अथ वेङ्कटेशशरणागतिस्तोत्रम्
शेषाचलं समासाद्य कष्यपाद्या महर्षयः।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा|
कलिसन्तारकं मुख्यं स्तोत्रमेतज्जपेन्नरः।
सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति|
कश्यप उवाच-
कादिह्रीमन्तविद्यायाः प्राप्यैव परदेवता।
कलौ श्रीवेङ्कटेशाख्या तामहं शरणं भजे|
अत्रिरुवाच-
अकारादिक्षकारान्तवर्णैर्यः प्रतिपाद्यते।
कलौ स वेङ्कटेशाख्यः शरणं मे रमापतिः|
भरद्वाज उवाच-
भगवान् भार्गवीकान्तो भक्ताभीप्सितदायकः|
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः|
विश्वामित्र उवाच-
विराड्विष्णुर्विधाता च विश्वविज्ञानविग्रहः।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुस्सदा|
गौतम उवाच-
गौर्गौरीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः।
शरणं गौतमस्यास्तु वेङ्कटाद्रिशिरोमणिः|
जमद्ग्निरुवाच-
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगन्मयः|
जमदग्नेः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः|
वसिष्ठ उवाच-
वस्तुविज्ञानमात्रं यन्निर्विशेषं सुखं च सत्।
तद्ब्रह्मैवाहमस्मीति वेङ्कटेशं भजे सदा|
फलश्रुतिः-
सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः।
सोऽभयं प्राप्नुयात्सत्यं सर्वत्र विजयी भवेत्|
इति सप्तर्षिभिः कृतं श्रीवेङ्कटेशशरणागतिस्तोत्रं संपूर्णम्।
atha venkat'eshasharanaagatistotram
sheshaachalam samaasaadya kashyapaadyaa maharshayah'.
venkat'esham ramaanaatham sharanam praapuranjasaa|
kalisantaarakam mukhyam stotrametajjapennarah'.
saptarshivaakprasaadena vishnustasmai praseedati|
kashyapa uvaacha-
kaadihreemantavidyaayaah' praapyaiva paradevataa.
kalau shreevenkat'eshaakhyaa taamaham sharanam bhaje|
atriruvaacha-
akaaraadikshakaaraantavarnairyah' pratipaadyate.
kalau sa venkat'eshaakhyah' sharanam me ramaapatih'|
bharadvaaja uvaacha-
bhagavaan bhaargaveekaanto bhaktaabheepsitadaayakah'|
bhaktasya venkat'eshaakhyo bharadvaajasya me gatih'|
vishvaamitra uvaacha-
viraad'vishnurvidhaataa cha vishvavijnyaanavigrahah'.
vishvaamitrasya sharanam venkat'esho vibhussadaa|
gautama uvaacha-
gaurgaureeshapriyo nityam govindo gopatirvibhuh'.
sharanam gautamasyaastu venkat'aadrishiromanih'|
jamadgniruvaacha-
jagatkartaa jagadbhartaa jagaddhartaa jaganmayah'|
jamadagneh' prapannasya jeevesho venkat'eshvarah'|
vasisht'ha uvaacha-
vastuvijnyaanamaatram yannirvishesham sukham cha sat.
tadbrahmaivaahamasmeeti venkat'esham bhaje sadaa|
phalashrutih'-
saptarshirachitam stotram sarvadaa yah' pat'hennarah'.
so'bhayam praapnuyaatsatyam sarvatra vijayee bhavet|
iti saptarshibhih' kri'tam shreevenkat'eshasharanaagatistotram sampoornam.
Lakshmi Narasimha Karavalamba Stotram
श्रीमत्पयोनिधिनिकेतनचक्रपाणे भोगीन्द्रभोगमणिराजितपुण्यमूर्ते। योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम्। shreematpayonidhiniketanachakrapaane bhogeendrabhogamaniraajitapunyamoorte.
Click here to know more..Vakratunda Stava
namastubhyam ganeshaaya brahmavidyaapradaayine. yasyaagastyaayate naama vighnasaagarashoshane. namaste vakratund'aaya trinetram dadhate namah'. chaturbhujaaya devaaya paashaankushadharaaya cha. namaste brahmaroopaaya brahmaakaarashareerine. brahmane brahm
Click here to know more..Get All Your Kalyanotsavam Questions Answered
Get all your questions answered about kalyanotsavam here. Find out what it is, how to participate, benefits, rules, and more.
Click here to know more..