ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥
ॐ नमो विष्णवे प्रभविष्णवे ।
श्रीवैशम्पायन उवाच ---
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥
युधिष्ठिर उवाच ---
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥
को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥
भीष्म उवाच ---
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १८॥
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ २२ ॥
ॐ अस्य श्रीविष्णोर्दिव्य सहस्रनामस्तोत्र महामन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥
श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णुप्रीत्यर्थे सहस्रनाम स्तोत्रपाठे विनियोगः ॥
अथ ध्यानम् ।
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते - र्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभै - र्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरि विरचितै - र्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगि गन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥
नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थल शोभिकौस्तुभं
नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याम - मायताक्षमलंकृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥
स्तोत्रम् ।
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्र - श्चतुर्भुजः ॥ १५॥
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्क - रद्युतिः ॥ ३०॥
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥
युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठान - मप्रमत्तः प्रतिष्ठितः ॥ ३५॥
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥
रामो विरामो विरजो मार्गो नेयो नयोऽनयः । (विरामो विरतो)
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७॥
महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥
कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥
विश्वमूर्तिर्महामूर्ति - र्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥
एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१॥
चतुर्मूर्तिश्चतुर्बाहु - श्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेद - विदेकपात् ॥ ८२॥
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरो -ऽश्वत्थश्चाणूरान्ध्र निषूदनः ॥ ८८॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥
भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥
सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥
अनन्तरूपोऽनन्तश्रीर्जित मन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥
आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥
सर्वप्रहरणायुध ॐ नम इति ।
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
भीष्म उवाच ---
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्री - धृतिस्मृतिकीर्तिभिः ॥ १२॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥
सर्वागमानामाचारः प्रथमं परिकल्प्यते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥
योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥
न ते यान्ति पराभवम् ॐ नम इति ।
अर्जुन उवाच ---
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥
श्रीभगवानुवाच ---
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥
स्तुत एव न संशय ॐ नम इति ।
व्यास उवाच ---
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति ।
पार्वत्युवाच ---
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥
ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥
श्रीरामनाम वरानन ॐ नम इति ।
ब्रह्मोवाच ---
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८॥
सहस्रकोटियुगधारिणे ॐ नम इति ।
सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥
श्रीभगवानुवाच ---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥
इति श्रीविष्णोर्दिव्य सहस्रनामस्तोत्रं सम्पूर्णम् ।
ॐ तत् सत् ।
ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥
नमः कोदण्डहस्ताय सन्धीकृतशराय च ।
खण्डिताखिलदैत्याय रामायऽऽपन्निवारिणे ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥
अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥
शरीरे जर्झरीभूते व्याधिग्रस्ते कळेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥
Om shuklambaradharam vishnum shashivarnam chaturbhujam .
prasannavadanam dhyayet sarvavighnopashantaye .. 1..
yasya dviradavaktradyah parishadyah parah shatam .
vighnam nighnanti satatam vishvaksenam tamashraye .. 2..
vyasam vasishthanaptaram shakteh pautramakalmasham .
parasharatmajam vande shukatatam taponidhim .. 3..
vyasaya vishnurupaya vyasarupaya vishnave .
namo vai brahmanidhaye vasishthaya namo namah .. 4..
avikaraya shuddhaya nityaya paramatmane .
sadaikaruparupaya vishnave sarvajishnave .. 5..
yasya smaranamatrena janmasamsarabandhanat .
vimuchyate namastasmai vishnave prabhavishnave .. 6..
Om namo vishnave prabhavishnave .
shrivaishampayana uvacha ---
shrutva dharmanasheshena pavanani cha sarvashah .
yudhishthirah shantanavam punarevabhyabhashata .. 7..
yudhishthira uvacha ---
kimekam daivatam loke kim vapyekam parayanam .
stuvantah kam kamarchantah prapnuyurmanavah shubham .. 8..
ko dharmah sarvadharmanam bhavatah paramo matah .
kim japanmuchyate janturjanmasamsarabandhanat .. 9..
bhishma uvacha ---
jagatprabhum devadevamanantam purushottamam .
stuvan namasahasrena purushah satatotthitah .. 10..
tameva charchayannityam bhaktya purushamavyayam .
dhyayan stuvan namasyamshcha yajamanastameva cha .. 11..
anadinidhanam vishnum sarvalokamaheshvaram .
lokadhyaksham stuvannityam sarvaduhkhatigo bhavet .. 12..
brahmanyam sarvadharmajnyam lokanam kirtivardhanam .
lokanatham mahadbhutam sarvabhutabhavodbhavam .. 13..
esha me sarvadharmanam dharmodhikatamo matah .
yadbhaktya pundarikaksham stavairarchennarah sada .. 14..
paramam yo mahattejah paramam yo mahattapah .
paramam yo mahadbrahma paramam yah parayanam .. 15..
pavitranam pavitram yo mangalanam cha mangalam .
daivatam daivatanam cha bhutanam yovyayah pita .. 16..
yatah sarvani bhutani bhavantyadiyugagame .
yasmimshcha pralayam yanti punareva yugakshaye .. 17..
tasya lokapradhanasya jagannathasya bhupate .
vishnornamasahasram me shrinu papabhayapaham .. 18..
yani namani gaunani vikhyatani mahatmanah .
rishibhih parigitani tani vakshyami bhutaye .. 19..
rishirnamnam sahasrasya vedavyaso mahamunih ..
chhandonushtup tatha devo bhagavan devakisutah .. 20..
amritamshudbhavo bijam shaktirdevakinandanah .
trisama hridayam tasya shantyarthe viniyojyate .. 21..
vishnum jishnum mahavishnum prabhavishnum maheshvaram ..
anekarupa daityantam namami purushottamam .. 22 ..
Om asya shrivishnordivya sahasranamastotra mahamantrasya .
shri vedavyaso bhagavan rishih .
anushtup chhandah .
shrimahavishnuh paramatma shrimannarayano devata .
amritamshudbhavo bhanuriti bijam .
devakinandanah srashteti shaktih .
udbhavah kshobhano deva iti paramo mantrah .
shankhabhrinnandaki chakriti kilakam .
sharngadhanva gadadhara ityastram .
rathangapanirakshobhya iti netram .
trisama samagah sameti kavacham .
anandam parabrahmeti yonih .
rituh sudarshanah kala iti digbandhah ..
shrivishvarupa iti dhyanam .
shrimahavishnuprityarthe sahasranama stotrapathe viniyogah ..
atha dhyanam .
kshirodanvatpradeshe shuchimanivilasatsaikate - rmauktikanam
malakliptasanasthah sphatikamaninibhai - rmauktikairmanditangah .
shubhrairabhrairadabhrairupari virachitai - rmuktapiyusha varshaih
anandi nah puniyadarinalinagada shankhapanirmukundah .. 1..
bhuh padau yasya nabhirviyadasuranilashchandra suryau cha netre
karnavashah shiro dyaurmukhamapi dahano yasya vasteyamabdhih .
antahstham yasya vishvam suranarakhagagobhogi gandharvadaityaih
chitram ramramyate tam tribhuvana vapusham vishnumisham namami .. 2..
Om shantakaram bhujagashayanam padmanabham suresham
vishvadharam gaganasadrisham meghavarnam shubhangam .
lakshmikantam kamalanayanam yogibhirdhyanagamyam
vande vishnum bhavabhayaharam sarvalokaikanatham .. 3..
meghashyamam pitakausheyavasam
shrivatsankam kaustubhodbhasitangam .
punyopetam pundarikayataksham
vishnum vande sarvalokaikanatham .. 4..
namah samastabhutanamadibhutaya bhubhrite .
anekaruparupaya vishnave prabhavishnave .. 5..
sashankhachakram sakiritakundalam
sapitavastram sarasiruhekshanam .
saharavakshahsthala shobhikaustubham
namami vishnum shirasa chaturbhujam .. 6..
chhayayam parijatasya hemasimhasanopari
asinamambudashyama - mayatakshamalamkritam .
chandrananam chaturbahum shrivatsankita vakshasam
rukmini satyabhamabhyam sahitam krishnamashraye .. 7..
stotram .
vishvam vishnurvashatkaro bhutabhavyabhavatprabhuh .
bhutakridbhutabhridbhavo bhutatma bhutabhavanah .. 1..
putatma paramatma cha muktanam parama gatih .
avyayah purushah sakshi kshetrajnyokshara eva cha .. 2..
yogo yogavidam neta pradhanapurusheshvarah .
narasimhavapuh shriman keshavah purushottamah .. 3..
sarvah sharvah shivah sthanurbhutadirnidhiravyayah .
sambhavo bhavano bharta prabhavah prabhurishvarah .. 4..
svayambhuh shambhuradityah pushkaraksho mahasvanah .
anadinidhano dhata vidhata dhaturuttamah .. 5..
aprameyo hrishikeshah padmanabhomaraprabhuh .
vishvakarma manustvashta sthavishthah sthaviro dhruvah .. 6..
agrahyah shashvatah krishno lohitakshah pratardanah .
prabhutastrikakubdhama pavitram mangalam param .. 7..
ishanah pranadah prano jyeshthah shreshthah prajapatih .
hiranyagarbho bhugarbho madhavo madhusudanah .. 8..
ishvaro vikrami dhanvi medhavi vikramah kramah .
anuttamo duradharshah kritajnyah kritiratmavan .. 9..
sureshah sharanam sharma vishvaretah prajabhavah .
ahah samvatsaro vyalah pratyayah sarvadarshanah .. 10..
ajah sarveshvarah siddhah siddhih sarvadirachyutah .
vrishakapirameyatma sarvayogavinihsritah .. 11..
vasurvasumanah satyah samatmasammitah samah .
amoghah pundarikaksho vrishakarma vrishakritih .. 12..
rudro bahushira babhrurvishvayonih shuchishravah .
amritah shashvatasthanurvararoho mahatapah .. 13..
sarvagah sarvavidbhanurvishvakseno janardanah .
vedo vedavidavyango vedango vedavit kavih .. 14..
lokadhyakshah suradhyaksho dharmadhyakshah kritakritah .
chaturatma chaturvyuhashchaturdamshtra - shchaturbhujah .. 15..
bhrajishnurbhojanam bhokta sahishnurjagadadijah .
anagho vijayo jeta vishvayonih punarvasuh .. 16..
upendro vamanah pramshuramoghah shuchirurjitah .
atindrah sangrahah sargo dhritatma niyamo yamah .. 17..
vedyo vaidyah sadayogi viraha madhavo madhuh .
atindriyo mahamayo mahotsaho mahabalah .. 18..
mahabuddhirmahaviryo mahashaktirmahadyutih .
anirdeshyavapuh shrimanameyatma mahadridhrik .. 19..
maheshvaso mahibharta shrinivasah satam gatih .
aniruddhah suranando govindo govidam patih .. 20..
marichirdamano hamsah suparno bhujagottamah .
hiranyanabhah sutapah padmanabhah prajapatih .. 21..
amrityuh sarvadrik simhah sandhata sandhiman sthirah .
ajo durmarshanah shasta vishrutatma surariha .. 22..
gururgurutamo dhama satyah satyaparakramah .
nimishonimishah sragvi vachaspatirudaradhih .. 23..
agranirgramanih shriman nyayo neta samiranah .
sahasramurdha vishvatma sahasrakshah sahasrapat .. 24..
avartano nivrittatma samvritah sampramardanah .
ahah samvartako vahniranilo dharanidharah .. 25..
suprasadah prasannatma vishvadhrigvishvabhugvibhuh .
satkarta satkritah sadhurjahnurnarayano narah .. 26..
asankhyeyoprameyatma vishishtah shishtakrichchhuchih .
siddharthah siddhasankalpah siddhidah siddhisadhanah .. 27..
vrishahi vrishabho vishnurvrishaparva vrishodarah .
vardhano vardhamanashcha viviktah shrutisagarah .. 28..
subhujo durdharo vagmi mahendro vasudo vasuh .
naikarupo brihadrupah shipivishtah prakashanah .. 29..
ojastejodyutidharah prakashatma pratapanah .
riddhah spashtaksharo mantrashchandramshurbhaska - radyutih .. 30..
amritamshudbhavo bhanuh shashabinduh sureshvarah .
aushadham jagatah setuh satyadharmaparakramah .. 31..
bhutabhavyabhavannathah pavanah pavanonalah .
kamaha kamakritkantah kamah kamapradah prabhuh .. 32..
yugadikridyugavarto naikamayo mahashanah .
adrishyo vyaktarupashcha sahasrajidanantajit .. 33..
ishtovishishtah shishteshtah shikhandi nahusho vrishah .
krodhaha krodhakritkarta vishvabahurmahidharah .. 34..
achyutah prathitah pranah pranado vasavanujah .
apamnidhiradhishthana - mapramattah pratishthitah .. 35..
skandah skandadharo dhuryo varado vayuvahanah .
vasudevo brihadbhanuradidevah purandarah .. 36..
ashokastaranastarah shurah shaurirjaneshvarah .
anukulah shatavartah padmi padmanibhekshanah .. 37..
padmanabhoravindakshah padmagarbhah sharirabhrit .
maharddhirriddho vriddhatma mahaksho garudadhvajah .. 38..
atulah sharabho bhimah samayajnyo havirharih .
sarvalakshanalakshanyo lakshmivan samitinjayah .. 39..
viksharo rohito margo heturdamodarah sahah .
mahidharo mahabhago vegavanamitashanah .. 40..
udbhavah kshobhano devah shrigarbhah parameshvarah .
karanam karanam karta vikarta gahano guhah .. 41..
vyavasayo vyavasthanah samsthanah sthanado dhruvah .
pararddhih paramaspashtastushtah pushtah shubhekshanah .. 42..
ramo viramo virajo margo neyo nayonayah . (viramo virato)
virah shaktimatam shreshtho dharmo dharmaviduttamah .. 43..
vaikunthah purushah pranah pranadah pranavah prithuh .
hiranyagarbhah shatrughno vyapto vayuradhokshajah .. 44..
rituh sudarshanah kalah parameshthi parigrahah .
ugrah samvatsaro daksho vishramo vishvadakshinah .. 45..
vistarah sthavarasthanuh pramanam bijamavyayam .
arthonartho mahakosho mahabhogo mahadhanah .. 46..
anirvinnah sthavishthobhurdharmayupo mahamakhah .
nakshatranemirnakshatri kshamah kshamah samihanah .. 47..
yajnya ijyo mahejyashcha kratuh satram satam gatih .
sarvadarshi vimuktatma sarvajnyo jnyanamuttamam .. 48..
suvratah sumukhah sukshmah sughoshah sukhadah suhrit .
manoharo jitakrodho virabahurvidaranah .. 49..
svapanah svavasho vyapi naikatma naikakarmakrit .
vatsaro vatsalo vatsi ratnagarbho dhaneshvarah .. 50..
dharmagubdharmakriddharmi sadasatksharamaksharam .
avijnyata sahasramshurvidhata kritalakshanah .. 51..
gabhastinemih sattvasthah simho bhutamaheshvarah .
adidevo mahadevo devesho devabhridguruh .. 52..
uttaro gopatirgopta jnyanagamyah puratanah .
sharirabhutabhridbhokta kapindro bhuridakshinah .. 53..
somapomritapah somah purujitpurusattamah .
vinayo jayah satyasandho dasharhah satvatampatih .. 54..
jivo vinayita sakshi mukundomitavikramah .
ambhonidhiranantatma mahodadhishayontakah .. 55..
ajo maharhah svabhavyo jitamitrah pramodanah .
anando nandano nandah satyadharma trivikramah .. 56..
maharshih kapilacharyah kritajnyo medinipatih .
tripadastridashadhyaksho mahashringah kritantakrit .. 57..
mahavaraho govindah sushenah kanakangadi .
guhyo gabhiro gahano guptashchakragadadharah .. 58..
vedhah svangojitah krishno dridhah sankarshanochyutah .
varuno varuno vrikshah pushkaraksho mahamanah .. 59..
bhagavan bhagahanandi vanamali halayudhah .
adityo jyotiradityah sahishnurgatisattamah .. 60..
sudhanva khandaparashurdaruno dravinapradah .
divasprik sarvadrigvyaso vachaspatirayonijah .. 61..
trisama samagah sama nirvanam bheshajam bhishak .
samnyasakrichchhamah shanto nishtha shantih parayanam .. 62..
shubhangah shantidah srashta kumudah kuvaleshayah .
gohito gopatirgopta vrishabhaksho vrishapriyah .. 63..
anivarti nivrittatma sankshepta kshemakrichchhivah .
shrivatsavakshah shrivasah shripatih shrimatamvarah .. 64..
shridah shrishah shrinivasah shrinidhih shrivibhavanah .
shridharah shrikarah shreyah shrimamllokatrayashrayah .. 65..
svakshah svangah shatanando nandirjyotirganeshvarah .
vijitatmavidheyatma satkirtishchhinnasamshayah .. 66..
udirnah sarvatashchakshuranishah shashvatasthirah .
bhushayo bhushano bhutirvishokah shokanashanah .. 67..
archishmanarchitah kumbho vishuddhatma vishodhanah .
aniruddhopratirathah pradyumnomitavikramah .. 68..
kalaneminiha virah shaurih shurajaneshvarah .
trilokatma trilokeshah keshavah keshiha harih .. 69..
kamadevah kamapalah kami kantah kritagamah .
anirdeshyavapurvishnurvironanto dhananjayah .. 70..
brahmanyo brahmakrid brahma brahma brahmavivardhanah .
brahmavid brahmano brahmi brahmajnyo brahmanapriyah .. 71..
mahakramo mahakarma mahateja mahoragah .
mahakraturmahayajva mahayajnyo mahahavih .. 72..
stavyah stavapriyah stotram stutih stota ranapriyah .
purnah purayita punyah punyakirtiranamayah .. 73..
manojavastirthakaro vasureta vasupradah .
vasuprado vasudevo vasurvasumana havih .. 74..
sadgatih satkritih satta sadbhutih satparayanah .
shuraseno yadushreshthah sannivasah suyamunah .. 75..
bhutavaso vasudevah sarvasunilayonalah .
darpaha darpado dripto durdharothaparajitah .. 76..
vishvamurtirmahamurti - rdiptamurtiramurtiman .
anekamurtiravyaktah shatamurtih shatananah .. 77..
eko naikah savah kah kim yat tatpadamanuttamam .
lokabandhurlokanatho madhavo bhaktavatsalah .. 78..
suvarnavarno hemango varangashchandanangadi .
viraha vishamah shunyo ghritashirachalashchalah .. 79..
amani manado manyo lokasvami trilokadhrik .
sumedha medhajo dhanyah satyamedha dharadharah .. 80..
tejovrisho dyutidharah sarvashastrabhritam varah .
pragraho nigraho vyagro naikashringo gadagrajah .. 81..
chaturmurtishchaturbahu - shchaturvyuhashchaturgatih .
chaturatma chaturbhavashchaturveda - videkapat .. 82..
samavartonivrittatma durjayo duratikramah .
durlabho durgamo durgo duravaso durariha .. 83..
shubhango lokasarangah sutantustantuvardhanah .
indrakarma mahakarma kritakarma kritagamah .. 84..
udbhavah sundarah sundo ratnanabhah sulochanah .
arko vajasanah shringi jayantah sarvavijjayi .. 85..
suvarnabindurakshobhyah sarvavagishvareshvarah .
mahahrado mahagarto mahabhuto mahanidhih .. 86..
kumudah kundarah kundah parjanyah pavanonilah .
amritashomritavapuh sarvajnyah sarvatomukhah .. 87..
sulabhah suvratah siddhah shatrujichchhatrutapanah .
nyagrodhodumbaro -shvatthashchanurandhra nishudanah .. 88..
sahasrarchih saptajihvah saptaidhah saptavahanah .
amurtiranaghochintyo bhayakridbhayanashanah .. 89..
anurbrihatkrishah sthulo gunabhrinnirguno mahan .
adhritah svadhritah svasyah pragvamsho vamshavardhanah .. 90..
bharabhrit kathito yogi yogishah sarvakamadah .
ashramah shramanah kshamah suparno vayuvahanah .. 91..
dhanurdharo dhanurvedo dando damayita damah .
aparajitah sarvasaho niyantaniyamoyamah .. 92..
sattvavan sattvikah satyah satyadharmaparayanah .
abhiprayah priyarhorhah priyakrit pritivardhanah .. 93..
vihayasagatirjyotih suruchirhutabhugvibhuh .
ravirvirochanah suryah savita ravilochanah .. 94..
ananto hutabhugbhokta sukhado naikajograjah .
anirvinnah sadamarshi lokadhishthanamadbhutah .. 95..
sanatsanatanatamah kapilah kapiravyayah .
svastidah svastikritsvasti svastibhuksvastidakshinah .. 96..
araudrah kundali chakri vikramyurjitashasanah .
shabdatigah shabdasahah shishirah sharvarikarah .. 97..
akrurah peshalo daksho dakshinah kshaminamvarah .
vidvattamo vitabhayah punyashravanakirtanah .. 98..
uttarano dushkritiha punyo duhsvapnanashanah .
viraha rakshanah santo jivanah paryavasthitah .. 99..
anantaruponantashrirjita manyurbhayapahah .
chaturashro gabhiratma vidisho vyadisho dishah .. 100..
anadirbhurbhuvo lakshmih suviro ruchirangadah .
janano janajanmadirbhimo bhimaparakramah .. 101..
adharanilayodhata pushpahasah prajagarah .
urdhvagah satpathacharah pranadah pranavah panah .. 102..
pramanam prananilayah pranabhritpranajivanah .
tattvam tattvavidekatma janmamrityujaratigah .. 103..
bhurbhuvahsvastarustarah savita prapitamahah .
yajnyo yajnyapatiryajva yajnyango yajnyavahanah .. 104..
yajnyabhrid yajnyakrid yajnyi yajnyabhug yajnyasadhanah .
yajnyantakrid yajnyaguhyamannamannada eva cha .. 105..
atmayonih svayanjato vaikhanah samagayanah .
devakinandanah srashta kshitishah papanashanah .. 106..
shankhabhrinnandaki chakri sharngadhanva gadadharah .
rathangapanirakshobhyah sarvapraharanayudhah .. 107..
sarvapraharanayudha Om nama iti .
vanamali gadi sharngi shankhi chakri cha nandaki .
shriman narayano vishnurvasudevobhirakshatu .. 108..
shri vasudevobhirakshatu Om nama iti .
bhishma uvacha ---
itidam kirtaniyasya keshavasya mahatmanah .
namnam sahasram divyanamasheshena prakirtitam .. 1..
ya idam shrinuyannityam yashchapi parikirtayet .
nashubham prapnuyatkinchitsomutreha cha manavah .. 2..
vedantago brahmanah syatkshatriyo vijayi bhavet .
vaishyo dhanasamriddhah syachchhudrah sukhamavapnuyat .. 3..
dharmarthi prapnuyaddharmamartharthi charthamapnuyat .
kamanavapnuyatkami prajarthi prapnuyatprajam .. 4..
bhaktiman yah sadotthaya shuchistadgatamanasah .
sahasram vasudevasya namnametatprakirtayet .. 5..
yashah prapnoti vipulam jnyatipradhanyameva cha .
achalam shriyamapnoti shreyah prapnotyanuttamam .. 6..
na bhayam kvachidapnoti viryam tejashcha vindati .
bhavatyarogo dyutimanbalarupagunanvitah .. 7..
rogarto muchyate rogadbaddho muchyeta bandhanat .
bhayanmuchyeta bhitastu muchyetapanna apadah .. 8..
durganyatitaratyashu purushah purushottamam .
stuvannamasahasrena nityam bhaktisamanvitah .. 9..
vasudevashrayo martyo vasudevaparayanah .
sarvapapavishuddhatma yati brahma sanatanam .. 10..
na vasudevabhaktanamashubham vidyate kvachit .
janmamrityujaravyadhibhayam naivopajayate .. 11..
imam stavamadhiyanah shraddhabhaktisamanvitah .
yujyetatmasukhakshantishri - dhritismritikirtibhih .. 12..
na krodho na cha matsaryam na lobho nashubha matih .
bhavanti krita punyanam bhaktanam purushottame .. 13..
dyauh sachandrarkanakshatra kham disho bhurmahodadhih .
vasudevasya viryena vidhritani mahatmanah .. 14..
sasurasuragandharvam sayakshoragarakshasam .
jagadvashe vartatedam krishnasya sacharacharam .. 15..
indriyani mano buddhih sattvam tejo balam dhritih .
vasudevatmakanyahuh kshetram kshetrajnya eva cha .. 16..
sarvagamanamacharah prathamam parikalpyate .
acharaprabhavo dharmo dharmasya prabhurachyutah .. 17..
rishayah pitaro deva mahabhutani dhatavah .
jangamajangamam chedam jagannarayanodbhavam .. 18..
yogo jnyanam tatha sankhyam vidyah shilpadi karma cha .
vedah shastrani vijnyanametatsarvam janardanat .. 19..
eko vishnurmahadbhutam prithagbhutanyanekashah .
trimllokanvyapya bhutatma bhunkte vishvabhugavyayah .. 20..
imam stavam bhagavato vishnorvyasena kirtitam .
pathedya ichchhetpurushah shreyah praptum sukhani cha .. 21..
vishveshvaramajam devam jagatah prabhumavyayam .
bhajanti ye pushkaraksham na te yanti parabhavam .. 22..
na te yanti parabhavam Om nama iti .
arjuna uvacha ---
padmapatravishalaksha padmanabha surottama .
bhaktanamanuraktanam trata bhava janardana .. 23..
shribhagavanuvacha ---
yo mam namasahasrena stotumichchhati pandava .
sohamekena shlokena stuta eva na samshayah .. 24..
stuta eva na samshaya Om nama iti .
vyasa uvacha ---
vasanadvasudevasya vasitam bhuvanatrayam .
sarvabhutanivasosi vasudeva namostu te .. 25..
shri vasudeva namostuta Om nama iti .
parvatyuvacha ---
kenopayena laghuna vishnornamasahasrakam .
pathyate panditairnityam shrotumichchhamyaham prabho .. 26..
ishvara uvacha ---
shrirama rama rameti rame rame manorame .
sahasranama tattulyam rama nama varanane .. 27..
shriramanama varanana Om nama iti .
brahmovacha ---
namostvanantaya sahasramurtaye
sahasrapadakshishirorubahave .
sahasranamne purushaya shashvate
sahasrakotiyugadharine namah .. 28..
sahasrakotiyugadharine Om nama iti .
sanjaya uvacha ---
yatra yogeshvarah krishno yatra partho dhanurdharah .
tatra shrirvijayo bhutirdhruva nitirmatirmama .. 29..
shribhagavanuvacha ---
ananyashchintayanto mam ye janah paryupasate .
tesham nityabhiyuktanam yogakshemam vahamyaham .. 30..
paritranaya sadhunam vinashaya cha dushkritam .
dharmasamsthapanarthaya sambhavami yuge yuge .. 31..
artah vishannah shithilashcha bhitah ghoreshu cha vyadhishu vartamanah .
sankirtya narayanashabdamatram vimuktaduhkhah sukhino bhavanti .. 32..
kayena vacha manasendriyairva buddhyatmana va prakriteh svabhavat .
karomi yadyat sakalam parasmai narayanayeti samarpayami .. 33..
iti shrivishnordivya sahasranamastotram sampurnam .
Om tat sat .
Om apadamapahartaram dataram sarvasampadam .
lokabhiramam shriramam bhuyo bhuyo namamyaham ..
artanamartihantaram bhitanam bhitinashanam .
dvishatam kaladandam tam ramachandram namamyaham ..
namah kodandahastaya sandhikritasharaya cha .
khanditakhiladaityaya ramayapannivarine ..
ramaya ramabhadraya ramachandraya vedhase .
raghunathaya nathaya sitayah pataye namah ..
agratah prishthatashchaiva parshvatashcha mahabalau .
akarnapurnadhanvanau rakshetam ramalakshmanau ..
sannaddhah kavachi khadgi chapabanadharo yuva .
gachchhan mamagrato nityam ramah patu salakshmanah ..
achyutanantagovinda namochcharanabheshajat .
nashyanti sakala rogassatyam satyam vadamyaham ..
satyam satyam punassatyamuddhritya bhujamuchyate .
vedachchhastram param nasti na devam keshavatparam ..
sharire jarjharibhute vyadhigraste kalevare .
aushadham jahnavitoyam vaidyo narayano harih ..
alodya sarvashastrani vicharya cha punah punah .
idamekam sunishpannam dhyeyo narayano harih ..
yadaksharapadabhrashtam matrahinam tu yadbhavet .
tatsarvam kshamyatam deva narayana namostu te ..
visargabindumatrani padapadaksharani cha .
nyunani chatiriktani kshamasva purushottama ..
Durga Kavacham
shreenaarada uvaacha. bhagavan sarvadharmajnya sarvajnyaanavishaarada. brahmaand'amohanam naama prakri'te kavacham vada.....
Click here to know more..Jagannatha Panchakam
raktaambhoruhadarpabhanjana- mahaasaundaryanetradvayam muktaahaaravilambihemamukut'am ratnojjvalatkund'alam. varshaameghasamaananeelavapusham graiveya....
Click here to know more..Chandamama - March - 1979