रामानुज स्तोत्र

पाषण्डद्रुमषण्डदाव- दहनश्चार्वाकशैलाशनि-
र्बौद्धध्वान्तनिरासवासर- पतिर्जैनेभकण्ठीरवः।
मायावादिभुजङ्गभङ्ग- गरुडस्त्रैविद्यचूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः।
पाषण्डषण्डगिरि- खण्डनवज्रदण्डाः
प्रच्छन्नबौद्धमकरालय- मन्थदण्डाः।
वेदान्तसारसुख- दर्शनदीपदण्डाः
रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः।
चारित्रोद्धारदण्डं चतुरनयपथा- लङ्क्रियाकेतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम्।
त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्र- सौवर्णदण्डं
धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम्।
त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपथा- रोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सगुणनयकथासम्पदां हारसूत्रम्।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं यतीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम्।
पाषण्डसागर- महावडवामुखाग्निः
श्रीरङ्गराज- चरणाम्बुजमूलदासः।
श्रीविष्णुलोकमणि- मण्डपमार्गदायी
श्रीरामानुजो विजयते यतिराजराजः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |