जगज्जनिस्तेम- लयालयाभ्यामगण्य- पुण्योदयभाविताभ्याम्।
त्रयीशिरोजात- निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्।
विपत्तमःस्तोम- विकर्तनाभ्यां विशिष्टसंपत्ति- विवर्धनाभ्याम्।
नमज्जनाशेष- विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।
समस्तदुस्तर्क- कलङ्कपङ्कापनोदन- प्रौढजलाशयाभ्याम्।
निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।
तापत्रयादित्य- करार्दितानां छायामयीभ्यामति- शीतलाभ्याम्।
आपन्नसंरक्षण- दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।
यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।
ताभ्यामजेशाच्युत- भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्।
ये पादुकापञ्चकमादरेण पठन्ति नित्यं प्रयताः प्रभाते।
तेषां गृहे नित्यनिवासशीला श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मीः।
शंकर भुजंग स्तुति
महान्तं वरेण्यं जगन्मङ्गलं तं सुधारम्यगात्रं हरं नीलकण....
Click here to know more..सिद्धि विनायक स्तोत्र
विघ्नेश विघ्नचयखण्डननामधेय श्रीशङ्करात्मज सुराधिपवन्....
Click here to know more..अक्षय वट
भारत के पुण्य तीर्थों में पुराणों के अनुसार अक्षय वट नाम ....
Click here to know more..