Vishnu Sahasranamam

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥

ॐ नमो विष्णवे प्रभविष्णवे ।

श्रीवैशम्पायन उवाच -
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥

युधिष्ठिर उवाच -
किमेकं दैवतं लोके किं वाऽप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥

भीष्म उवाच -
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श‍ृणु पापभयापहम् ॥ १८॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ।
अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् ॥ २२ ॥

ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन्नन्दकीचक्रीति कीलकम् ।
शार्ङ्गधन्वागदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामासामगः सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ।
श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ।

ध्यानम् ।
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरि विरचितैर्मुक्तपीयूषवर्षैः
आनन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥ १॥

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥

मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥

नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥

सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलशोभिकौस्तुभं
नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥

छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलङ्कृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम् ।
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥

स्तोत्रम् ।
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमांस्स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥

युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धि-रृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीरणः ॥ ४७॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद् गुरुः ॥ ५२॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥

सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत् ॥ ५७॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥ ६४॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमांल्लोकत्रयाश्रयः ॥ ६५॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः ॥ ८१॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥

सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥

सर्वप्रहरणायुध ॐ नम इति ।

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥

श्रीवासुदेवोऽभिरक्षतु ॐ नम इति ।

भीष्म उवाच -
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥

सर्वागमानामाचारः प्रथमं परिकल्प्यते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रीन् लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत् पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥

न ते यान्ति पराभव ॐ नम इति ।

अर्जुन उवाच -
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥

श्रीभगवानुवाच -
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥

स्तुत एव न संशय ॐ नम इति ।

व्यास उवाच -
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।

पार्वत्युवाच -
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥

ईश्वर उवाच -
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥

श्रीरामनाम वरानन ॐ नम इति ।

ब्रह्मोवाच -
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८॥

सहस्रकोटियुगधारिणे नम ॐ नम इति ।

सञ्जय उवाच -
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥

श्रीभगवानुवाच -
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥

आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥

इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।
ॐ तत् सत् ।

 

om shuklaambaradharam vishnum shashivarnam chaturbhujam .
prasannavadanam dhyaayet sarvavighnopashaantaye .. 1..

yasya dviradavaktraadyaah' paarishadyaah' parah' shatam .
vighnam nighnanti satatam vishvaksenam tamaashraye .. 2..

vyaasam vasisht'hanaptaaram shakteh' pautramakalmasham .
paraasharaatmajam vande shukataatam taponidhim .. 3..

vyaasaaya vishnuroopaaya vyaasaroopaaya vishnave .
namo vai brahmanidhaye vaasisht'haaya namo namah' .. 4..

avikaaraaya shuddhaaya nityaaya paramaatmane .
sadaikarooparoopaaya vishnave sarvajishnave .. 5..

yasya smaranamaatrena janmasamsaarabandhanaat .
vimuchyate namastasmai vishnave prabhavishnave .. 6..

om namo vishnave prabhavishnave .

shreevaishampaayana uvaacha -
shrutvaa dharmaanasheshena paavanaani cha sarvashah' .
yudhisht'hirah' shaantanavam punarevaabhyabhaashata .. 7..

yudhisht'hira uvaacha -
kimekam daivatam loke kim vaa'pyekam paraayanam .
stuvantah' kam kamarchantah' praapnuyurmaanavaah' shubham .. 8..

ko dharmah' sarvadharmaanaam bhavatah' paramo matah' .
kim japanmuchyate janturjanmasamsaarabandhanaat .. 9..

bheeshma uvaacha -
jagatprabhum devadevamanantam purushottamam .
stuvan naamasahasrena purushah' satatotthitah' .. 10..

tameva chaarchayannityam bhaktyaa purushamavyayam .
dhyaayan stuvan namasyamshcha yajamaanastameva cha .. 11..

anaadinidhanam vishnum sarvalokamaheshvaram .
lokaadhyaksham stuvannityam sarvaduh'khaatigo bhavet .. 12..

brahmanyam sarvadharmajnyam lokaanaam keertivardhanam .
lokanaatham mahadbhootam sarvabhootabhavodbhavam .. 13..

esha me sarvadharmaanaam dharmo'dhikatamo matah' .
yadbhaktyaa pund'areekaaksham stavairarchennarah' sadaa .. 14..

paramam yo mahattejah' paramam yo mahattapah' .
paramam yo mahadbrahma paramam yah' paraayanam .. 15..

pavitraanaam pavitram yo mangalaanaam cha mangalam .
daivatam daivataanaam cha bhootaanaam yo'vyayah' pitaa .. 16..

yatah' sarvaani bhootaani bhavantyaadiyugaagame .
yasmimshcha pralayam yaanti punareva yugakshaye .. 17..

tasya lokapradhaanasya jagannaathasya bhoopate .
vishnornaamasahasram me shri'nu paapabhayaapaham .. 18..

yaani naamaani gaunaani vikhyaataani mahaatmanah' .
ri'shibhih' parigeetaani taani vakshyaami bhootaye .. 19..

ri'shirnaamnaam sahasrasya vedavyaaso mahaamunih' .
chhando'nusht'up tathaa devo bhagavaan devakeesutah' .. 20..

amri'taamshoodbhavo beejam shaktirdevakinandanah' .
trisaamaa hri'dayam tasya shaantyarthe viniyojyate .. 21..

vishnum jishnum mahaavishnum prabhavishnum maheshvaram .
anekaroopadaityaantam namaami purushottamam .. 22 ..

om asya shreevishnordivyasahasranaamastotramahaamantrasya .
shree vedavyaaso bhagavaan ri'shih' .
anusht'up chhandah' .
shreemahaavishnuh' paramaatmaa shreemannaaraayano devataa .
amri'taamshoodbhavo bhaanuriti beejam .
devakeenandanah' srasht'eti shaktih' .
udbhavah' kshobhano deva iti paramo mantrah' .
shankhabhri'nnandakeechakreeti keelakam .
shaarngadhanvaagadaadhara ityastram .
rathaangapaanirakshobhya iti netram .
trisaamaasaamagah' saameti kavacham .
aanandam parabrahmeti yonih' .
ri'tuh' sudarshanah' kaala iti digbandhah' .
shreevishvaroopa iti dhyaanam .
shreemahaavishnupreetyarthe sahasranaamastotrapaat'he viniyogah' .

dhyaanam .
ksheerodanvatpradeshe shuchimanivilasatsaikatermauktikaanaam
maalaakli'ptaasanasthah' sphat'ikamaninibhairmauktikairmand'itaangah' .
shubhrairabhrairadabhrairupari virachitairmuktapeeyooshavarshaih'
aanandee nah' puneeyaadarinalinagadaashankhapaanirmukundah' .. 1..

bhooh' paadau yasya naabhirviyadasuranilashchandrasooryau cha netre
karnaavaashaah' shiro dyaurmukhamapi dahano yasya vaasteyamabdhih' .
antah'stham yasya vishvam suranarakhagagobhogigandharvadaityaih'
chitram ramramyate tam tribhuvana vapusham vishnumeesham namaami .. 2..

shaantaakaaram bhujagashayanam padmanaabham suresham
vishvaadhaaram gaganasadri'sham meghavarnam shubhaangam .
lakshmeekaantam kamalanayanam yogibhirdhyaanagamyam
vande vishnum bhavabhayaharam sarvalokaikanaatham .. 3..

meghashyaamam peetakausheyavaasam
shreevatsaankam kaustubhodbhaasitaangam .
punyopetam pund'areekaayataaksham
vishnum vande sarvalokaikanaatham .. 4..

namah' samastabhootaanaamaadibhootaaya bhoobhri'te .
anekarooparoopaaya vishnave prabhavishnave .. 5..

sashankhachakram sakireet'akund'alam
sapeetavastram saraseeruhekshanam .
sahaaravakshah'sthalashobhikaustubham
namaami vishnum shirasaa chaturbhujam .. 6..

chhaayaayaam paarijaatasya hemasimhaasanopari
aaseenamambudashyaamamaayataakshamalankri'tam .
chandraananam chaturbaahum shreevatsaankitavakshasam .
rukmineesatyabhaamaabhyaam sahitam kri'shnamaashraye .. 7..

stotram .
vishvam vishnurvashat'kaaro bhootabhavyabhavatprabhuh' .
bhootakri'dbhootabhri'dbhaavo bhootaatmaa bhootabhaavanah' .. 1..

pootaatmaa paramaatmaa cha muktaanaam paramaa gatih' .
avyayah' purushah' saakshee kshetrajnyo'kshara eva cha .. 2..

yogo yogavidaam netaa pradhaanapurusheshvarah' .
naarasimhavapuh' shreemaan keshavah' purushottamah' .. 3..

sarvah' sharvah' shivah' sthaanurbhootaadirnidhiravyayah' .
sambhavo bhaavano bhartaa prabhavah' prabhureeshvarah' .. 4..

svayambhooh' shambhuraadityah' pushkaraaksho mahaasvanah' .
anaadinidhano dhaataa vidhaataa dhaaturuttamah' .. 5..

aprameyo hri'sheekeshah' padmanaabho'maraprabhuh' .
vishvakarmaa manustvasht'aa sthavisht'hah' sthaviro dhruvah' .. 6..

agraahyah' shaashvatah' kri'shno lohitaakshah' pratardanah' .
prabhootastrikakubdhaama pavitram mangalam param .. 7..

eeshaanah' praanadah' praano jyesht'hah' shresht'hah' prajaapatih' .
hiranyagarbho bhoogarbho maadhavo madhusoodanah' .. 8..

eeshvaro vikramee dhanvee medhaavee vikramah' kramah' .
anuttamo duraadharshah' kri'tajnyah' kri'tiraatmavaan .. 9..

sureshah' sharanam sharma vishvaretaah' prajaabhavah' .
ahah' samvatsaro vyaalah' pratyayah' sarvadarshanah' .. 10..

ajah' sarveshvarah' siddhah' siddhih' sarvaadirachyutah' .
vri'shaakapirameyaatmaa sarvayogavinih'sri'tah' .. 11..

vasurvasumanaah' satyah' samaatmaa'sammitah' samah' .
amoghah' pund'areekaaksho vri'shakarmaa vri'shaakri'tih' .. 12..

rudro bahushiraa babhrurvishvayonih' shuchishravaah' .
amri'tah' shaashvatasthaanurvaraaroho mahaatapaah' .. 13..

sarvagah' sarvavidbhaanurvishvakseno janaardanah' .
vedo vedavidavyango vedaango vedavit kavih' .. 14..

lokaadhyakshah' suraadhyaksho dharmaadhyakshah' kri'taakri'tah' .
chaturaatmaa chaturvyoohashchaturdamsht'rashchaturbhujah' .. 15..

bhraajishnurbhojanam bhoktaa sahishnurjagadaadijah' .
anagho vijayo jetaa vishvayonih' punarvasuh' .. 16..

upendro vaamanah' praamshuramoghah' shuchiroorjitah' .
ateendrah' sangrahah' sargo dhri'taatmaa niyamo yamah' .. 17..

vedyo vaidyah' sadaayogee veerahaa maadhavo madhuh' .
ateendriyo mahaamaayo mahotsaaho mahaabalah' .. 18..

mahaabuddhirmahaaveeryo mahaashaktirmahaadyutih' .
anirdeshyavapuh' shreemaanameyaatmaa mahaadridhri'k .. 19..

maheshvaaso maheebhartaa shreenivaasah' sataam gatih' .
aniruddhah' suraanando govindo govidaam patih' .. 20..

mareechirdamano hamsah' suparno bhujagottamah' .
hiranyanaabhah' sutapaah' padmanaabhah' prajaapatih' .. 21..

amri'tyuh' sarvadri'k simhah' sandhaataa sandhimaamssthirah' .
ajo durmarshanah' shaastaa vishrutaatmaa suraarihaa .. 22..

gururgurutamo dhaama satyah' satyaparaakramah' .
nimisho'nimishah' sragvee vaachaspatirudaaradheeh' .. 23..

agraneergraamaneeh' shreemaan nyaayo netaa sameeranah' .
sahasramoordhaa vishvaatmaa sahasraakshah' sahasrapaat .. 24..

aavartano nivri'ttaatmaa samvri'tah' sampramardanah' .
ahah' samvartako vahniranilo dharaneedharah' .. 25..

suprasaadah' prasannaatmaa vishvadhri'gvishvabhugvibhuh' .
satkartaa satkri'tah' saadhurjahnurnaaraayano narah' .. 26..

asankhyeyo'prameyaatmaa vishisht'ah' shisht'akri'chchhuchih' .
siddhaarthah' siddhasankalpah' siddhidah' siddhisaadhanah' .. 27..

vri'shaahee vri'shabho vishnurvri'shaparvaa vri'shodarah' .
vardhano vardhamaanashcha viviktah' shrutisaagarah' .. 28..

subhujo durdharo vaagmee mahendro vasudo vasuh' .
naikaroopo bri'hadroopah' shipivisht'ah' prakaashanah' .. 29..

ojastejodyutidharah' prakaashaatmaa prataapanah' .
ri'ddhah' spasht'aaksharo mantrashchandraamshurbhaaskaradyutih' .. 30..

amri'taamshoodbhavo bhaanuh' shashabinduh' sureshvarah' .
aushadham jagatah' setuh' satyadharmaparaakramah' .. 31..

bhootabhavyabhavannaathah' pavanah' paavano'nalah' .
kaamahaa kaamakri'tkaantah' kaamah' kaamapradah' prabhuh' .. 32..

yugaadikri'dyugaavarto naikamaayo mahaashanah' .
adri'shyo vyaktaroopashcha sahasrajidanantajit .. 33..

isht'o'vishisht'ah' shisht'esht'ah' shikhand'ee nahusho vri'shah' .
krodhahaa krodhakri'tkartaa vishvabaahurmaheedharah' .. 34..

achyutah' prathitah' praanah' praanado vaasavaanujah' .
apaamnidhiradhisht'haanamapramattah' pratisht'hitah' .. 35..

skandah' skandadharo dhuryo varado vaayuvaahanah' .
vaasudevo bri'hadbhaanuraadidevah' purandarah' .. 36..

ashokastaaranastaarah' shoorah' shaurirjaneshvarah' .
anukoolah' shataavartah' padmee padmanibhekshanah' .. 37..

padmanaabho'ravindaakshah' padmagarbhah' shareerabhri't .
maharddhi-rri'ddho vri'ddhaatmaa mahaaksho garud'adhvajah' .. 38..

atulah' sharabho bheemah' samayajnyo havirharih' .
sarvalakshanalakshanyo lakshmeevaan samitinjayah' .. 39..

viksharo rohito maargo heturdaamodarah' sahah' .
maheedharo mahaabhaago vegavaanamitaashanah' .. 40..

udbhavah' kshobhano devah' shreegarbhah' parameshvarah' .
karanam kaaranam kartaa vikartaa gahano guhah' .. 41..

vyavasaayo vyavasthaanah' samsthaanah' sthaanado dhruvah' .
pararddhih' paramaspasht'astusht'ah' pusht'ah' shubhekshanah' .. 42..

raamo viraamo virajo maargo neyo nayo'nayah' .
veerah' shaktimataam shresht'ho dharmo dharmaviduttamah' .. 43..

vaikunt'hah' purushah' praanah' praanadah' pranavah' pri'thuh' .
hiranyagarbhah' shatrughno vyaapto vaayuradhokshajah' .. 44..

ri'tuh' sudarshanah' kaalah' paramesht'hee parigrahah' .
ugrah' samvatsaro daksho vishraamo vishvadakshinah' .. 45..

vistaarah' sthaavarasthaanuh' pramaanam beejamavyayam .
artho'nartho mahaakosho mahaabhogo mahaadhanah' .. 46..

anirvinnah' sthavisht'ho'bhoordharmayoopo mahaamakhah' .
nakshatranemirnakshatree kshamah' kshaamah' sameeranah' .. 47..

yajnya ijyo mahejyashcha kratuh' satram sataam gatih' .
sarvadarshee vimuktaatmaa sarvajnyo jnyaanamuttamam .. 48..

suvratah' sumukhah' sookshmah' sughoshah' sukhadah' suhri't .
manoharo jitakrodho veerabaahurvidaaranah' .. 49..

svaapanah' svavasho vyaapee naikaatmaa naikakarmakri't .
vatsaro vatsalo vatsee ratnagarbho dhaneshvarah' .. 50..

dharmagubdharmakri'ddharmee sadasatksharamaksharam .
avijnyaataa sahasraamshurvidhaataa kri'talakshanah' .. 51..

gabhastinemih' sattvasthah' simho bhootamaheshvarah' .
aadidevo mahaadevo devesho devabhri'd guruh' .. 52..

uttaro gopatirgoptaa jnyaanagamyah' puraatanah' .
shareerabhootabhri'dbhoktaa kapeendro bhooridakshinah' .. 53..

somapo'mri'tapah' somah' purujit purusattamah' .
vinayo jayah' satyasandho daashaarhah' saatvataampatih' .. 54..

jeevo vinayitaa saakshee mukundo'mitavikramah' .
ambhonidhiranantaatmaa mahodadhishayo'ntakah' .. 55..

ajo mahaarhah' svaabhaavyo jitaamitrah' pramodanah' .
aanando nandano nandah' satyadharmaa trivikramah' .. 56..

maharshih' kapilaachaaryah' kri'tajnyo medineepatih' .
tripadastridashaadhyaksho mahaashri'ngah' kri'taantakri't .. 57..

mahaavaraaho govindah' sushenah' kanakaangadee .
guhyo gabheero gahano guptashchakragadaadharah' .. 58..

vedhaah' svaango'jitah' kri'shno dri'd'hah' sankarshano'chyutah' .
varuno vaaruno vri'kshah' pushkaraaksho mahaamanaah' .. 59..

bhagavaan bhagahaa''nandee vanamaalee halaayudhah' .
aadityo jyotiraadityah' sahishnurgatisattamah' .. 60..

sudhanvaa khand'aparashurdaaruno dravinapradah' .
divaspri'k sarvadri'gvyaaso vaachaspatirayonijah' .. 61..

trisaamaa saamagah' saama nirvaanam bheshajam bhishak .
samnyaasakri'chchhamah' shaanto nisht'haa shaantih' paraayanam .. 62..

shubhaangah' shaantidah' srasht'aa kumudah' kuvaleshayah' .
gohito gopatirgoptaa vri'shabhaaksho vri'shapriyah' .. 63..

anivartee nivri'ttaatmaa sanksheptaa kshemakri'chchhivah' .
shreevatsavakshaah' shreevaasah' shreepatih' shreemataam varah' .. 64..

shreedah' shreeshah' shreenivaasah' shreenidhih' shreevibhaavanah' .
shreedharah' shreekarah' shreyah' shreemaamllokatrayaashrayah' .. 65..

svakshah' svangah' shataanando nandirjyotirganeshvarah' .
vijitaatmaa'vidheyaatmaa satkeertishchhinnasamshayah' .. 66..

udeernah' sarvatashchakshuraneeshah' shaashvatasthirah' .
bhooshayo bhooshano bhootirvishokah' shokanaashanah' .. 67..

archishmaanarchitah' kumbho vishuddhaatmaa vishodhanah' .
aniruddho'pratirathah' pradyumno'mitavikramah' .. 68..

kaalaneminihaa veerah' shaurih' shoorajaneshvarah' .
trilokaatmaa trilokeshah' keshavah' keshihaa harih' .. 69..

kaamadevah' kaamapaalah' kaamee kaantah' kri'taagamah' .
anirdeshyavapurvishnurveero'nanto dhananjayah' .. 70..

brahmanyo brahmakri'd brahmaa brahma brahmavivardhanah' .
brahmavid braahmano brahmee brahmajnyo braahmanapriyah' .. 71..

mahaakramo mahaakarmaa mahaatejaa mahoragah' .
mahaakraturmahaayajvaa mahaayajnyo mahaahavih' .. 72..

stavyah' stavapriyah' stotram stutih' stotaa ranapriyah' .
poornah' poorayitaa punyah' punyakeertiranaamayah' .. 73..

manojavasteerthakaro vasuretaa vasupradah' .
vasuprado vaasudevo vasurvasumanaa havih' .. 74..

sadgatih' satkri'tih' sattaa sadbhootih' satparaayanah' .
shooraseno yadushresht'hah' sannivaasah' suyaamunah' .. 75..

bhootaavaaso vaasudevah' sarvaasunilayo'nalah' .
darpahaa darpado dri'pto durdharo'thaaparaajitah' .. 76..

vishvamoortirmahaamoortirdeeptamoortiramoortimaan .
anekamoortiravyaktah' shatamoortih' shataananah' .. 77..

eko naikah' savah' kah' kim yat tatpadamanuttamam .
lokabandhurlokanaatho maadhavo bhaktavatsalah' .. 78..

suvarnavarno hemaango varaangashchandanaangadee .
veerahaa vishamah' shoonyo ghri'taasheerachalashchalah' .. 79..

amaanee maanado maanyo lokasvaamee trilokadhri'k .
sumedhaa medhajo dhanyah' satyamedhaa dharaadharah' .. 80..

tejovri'sho dyutidharah' sarvashastrabhri'taam varah' .
pragraho nigraho vyagro naikashri'ngo gadaagrajah' .. 81..

chaturmoortishchaturbaahushchaturvyoohashchaturgatih' .
chaturaatmaa chaturbhaavashchaturvedavidekapaat .. 82..

samaavarto'nivri'ttaatmaa durjayo duratikramah' .
durlabho durgamo durgo duraavaaso duraarihaa .. 83..

shubhaango lokasaarangah' sutantustantuvardhanah' .
indrakarmaa mahaakarmaa kri'takarmaa kri'taagamah' .. 84..

udbhavah' sundarah' sundo ratnanaabhah' sulochanah' .
arko vaajasanah' shri'ngee jayantah' sarvavijjayee .. 85..

suvarnabindurakshobhyah' sarvavaageeshvareshvarah' .
mahaahrado mahaagarto mahaabhooto mahaanidhih' .. 86..

kumudah' kundarah' kundah' parjanyah' paavano'nilah' .
amri'taasho'mri'tavapuh' sarvajnyah' sarvatomukhah' .. 87..

sulabhah' suvratah' siddhah' shatrujichchhatrutaapanah' .
nyagrodho'dumbaro'shvatthashchaanooraandhranishoodanah' .. 88..

sahasraarchih' saptajihvah' saptaidhaah' saptavaahanah' .
amoortiranagho'chintyo bhayakri'dbhayanaashanah' .. 89..

anurbri'hatkri'shah' sthoolo gunabhri'nnirguno mahaan .
adhri'tah' svadhri'tah' svaasyah' praagvamsho vamshavardhanah' .. 90..

bhaarabhri't kathito yogee yogeeshah' sarvakaamadah' .
aashramah' shramanah' kshaamah' suparno vaayuvaahanah' .. 91..

dhanurdharo dhanurvedo dand'o damayitaa damah' .
aparaajitah' sarvasaho niyantaa'niyamo'yamah' .. 92..

sattvavaan saattvikah' satyah' satyadharmaparaayanah' .
abhipraayah' priyaarho'rhah' priyakri't preetivardhanah' .. 93..

vihaayasagatirjyotih' suruchirhutabhugvibhuh' .
ravirvirochanah' sooryah' savitaa ravilochanah' .. 94..

ananto hutabhugbhoktaa sukhado naikajo'grajah' .
anirvinnah' sadaamarshee lokaadhisht'haanamadbhutah' .. 95..

sanaatsanaatanatamah' kapilah' kapiravyayah' .
svastidah' svastikri'tsvasti svastibhuksvastidakshinah' .. 96..

araudrah' kund'alee chakree vikramyoorjitashaasanah' .
shabdaatigah' shabdasahah' shishirah' sharvareekarah' .. 97..

akroorah' peshalo daksho dakshinah' kshaminaam varah' .
vidvattamo veetabhayah' punyashravanakeertanah' .. 98..

uttaarano dushkri'tihaa punyo duh'svapnanaashanah' .
veerahaa rakshanah' santo jeevanah' paryavasthitah' .. 99..

anantaroopo'nantashreerjitamanyurbhayaapahah' .
chaturashro gabheeraatmaa vidisho vyaadisho dishah' .. 100..

anaadirbhoorbhuvo lakshmeeh' suveero ruchiraangadah' .
janano janajanmaadirbheemo bheemaparaakramah' .. 101..

aadhaaranilayo'dhaataa pushpahaasah' prajaagarah' .
oordhvagah' satpathaachaarah' praanadah' pranavah' panah' .. 102..

pramaanam praananilayah' praanabhri'tpraanajeevanah' .
tattvam tattvavidekaatmaa janmamri'tyujaraatigah' .. 103..

bhoorbhuvah'svastarustaarah' savitaa prapitaamahah' .
yajnyo yajnyapatiryajvaa yajnyaango yajnyavaahanah' .. 104..

yajnyabhri'd yajnyakri'd yajnyee yajnyabhug yajnyasaadhanah' .
yajnyaantakri'd yajnyaguhyamannamannaada eva cha .. 105..

aatmayonih' svayanjaato vaikhaanah' saamagaayanah' .
devakeenandanah' srasht'aa kshiteeshah' paapanaashanah' .. 106..

shankhabhri'nnandakee chakree shaarngadhanvaa gadaadharah' .
rathaangapaanirakshobhyah' sarvapraharanaayudhah' .. 107..

sarvapraharanaayudha om nama iti .

vanamaalee gadee shaarngee shankhee chakree cha nandakee .
shreemaan naaraayano vishnurvaasudevo'bhirakshatu .. 108..

shreevaasudevo'bhirakshatu om nama iti .

bheeshma uvaacha -
iteedam keertaneeyasya keshavasya mahaatmanah' .
naamnaam sahasram divyaanaamasheshena prakeertitam .. 1..

ya idam shri'nuyaannityam yashchaapi parikeertayet .
naashubham praapnuyaatkinchitso'mutreha cha maanavah' .. 2..

vedaantago braahmanah' syaatkshatriyo vijayee bhavet .
vaishyo dhanasamri'ddhah' syaachchhoodrah' sukhamavaapnuyaat .. 3..

dharmaarthee praapnuyaaddharmamarthaarthee chaarthamaapnuyaat .
kaamaanavaapnuyaatkaamee prajaarthee praapnuyaatprajaam .. 4..

bhaktimaan yah' sadotthaaya shuchistadgatamaanasah' .
sahasram vaasudevasya naamnaametatprakeertayet .. 5..

yashah' praapnoti vipulam jnyaatipraadhaanyameva cha .
achalaam shriyamaapnoti shreyah' praapnotyanuttamam .. 6..

na bhayam kvachidaapnoti veeryam tejashcha vindati .
bhavatyarogo dyutimaanbalaroopagunaanvitah' .. 7..

rogaarto muchyate rogaadbaddho muchyeta bandhanaat .
bhayaanmuchyeta bheetastu muchyetaapanna aapadah' .. 8..

durgaanyatitaratyaashu purushah' purushottamam .
stuvannaamasahasrena nityam bhaktisamanvitah' .. 9..

vaasudevaashrayo martyo vaasudevaparaayanah' .
sarvapaapavishuddhaatmaa yaati brahma sanaatanam .. 10..

na vaasudevabhaktaanaamashubham vidyate kvachit .
janmamri'tyujaraavyaadhibhayam naivopajaayate .. 11..

imam stavamadheeyaanah' shraddhaabhaktisamanvitah' .
yujyetaatmasukhakshaantishreedhri'tismri'tikeertibhih' .. 12..

na krodho na cha maatsaryam na lobho naashubhaa matih' .
bhavanti kri'ta punyaanaam bhaktaanaam purushottame .. 13..

dyauh' sachandraarkanakshatraa kham disho bhoormahodadhih' .
vaasudevasya veeryena vidhri'taani mahaatmanah' .. 14..

sasuraasuragandharvam sayakshoragaraakshasam .
jagadvashe vartatedam kri'shnasya sacharaacharam .. 15..

indriyaani mano buddhih' sattvam tejo balam dhri'tih' .
vaasudevaatmakaanyaahuh' kshetram kshetrajnya eva cha .. 16..

sarvaagamaanaamaachaarah' prathamam parikalpyate .
aachaaraprabhavo dharmo dharmasya prabhurachyutah' .. 17..

ri'shayah' pitaro devaa mahaabhootaani dhaatavah' .
jangamaajangamam chedam jagannaaraayanodbhavam .. 18..

yogo jnyaanam tathaa saankhyam vidyaah' shilpaadi karma cha .
vedaah' shaastraani vijnyaanametatsarvam janaardanaat .. 19..

eko vishnurmahadbhootam pri'thagbhootaanyanekashah' .
treen lokaanvyaapya bhootaatmaa bhunkte vishvabhugavyayah' .. 20..

imam stavam bhagavato vishnorvyaasena keertitam .
pat'hedya ichchhet purushah' shreyah' praaptum sukhaani cha .. 21..

vishveshvaramajam devam jagatah' prabhumavyayam .
bhajanti ye pushkaraaksham na te yaanti paraabhavam .. 22..

na te yaanti paraabhava om nama iti .

arjuna uvaacha -
padmapatravishaalaaksha padmanaabha surottama .
bhaktaanaamanuraktaanaam traataa bhava janaardana .. 23..

shreebhagavaanuvaacha -
yo maam naamasahasrena stotumichchhati paand'ava .
soha'mekena shlokena stuta eva na samshayah' .. 24..

stuta eva na samshaya om nama iti .

vyaasa uvaacha -
vaasanaadvaasudevasya vaasitam bhuvanatrayam .
sarvabhootanivaaso'si vaasudeva namo'stu te .. 25..

shree vaasudeva namo'stuta om nama iti .

paarvatyuvaacha -
kenopaayena laghunaa vishnornaamasahasrakam .
pat'hyate pand'itairnityam shrotumichchhaamyaham prabho .. 26..

eeshvara uvaacha -
shreeraama raama raameti rame raame manorame .
sahasranaama tattulyam raama naama varaanane .. 27..

shreeraamanaama varaanana om nama iti .

brahmovaacha -
namo'stvanantaaya sahasramoortaye
sahasrapaadaakshishirorubaahave .
sahasranaamne purushaaya shaashvate
sahasrakot'iyugadhaarine namah' .. 28..

sahasrakot'iyugadhaarine nama om nama iti .

sanjaya uvaacha -
yatra yogeshvarah' kri'shno yatra paartho dhanurdharah' .
tatra shreervijayo bhootirdhruvaa neetirmatirmama .. 29..

shreebhagavaanuvaacha -
ananyaashchintayanto maam ye janaah' paryupaasate .
teshaam nityaabhiyuktaanaam yogakshemam vahaamyaham .. 30..

paritraanaaya saadhoonaam vinaashaaya cha dushkri'taam .
dharmasamsthaapanaarthaaya sambhavaami yuge yuge .. 31..

aartaa vishannaah' shithilaashcha bheetaa ghoreshu cha vyaadhishu vartamaanaah' .
sankeertya naaraayanashabdamaatram vimuktaduh'khaah' sukhino bhavanti .. 32..

kaayena vaachaa manasendriyairvaa buddhyaatmanaa vaa prakri'teh' svabhaavaat .
karomi yadyat sakalam parasmai naaraayanaayeti samarpayaami .. 33..

iti shreevishnordivyasahasranaamastotram sampoornam .
om tat sat .

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |