Venkatesha Mangala Ashtakam

जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः
तार्क्ष्याहीशमुखासनस्त्रि- भुवनस्थाशेषलोकप्रियः।
श्रीमत्स्वामिसरःसुवर्ण- मुखरीसंवेष्टितः सर्वदा
श्रीमद्वेङ्कटभूपतिर्मम सुखं दद्यात् सदा मङ्गलम्।
सन्तप्तामलजातरूप- रचितागारे निविष्टः सदा
स्वर्गद्वारकवाट- तोरणयुतः प्राकारसप्तान्वितः।
भास्वत्काञ्चनतुङ्ग- चारुगरुडस्तम्भे पतत्प्राणिनां
स्वप्रे वक्ति हिताहितं सुकरुणो दद्यात् सदा मङ्गलम्।
अत्युच्चाद्रिविचित्र- गोपुरगणैः पूर्णैः सुवर्णाचलैः
विस्तीर्णामलमण्ट- पायुतयुतैर्नानावनैर्निर्भयैः।
पञ्चास्येभवराहखड्ग- मृगशार्दूलादिभिः श्रीपतिः
नित्यं वेदपरायणः सुकृतिनां दद्यात् सदा मङ्गलम्।
भेरीमङ्गलतुर्यगोमुख- मृदङ्गादिस्वनैः शोभिते
तन्त्रीवेणुसुघोष- श‍ृङ्गकलहैः शब्दैश्च दिव्यैर्निजैः।
गन्धर्वाप्सरकिन्नरोरग- नृभिर्नृत्यद्भिरासेव्यते
नानावाहनगः समस्तफलदो दद्यात् सदा मङ्गलम्।
यः श्रीभार्गववासरे नियमतः कस्तूरिकारेणुभिः
श्रीमत्कुङ्कुम- केसरामलयुतः कर्पूरमुख्यैर्जलैः।
स्नातः पुण्यसुकञ्चुकेन विलसत्काञ्ची- किरीटादिभिः
नानाभूषणपूग- शोभिततनुर्दद्यात् सदा मङ्गलम्।
तीर्थं पाण्डवनामकं शुभकरं त्वाकाशगङ्गा परा
इत्यादीनि सुपुण्यराशि- जनकान्यायोजनैः सर्वदा।
तीर्थं तुम्बुरुनामकं त्वघहरं धारा कुमाराभिधा
नित्यानन्दनिधि- र्महीधरवरो दद्यात् सदा मङ्गलम्।
आर्तानामति- दुस्तरामयगणै- र्जन्मान्तराघैरपि
सङ्कल्पात् परिशोध्य रक्षति निजस्थानं सदा गच्छताम्।
मार्गे निर्भयतः स्वनामगृणतो गीतादिभिः सर्वदा
नित्यं शास्त्रपरायणैः सुकृतिनां दद्यात् सदा मङ्गलम्।
नित्यं ब्राह्मणपुण्यवर्य- वनितापूजासमाराधनै-
रत्नैः पायसभक्ष्यभोज्य- सुघृतक्षीरादिभिः सर्वदा।
नित्यं दानतपःपुराण- पठनैराराधिते वेङ्कटक्षेत्रे
नन्दसुपूर्णचित्रमहिमा दद्यात् सदा मङ्गलम्।
इत्येतद्वर- मङ्गलाष्टकमिदं श्रीवादिराजेश्वरै-
राख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम्।
माङ्गल्यं सकलार्थदं शुभकरं वैवाहिकादिस्थले
तेषां मङ्गलशंसतां सुमनसां दद्यात् सदा मङ्गलम्।

jamboodveepagasheshashailabhuvanah' shreejaaniraadyaatmajah'
taarkshyaaheeshamukhaasanastri- bhuvanasthaasheshalokapriyah'.
shreematsvaamisarah'suvarna- mukhareesamvesht'itah' sarvadaa
shreemadvenkat'abhoopatirmama sukham dadyaat sadaa mangalam.
santaptaamalajaataroopa- rachitaagaare nivisht'ah' sadaa
svargadvaarakavaat'a- toranayutah' praakaarasaptaanvitah'.
bhaasvatkaanchanatunga- chaarugarud'astambhe patatpraaninaam
svapre vakti hitaahitam sukaruno dadyaat sadaa mangalam.
atyuchchaadrivichitra- gopuraganaih' poornaih' suvarnaachalaih'
visteernaamalamant'a- paayutayutairnaanaavanairnirbhayaih'.
panchaasyebhavaraahakhad'ga- mri'gashaardoolaadibhih' shreepatih'
nityam vedaparaayanah' sukri'tinaam dadyaat sadaa mangalam.
bhereemangalaturyagomukha- mri'dangaadisvanaih' shobhite
tantreevenusughosha- shri'ngakalahaih' shabdaishcha divyairnijaih'.
gandharvaapsarakinnaroraga- nri'bhirnri'tyadbhiraasevyate
naanaavaahanagah' samastaphalado dadyaat sadaa mangalam.
yah' shreebhaargavavaasare niyamatah' kastoorikaarenubhih'
shreematkunkuma- kesaraamalayutah' karpooramukhyairjalaih'.
snaatah' punyasukanchukena vilasatkaanchee- kireet'aadibhih'
naanaabhooshanapooga- shobhitatanurdadyaat sadaa mangalam.
teertham paand'avanaamakam shubhakaram tvaakaashagangaa paraa
ityaadeeni supunyaraashi- janakaanyaayojanaih' sarvadaa.
teertham tumburunaamakam tvaghaharam dhaaraa kumaaraabhidhaa
nityaanandanidhi- rmaheedharavaro dadyaat sadaa mangalam.
aartaanaamati- dustaraamayaganai- rjanmaantaraaghairapi
sankalpaat parishodhya rakshati nijasthaanam sadaa gachchhataam.
maarge nirbhayatah' svanaamagri'nato geetaadibhih' sarvadaa
nityam shaastraparaayanaih' sukri'tinaam dadyaat sadaa mangalam.
nityam braahmanapunyavarya- vanitaapoojaasamaaraadhanai-
ratnaih' paayasabhakshyabhojya- sughri'taksheeraadibhih' sarvadaa.
nityam daanatapah'puraana- pat'hanairaaraadhite venkat'akshetre
nandasupoornachitramahimaa dadyaat sadaa mangalam.
ityetadvara- mangalaasht'akamidam shreevaadiraajeshvarai-
raakhyaatam jagataamabheesht'aphaladam sarvaashubhadhvamsanam.
maangalyam sakalaarthadam shubhakaram vaivaahikaadisthale
teshaam mangalashamsataam sumanasaam dadyaat sadaa mangalam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |