प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम्। यस्यु प्रजागरसुषुप्तमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसङ्घः। प्रातर्भजामि मनसां वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण। यन्नेति नेति वचनैर्निगमा अवोचं- स्तं देवदेवमजमच्युतमाहुरग्र्यम्।
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम्।
यस्यु प्रजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः।
प्रातर्भजामि मनसां वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण।
यन्नेति नेति वचनैर्निगमा अवोचं-
स्तं देवदेवमजमच्युतमाहुरग्र्यम्।
प्रातर्नमानि तमसः परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यम्।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै।
भारती स्तोत्र
सौन्दर्यमाधुर्यसुधा- समुद्रविनिद्रपद्मासन- सन्निविष्टाम्। चञ्चद्विपञ्चीकलनादमुग्धां शुद्धां दधेऽन्तर्विसरत्सुगन्धाम्। श्रुतिःस्मृतिस्तत्पद- पद्मगन्धिप्रभामयं वाङ्मयमस्तपारम्। यत्कोणकोणाभिनिविष्टमिष्टं तामम्बिकां सर्वसितां श्रिताः स्मः। न कान्दिशीकं रवितोऽ
Click here to know more..दुर्गा प्रार्थना
एतावन्तं समयं सर्वापद्भ्योऽपि रक्षणं कृत्वा। ग्रामस्य परमिदानीं ताटस्थ्यं केन वहसि दुर्गाम्ब। अपराधा बहुशः खलु पुत्राणां प्रतिपदं भवन्त्येव। को वा सहते लोके सर्वांस्तान् मातरं विहायैकाम्। मा भज मा भज दुर्गे ताटस्थ्यं पुत्रकेषु दीनेषु। के वा गृह्णन्ति सुता
Click here to know more..एकदन्तं चतुर्हस्तम्