्त्वय्याः सहस्व तदिदं भगवन्नमस्ते।
सेवा त्वदाश्रयवतां प्रणयश्च तेषु
सिध्येद्दृढो मम यथाऽऽशु तथा दयार्द्राम्।
दृष्टिं तवार्पय मयीश दयाम्बुराशे
मैवं विभो विमुखता मयि दीनबन्धो।
गौरीसखं हिमकरप्रभमम्बुदाभं
श्रीजानि वा शिववपुस्तव तज्जुषो ये।
ते त्वां श्रिता वहसि मूर्घ्नि तदङ्घ्रिरेणुं
तत्सेवनं मम कथं नु दयां विना ते।
त्वद्भक्तिकल्पलतिकां कृपयार्पयेश
मच्चित्तसीम्नि भवदीयकथासुधाभिः।
तां वर्धय त्वदनुरागफलाढ्यमौलिं
तन्मूल एव खलु मुक्तिफलं चकास्ति।
निःस्वो धनागम इव त्वदुपाश्रितानां
सन्दर्शने प्रमुदितस्त्वयि सान्द्रहार्दः।
आलोकयन् जगदशेषमिदं भवन्तं
कार्यस्त्वयेश कृपयाहमपास्तखेदः।
यो भक्तिकल्पलतिकाभिधमिन्दुमौले-
रेवं स्तवं पठति तस्य तदैव देवः।
तुष्टः स्वभक्तिमखिलेष्टदुहं ददाति
यां प्राप्य नारदमुखैरुपयाति साम्यम्।

shreekaantapadmajamukhairhri'di chintaneeyam
shreematkva shankara bhavachcharanaaravindam.
kvaaham tadetadupasevitumeehamaano
haa hanta kasya na bhavaamyupahaasapaatram.
adraakshamanghrikamalam na taveti yanme
duh'kham yadapyanavamri'shya duraatmataam svaam.
paadaambujam tava didri'ksha iteedri'gaagah'
paato'nale pratikri'tirgirishaitayorme.
dauraatmyato mama bhavatpadadarshanechchhaa
mantustathaapi tava saa bhajanaatmiketi.
syaadeeshiturmayi dayaiva dayaamakaarshee-
rashmaadibhih' prahri'tavatsu na kim bibho tvam.
duh'khaanalodaranipaatanadhoorvadeshve-
shvarthaanganaasutamukheshvanuraaga aagaah'.
syaatte rushe tava dayaalutayaa tvadaana-
tyaadyairvibho tadavadhooya bibharshi chaasmaan.
eeshaana rakshitumimaanyadapekshase tvam
natyaadikam tadapanetumatiprasangam.
kim heeyate tadanupaadhikri'paalutaa te
samvitsukhasya na hi te priyamapriyam vaa.
apyaahara prahara samhara vaagvadasya
traataasyupaattamamunaa mama naama heeti.
evam vibho tanubhri'taamavane'tyupaayaa-
nveshee katham paramakaaruniko'si na tvam.
traataa dayaajalanidhih' smri'timaatralabhyah'
kshantaagasaamiti bhavadyashasaa hri'taatmaa.
svaamasmaranbata maleemasataamalajjo
bhaktim bhavatyabhilashaami dhigastu yanmaam.
sharmaaptiraartivihatishcha bhavatprasaadam
shambhorvinaa na hi nri'naam sa cha naantaraa yaam.
yasyaam vidhih' shvabhugapi kshamate samam taam
tvadbhaktimichchhatu na kah' svavinaashabheeruh'.
bhaktirvibhaatyayi mahatyaparam tu phalgvi-
tyevam graho nanu bhavatkri'payaiva labhyah'.
labdhastvasau phalamamushya labhe na kim vaa
taam hanta te tadayasho mama hri'drujaa cha.
tvadbhaktyasambhavashucham pratikaarashoonyaa-
mantarvahannikhilameesha sukham cha duh'kham.
udbandhalagna iva duh'svatayaiva manye
santaanyateeti mayi hanta kadaa dayethaah'.
bhaktim bhavatyavihitaam vahatastu tadvi-
sheshopalambhavirahaahitamastu duh'kham.
tasyaah' prateepatatibhirhatijam katham vaa
duh'kham sahe mayi kadesha kri'paa bhavette.
lagnah' kri'taantavadane'smi labhe cha naadyaa-
pyachchhaam ratim tvayi shivetyavaseedato me.
tvadvismri'tim kuvishayaabhiratiprachaarai-
stanvan hi maam hasapadam tanushe bruve kim.
baddhaspri'ham ruchirakaanchanabhooshanaadau
baalam phalaadibhiriva tvayi bhaktiyoge.
aashaabharaakulamaho karunaanidhe maa-
marthaantarairhri'tadhiyam kurushe kimevam.
tiktagraho'dhi madhuram madhuragraho'dhi
tiktam yathaa bhujagadasht'atanostathaaham.
tvayyastaraktiritaratra tu gaad'hamagnah'
shochyo'shmano'pi hi bhavaami kimanyadeesha.
tvatsamsmri'titvadabhidhaanasameeranaadi-
sambhaavanaaspadamamee mama santu shokaah'.
maa santu cha tvadanushaktimushah' praharshaa
maa tvatpurah'sthitipushesha dri'shaanupashya.
sampaatanam nanu sukheshu nipaatanam vaa
duh'kheshvathaanyadapi vaa bhavadekataanam.
yatkalpayernanu dhiyaa shiva tadvidhehi
naavaimyaham mama hitam sharanam gatastvaam.
duh'kham praditsurayi me yadi na pradadyaa
duh'khaapaham purahara tvayi bhaktiyogam.
tvadbhaktyalaabhaparichintanasambhavam me
duh'kham pradehi tava kah' punaratra bhaarah'.
bhaktyaa tvayeesha kati naashrupareetadri'sht'yaa
sanjaatagadgadagirotpulakaangayasht'yaa.
dhanyaah' punanti bhuvanam mama saa na heeti
duh'khe'pi kaa nu tava durlabhataa vidhitsaa.
tvadbhaktireva tadanavaaptishugapyudaaraa
shreeh' saa cha taavakajanaashrayane cha labhyaa.
ullanghya taavakajanaan hi tadarthanaaga-
stvayyaah' sahasva tadidam bhagavannamaste.
sevaa tvadaashrayavataam pranayashcha teshu
sidhyeddri'd'ho mama yathaa''shu tathaa dayaardraam.
dri'sht'im tavaarpaya mayeesha dayaamburaashe
maivam vibho vimukhataa mayi deenabandho.
gaureesakham himakaraprabhamambudaabham
shreejaani vaa shivavapustava tajjusho ye.
te tvaam shritaa vahasi moorghni tadanghrirenum
tatsevanam mama katham nu dayaam vinaa te.
tvadbhaktikalpalatikaam kri'payaarpayesha
machchittaseemni bhavadeeyakathaasudhaabhih'.
taam vardhaya tvadanuraagaphalaad'hyamaulim
tanmoola eva khalu muktiphalam chakaasti.
nih'svo dhanaagama iva tvadupaashritaanaam
sandarshane pramuditastvayi saandrahaardah'.
aalokayan jagadasheshamidam bhavantam
kaaryastvayesha kri'payaahamapaastakhedah'.
yo bhaktikalpalatikaabhidhamindumaule-
revam stavam pat'hati tasya tadaiva devah'.
tusht'ah' svabhaktimakhilesht'aduham dadaati
yaam praapya naaradamukhairupayaati saamyam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |