येषामतिशर्मदा सर्वान् प्रति सर्वदा गर्वाद्यतिदूरगा भान्ती हृदये दया ।
तेषाममलात्मनां याता वसुधाम्बतां पितृतां गतमम्बरं जगदेव कुटुम्बकम् ।।
जात्यादिषु डम्बरं हित्वा विश्वंभरं पश्यन् समवीक्षणः सञ्चर सुविचक्षण ।
चिन्तय हृदि शङ्करं सन्ततमभयङ्करं गतभेदविडम्बकं वसुधैव कुटुंबकम् ।।
जहतामसमानतां जगतां वहतां मुदां हृदये सकलात्मतां स्मरतां चरतां सताम् ।
सततं शुभकारिणां भयशोकनिवारिणां सकलेष्वनुकम्पया जगदेति कुटुम्बताम् ।।
बृहस्पति कवच
अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य। ईश्वर ऋषिः। अन....
Click here to know more..मीनाक्षी पंचरत्न स्तोत्र
उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां बिम्बोष....
Click here to know more..जैसे रामजी हर जगह है वैसे राम नाम भी हर जगह है