पार्वत्युवाच -
महादेवमहानन्दकरुणामृतसागर ।
श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥
किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।
क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥
ईश्वर उवाच -
क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने ।
ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥
तत्र शैववरा नित्यं निवसन्ति सहस्रशः ।
ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥
भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः ।
रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥
तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता ।
नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥
पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला ।
तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥
तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् ।
तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥
भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये ।
तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥
सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया ।
कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥
गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः ।
हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥
धनुःशरकराः सर्वे जटाशोभितमस्तकाः ।
अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥
सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः ।
कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥
अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः ।
आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥
समाजगाम त्वरितः शच्या साकं शिवे तदा ।
तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥
सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् ।
सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥
निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः ।
मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥
विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् ।
कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥
अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः ।
हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥
तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः ।
ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥
paarvatyuvaacha -
mahaadevamahaanandakarunaamri'tasaagara .
shrutamuttamamaakhyaanam' mahaakaalaganasya cha ..
kim' vaanyat preetijanakam' kshetramasti maheshvara .
kshetraanaam' tvam' patih' shambho vishisht'am' vaktumarhasi ..
eeshvara uvaacha -
kshetramastyekamutkri'sht'amutphullakamalaanane .
onkaaram' naama vimalam' kalikalmashanaashanam ..
tatra shaivavaraa nityam' nivasanti sahasrashah' .
te sarve mama lingaarchaam' kurvantyeva pratikshanam ..
bhaasitaabhaasitairnityam' shaantaa daantaa jitendriyaah' .
rudraakshavarabhooshaad'hyaa bhaalaakshaanyastamaanasaah' ..
tatraasti saritaam' shresht'haa lingasangatarangitaa .
narmadaa sharmadaa nityam' snaanaatpaanaavagaahanaat ..
paapaughasanghabhangaad'hyaa vaatapotasusheetalaa .
tatraasti kund'amutkri'sht'amonkaaraakhyam' shuchismite ..
tatkund'adarshanaadeva malloke nivasechchiram .
tatkund'odakapaanena hri'di lingam' prajaayate ..
bhaavaah' pibanti tatkund'ajalam' sheetam' vimuktaye .
tri'ptim' prayaanti pitarah' tatkund'ajalatarpitaah' ..
sadaa tatkund'arakshaartham' ganaah' sam'sthaapitaa mayaa .
kund'adhaaraprabhri'tayah' shoolamudgarapaanayah' ..
gajendracharmavasanaa mri'gendrasamavikramaah' .
hareendraanapi te hanyurgireendrasamavigrahaaha ..
dhanuh'sharakaraah' sarve jat'aashobhitamastakaah' .
agnirityaadibhirmantrairbhasmoddhoolitavigrahaa ..
sangraamamukharaah' sarve ganaa meduravigrahaah' .
kadaachidananujnyaapta taan ganaan madadarpitah' ..
apsarobhih' parivri'to marutaam' patiruddhatah' .
aaruhyaabhramunaatham' tam' kreed'itum' narmadaajale ..
samaajagaama tvaritah' shachyaa saakam' shive tadaa .
tadaa tam' ganapaah' kruddhaah' sarve te hyatimanyavah' ..
sagajam' paatayannabdhau shachyaa saakam' sureshvaram .
suraam'stadaa savarunaan bibhiduh' pavanaanalaan ..
nistrim'shavaradhaaraabhih' suteekshnaagraih' shileemukhaih' .
mudgarairbibhidushchaanye savaahaayudhabhooshanaan ..
vivaahanaam'stadaa devaan sravadraktaan skhalatpadaan .
kaandisheekaan muktakeshaan kshanaachchakrurganeshvaraah' ..
apsaraastaa vikannaraah' rudantyo muktamoordhajaah' .
haahaa bateti krandantyah' sravadraktaardravaasasah' ..
tathaa devaganaah' sarve shakraadyaa bhayakampitaah' .
onkaaram' tatra tallingam' sharanam' jagmureeshvaram ..