जगत्सृष्टिहेतो द्विषद्धूमकेतो
रमाकान्त सद्भक्तवन्द्य प्रशान्त|
त्वमेकोऽतिशान्तो जगत्पासि नूनं
प्रभो देव मह्यं वरं देहि विष्णो|
भुवः पालकः सिद्धिदस्त्वं मुनीनां
विभो कारणानां हि बीजस्त्वमेकः|
त्वमस्युत्तमैः पूजितो लोकनाथ
प्रभो देव मह्यं वरं देहि विष्णो|
अहङ्कारहीनोऽसि भावैर्विहीन-
स्त्वमाकारशून्योऽसि नित्यस्वरूपः|
त्वमत्यन्तशुद्धोऽघहीनो नितान्तं
प्रभो देव मह्यं वरं देहि विष्णो|
विपद्रक्षक श्रीश कारुण्यमूर्ते
जगन्नाथ सर्वेश नानावतार|
अहञ्चाल्पबुद्धिस्त्वमव्यक्तरूपः
प्रभो देव मह्यं वरं देहि विष्णो|
सुराणां पते भक्तकाम्यादिपूर्त्ते
मुनिव्यासपूर्वैर्भृशं गीतकीर्ते|
परानन्दभावस्थ यज्ञस्वरूप
प्रभो देव मह्यं वरं देहि विष्णो|
ज्वलद्रत्नकेयूरभास्वत्किरीट-
स्फुरत्स्वर्णहारादिभिर्भूषिताङ्ग|
भुजङ्गाधिशायिन् पयःसिन्धुवासिन्
प्रभो देव मह्यं वरं देहि विष्णो|
jagatsri'sht'iheto dvishaddhoomaketo
ramaakaanta sadbhaktavandya prashaanta|
tvameko'tishaanto jagatpaasi noonam
prabho deva mahyam varam dehi vishno|
bhuvah' paalakah' siddhidastvam muneenaam
vibho kaaranaanaam hi beejastvamekah'|
tvamasyuttamaih' poojito lokanaatha
prabho deva mahyam varam dehi vishno|
ahankaaraheeno'si bhaavairviheena-
stvamaakaarashoonyo'si nityasvaroopah'|
tvamatyantashuddho'ghaheeno nitaantam
prabho deva mahyam varam dehi vishno|
vipadrakshaka shreesha kaarunyamoorte
jagannaatha sarvesha naanaavataara|
ahanchaalpabuddhistvamavyaktaroopah'
prabho deva mahyam varam dehi vishno|
suraanaam pate bhaktakaamyaadipoortte
munivyaasapoorvairbhri'sham geetakeerte|
paraanandabhaavastha yajnyasvaroopa
prabho deva mahyam varam dehi vishno|
jvaladratnakeyoorabhaasvatkireet'a-
sphuratsvarnahaaraadibhirbhooshitaanga|
bhujangaadhishaayin payah'sindhuvaasin
prabho deva mahyam varam dehi vishno|
Kim Jyotistava Eka Sloki
Kim jyotistavabhaanumaanahani me raatrau pradeepaadikam syaadevam ravideepadarshanavidhau kim jyotiraakhyaahi me . Chakshustasya nimeelanaadisamaye ki....
Click here to know more..Sadhana Panchakam
vedo nityamadheeyataam taduditam karmasvanusht'heeyataam teneshasya vidheeyataamapachitih' kaamye matistyajyataam. paapaughah' paridhooyataam bhavasuk....
Click here to know more..Why Is Omkara Called Pranava?
Shiva Purana gives three reasons why Omkara is called Pranava.....
Click here to know more..