भृगुर्वशिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः।
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम्।
सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च।
सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम्।
सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त।
भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम्।
इत्थं प्रभाते परमं पवित्रं पठेद् स्मरेद् वा शृणुयाच्च तद्वत्।
दुःखप्रणाशस्त्विह सुप्रभाते भवेच्च नित्यं भगवत्प्रसादात्।
सप्त नदी पापनाशन स्तोत्र
सर्वतीर्थमयी स्वर्गे सुरासुरविवन्दिता। पापं हरतु मे गङ....
Click here to know more..सर्वार्ति नाशन शिव स्तोत्र
मृत्युञ्जयाय गिरिशाय सुशङ्कराय सर्वेश्वराय शशिशेखरमण....
Click here to know more..तीन प्रकार के स्वयंवर