गजेन्द्ररक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्टः।
अपारविज्ञानदयानुभावमाप्तं सतामष्टभुजं प्रपद्ये।
त्वदेकशेषोऽहमनात्म- तन्त्रस्त्वत्पादलिप्सां दिशता त्वयैव।
असत्समोऽप्यष्टभुजास्पदेश सत्तामिदानीमुपलम्भितोऽस्मि।
स्वरूपरूपास्त्रविभूषणाद्यैः परत्वचिन्तां त्वयि दुर्निवाराम्।
भोगे मृदूपक्रमतामभीप्सन् शीलादिभिर्वारयसीव पुंसाम्।
शक्तिं शरण्यान्तरशब्दभाजां सारं च सन्तोल्य फलान्तराणाम्।
त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं न्यस्तात्मनां नाथ विभर्षि भारम्।
अभीतिहेतोरनुवर्तनीयं नाथ त्वदन्यं न विभावयामि।
भयं कुतः स्यात्त्वयि सानुकम्पे रक्षा कुतः स्यात्त्वयि जातरोषे।
त्वदेकतन्त्रं कमलासहाय स्वेनैव मां रक्षितुमर्हसि त्वम्।
त्वयि प्रवृत्ते मम किं प्रयासैस्त्वय्यप्रवृत्ते मम किं प्रयासैः।
समाधिभङ्गेष्वपि सम्पतत्सु शरण्यभूते त्वयि बद्धकक्ष्ये।
अपत्रपे सोढुमकिञ्चनोऽहं दूराधिरोहं पतनं च नाथ।
प्राप्ताभिलाषं त्वदनुग्रहान्मां पद्मानिषेव्ये तव पादपद्मे।
आदेहपातादपराध- दूरमात्मान्तकैङ्कर्यरसं विधेयाः।
प्रपन्नजनपाथेयं प्रपित्सूनां रसायनम्।
श्रेयसे जगतामेतच्छ्रीमदष्टभुजाष्टकम्।
शरणागतसन्त्राणत्वरा द्विगुणबाहुना।
हरिणा वेङ्कटेशीया स्तुतिः स्वीक्रियतामियम्।
gajendrarakshaatvaritam bhavantam graahairivaaham vishayairvikri'sht'ah'.
apaaravijnyaana- dayaanubhaavamaaptam sataamasht'abhujam prapadye.
tvadekashesho'hamanaatma- tantrastvatpaadalipsaam dishataa tvayaiva.
asatsamo'pyasht'abhujaaspadesha sattaamidaaneemupalambhito'smi.
svarooparoopaastravibhooshanaadyaih' paratvachintaam tvayi durnivaaraam.
bhoge mri'doopakramataamabheepsan sheelaadibhirvaarayaseeva pumsaam.
shaktim sharanyaantarashabdabhaajaam saaram cha santolya phalaantaraanaam.
tvaddaasyahetostvayi nirvishankam nyastaatmanaam naatha vibharshi bhaaram.
abheetihetoranuvartaneeyam naatha tvadanyam na vibhaavayaami.
bhayam kutah' syaattvayi saanukampe rakshaa kutah' syaattvayi jaataroshe.
tvadekatantram kamalaasahaaya svenaiva maam rakshitumarhasi tvam.
tvayi pravri'tte mama kim prayaasaistvayyapravri'tte mama kim prayaasaih'.
samaadhibhangeshvapi sampatatsu sharanyabhoote tvayi baddhakakshye.
apatrape sod'humakinchano'ham dooraadhiroham patanam cha naatha.
praaptaabhilaasham tvadanugrahaanmaam padmaanishevye tava paadapadme.
aadehapaataadaparaadha- dooramaatmaantakainkaryarasam vidheyaah'.
prapannajanapaatheyam prapitsoonaam rasaayanam.
shreyase jagataametachchhree- madasht'abhujaasht'akam.
sharanaagatasantraanatvaraa dvigunabaahunaa.
harinaa venkat'esheeyaa stutih' sveekriyataamiyam.
Margabandhu Stotram
shambho mahaadeva deva| shiva shambho mahaadeva devesha shambho| shambho mahaadeva deva|....
Click here to know more..Bhagya Vidhayaka Rama Stotram
devottameshvara varaabhayachaapahasta kalyaanaraama karunaamaya divyakeerte. seetaapate janakanaayaka punyamoorte he raama te karayugam vidadhaatu bha....
Click here to know more..Meaning of Sri Venkatesha Mangalashasanam