सुजने मतितो विलोपिते निखिले गौतमशापतोमरैः।
कमलासनपूर्वकैस्स्ततो मतिदो मेस्तु स बादरायणः।
विमलोऽपि पराशरादभूद्भुवि भक्ताभिमतार्थ सिद्धये।
व्यभजद् बहुधा सदागमान् मतिदो मेस्तु स बादरायणः।
सुतपोमतिशालिजैमिनि- प्रमुखानेकविनेयमण्डितः।
उरुभारतकृन्महायशा मतिदो मेस्तु स बादरायणः।
निखिलागमनिर्णयात्मकं विमलं ब्रह्मसुसूत्रमातनोत्।
परिहृत्य महादुरागमान् मतिदो मेस्तु स बादरायणः।
बदरीतरुमण्डिताश्रमे सुखतीर्थेष्टविनेयदेशिकः।
उरुतद्भजनप्रसन्नहृन्मतिदो मेस्तु स बादरायणः।
अजिनाम्बररूपया क्रियापरिवीतो मुनिवेषभूषितः।
मुनिभावितपादपङ्कजो मतिदो मेस्तु स बादरायणः।
कनकाभजटो रविच्छविर्मुखलावण्यजितेन्दुमण्डलः।
सुखतीर्थदयानिरीक्षणो मतिदो मेस्तु स बादरायणः।
सुजनोद्धरणक्षणस्वकप्रतिमाभूतशिलाष्टकं स्वयम्।
परिपूर्णधिये ददौ हि यो मतिदो मेस्तु स बादरायणः।
वेदव्यासाष्टकस्तुत्या मुद्गलेन प्रणीतया।
गुरुहृत्पद्मसद्मस्थो वेदव्यासः प्रसीदतु।
गणेश षोडश नाम स्तोत्र
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो वि....
Click here to know more..संकटनाशन गणेश स्तोत्र
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तावासं स्मर....
Click here to know more..कठोपनिषद - भाग ५२