Vishvesha Stotram

नमामि देवं विश्वेशं वामनं विष्णुरूपिणम् ।
बलिदर्पहरं शान्तं शाश्वतं पुरुषोत्तमम् ॥

धीरं शूरं महादेवं शङ्खचक्रगदाधरम् ।
विशुद्धं ज्ञानसम्पन्नं नमामि हरिमच्युतम् ॥

सर्वशक्तिमयं देवं सर्वगं सर्वभावनम् ।
अनादिमजरं नित्यं नमामि गरुडध्वजम् ॥

सुरासुरैर्भक्तिमद्भिः स्तुतो नारायणः सदा ।
पूजितं च हृषीकेशं तं नमामि जगद्गुरुम् ॥

हृदि संकल्प्य यद्रूपं ध्यायन्ति यतयः सदा ।
ज्योतीरूपमनौपम्यं नरसिंहं नमाम्यहम् ॥

न जानन्ति परं रूपं ब्रह्माद्या देवतागणाः ।
यस्यावताररूपाणि समर्चन्ति नमामि तम् ॥

एतत्समस्तं येनादौ सृष्टं दुष्टवधात्पुनः ।
त्रातं यत्र जगल्लीनं तं नमामि जनार्दनम् ॥

भक्तैरभ्यर्चितो यस्तु नित्यं भक्तप्रियो हि यः ।
तं देवममलं दिव्यं प्रणमामि जगत्पतिम् ॥

दुर्लभं चापि भक्तानां यः प्रयच्छति तोषितः ।
तं सर्वसाक्षिणं विष्णुं प्रणमामि सनातनम् ॥

namaami devam' vishvesham' vaamanam' vishnuroopinam .
balidarpaharam' shaantam' shaashvatam' purushottamam ..

dheeram' shooram' mahaadevam' shankhachakragadaadharam .
vishuddham' jnyaanasampannam' namaami harimachyutam ..

sarvashaktimayam' devam' sarvagam' sarvabhaavanam .
anaadimajaram' nityam' namaami garud'adhvajam ..

suraasurairbhaktimadbhih' stuto naaraayanah' sadaa .
poojitam' cha hri'sheekesham' tam' namaami jagadgurum ..

hri'di sankalpya yadroopam' dhyaayanti yatayah' sadaa .
jyoteeroopamanaupamyam' narasim'ham' namaamyaham ..

na jaananti param' roopam' brahmaadyaa devataaganaah' .
yasyaavataararoopaani samarchanti namaami tam ..

etatsamastam' yenaadau sri'sht'am' dusht'avadhaatpunah' .
traatam' yatra jagalleenam' tam' namaami janaardanam ..

bhaktairabhyarchito yastu nityam' bhaktapriyo hi yah' .
tam' devamamalam' divyam' pranamaami jagatpatim ..

durlabham' chaapi bhaktaanaam' yah' prayachchhati toshitah' .
tam' sarvasaakshinam' vishnum' pranamaami sanaatanam ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies