Omkareshwara Stuti

पार्वत्युवाच -
महादेवमहानन्दकरुणामृतसागर ।
श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥

किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।
क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥

ईश्वर उवाच -
क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने ।
ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥

तत्र शैववरा नित्यं निवसन्ति सहस्रशः ।
ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥

भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः ।
रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥

तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता ।
नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥

पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला ।
तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥

तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् ।
तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥

भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये ।
तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥

सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया ।
कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥

गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः ।
हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥

धनुःशरकराः सर्वे जटाशोभितमस्तकाः ।
अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥

सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः ।
कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥

अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः ।
आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥

समाजगाम त्वरितः शच्या साकं शिवे तदा ।
तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥

सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् ।
सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥

निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः ।
मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥

विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् ।
कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥

अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः ।
हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥

तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः ।
ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥

paarvatyuvaacha -
mahaadevamahaanandakarunaamri'tasaagara .
shrutamuttamamaakhyaanam' mahaakaalaganasya cha ..

kim' vaanyat preetijanakam' kshetramasti maheshvara .
kshetraanaam' tvam' patih' shambho vishisht'am' vaktumarhasi ..

eeshvara uvaacha -
kshetramastyekamutkri'sht'amutphullakamalaanane .
onkaaram' naama vimalam' kalikalmashanaashanam ..

tatra shaivavaraa nityam' nivasanti sahasrashah' .
te sarve mama lingaarchaam' kurvantyeva pratikshanam ..

bhaasitaabhaasitairnityam' shaantaa daantaa jitendriyaah' .
rudraakshavarabhooshaad'hyaa bhaalaakshaanyastamaanasaah' ..

tatraasti saritaam' shresht'haa lingasangatarangitaa .
narmadaa sharmadaa nityam' snaanaatpaanaavagaahanaat ..

paapaughasanghabhangaad'hyaa vaatapotasusheetalaa .
tatraasti kund'amutkri'sht'amonkaaraakhyam' shuchismite ..

tatkund'adarshanaadeva malloke nivasechchiram .
tatkund'odakapaanena hri'di lingam' prajaayate ..

bhaavaah' pibanti tatkund'ajalam' sheetam' vimuktaye .
tri'ptim' prayaanti pitarah' tatkund'ajalatarpitaah' ..

sadaa tatkund'arakshaartham' ganaah' sam'sthaapitaa mayaa .
kund'adhaaraprabhri'tayah' shoolamudgarapaanayah' ..

gajendracharmavasanaa mri'gendrasamavikramaah' .
hareendraanapi te hanyurgireendrasamavigrahaaha ..

dhanuh'sharakaraah' sarve jat'aashobhitamastakaah' .
agnirityaadibhirmantrairbhasmoddhoolitavigrahaa ..

sangraamamukharaah' sarve ganaa meduravigrahaah' .
kadaachidananujnyaapta taan ganaan madadarpitah' ..

apsarobhih' parivri'to marutaam' patiruddhatah' .
aaruhyaabhramunaatham' tam' kreed'itum' narmadaajale ..

samaajagaama tvaritah' shachyaa saakam' shive tadaa .
tadaa tam' ganapaah' kruddhaah' sarve te hyatimanyavah' ..

sagajam' paatayannabdhau shachyaa saakam' sureshvaram .
suraam'stadaa savarunaan bibhiduh' pavanaanalaan ..

nistrim'shavaradhaaraabhih' suteekshnaagraih' shileemukhaih' .
mudgarairbibhidushchaanye savaahaayudhabhooshanaan ..

vivaahanaam'stadaa devaan sravadraktaan skhalatpadaan .
kaandisheekaan muktakeshaan kshanaachchakrurganeshvaraah' ..

apsaraastaa vikannaraah' rudantyo muktamoordhajaah' .
haahaa bateti krandantyah' sravadraktaardravaasasah' ..

tathaa devaganaah' sarve shakraadyaa bhayakampitaah' .
onkaaram' tatra tallingam' sharanam' jagmureeshvaram ..

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies