नमो नमो भारताम्बे

नमो नमो भारताम्बे सारस्वतशरीरिणि ।
नमोऽस्तु जगतां वन्द्ये ब्रह्मविद्याप्रकाशिनि ।
नमो नमो भारताम्बे हिमालयकिरीटिनि ।
गङ्गाद्याः सरितः सर्वाः स्तन्यं ते विश्वपावनि ।
नमो नमो भारताम्बे बदरीशण्डमण्डिते ।
तीर्थीकुर्वन्ति लोकांस्ते तीर्थभूता मुनीश्वराः ।
नमो नमो भारताम्बे विन्ध्यतुङ्गस्तनायिते ।
समुद्रवसने देवि सह्यमालाविराजिते ।
नमो नमो भारताम्बे मुक्तिकेदाररूपिणि ।
ज्ञानबीजाकरे पूर्णे ऋषीन्द्रततिसेविते ।
नमो नमो भारताम्बे सर्वविद्याविलासिनि ।
गौडमैथिलकाम्पिल्यद्रविडादिशरीरिणि ।
नमो नमो भारताम्बे सर्वतीर्थस्वरूपिणि ।
काश्या हि काशसे मातस्त्वं हि सर्वप्रकाशिका ।
नमो नमो भारताम्बे गुरुस्त्वं जगतां परा ।
वेदवेदान्तगम्भीरे निर्वाणसुखदायिनि ।
यतिलोकपदन्यासपवित्रीकृतपांसवे ।
नमोऽस्तु जगतां धात्रि मोक्षमार्गैकसेतवे ।

 

Namo Namo Bharatambe

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |