Vishnu Shatpadi Stotram

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम्।
भूतदयां विस्तारय तारय समसारसागरतः।
दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे।
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे।
सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः।
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे।
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः।
मत्स्यादिभिरवतारै- रवतारवतावता सदा वसुधाम्।
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम्।
दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे।
नारायण करुणामय शरणं करवाणि तावकौ चरणौ।
इति षट्पदी मदीये वदनसरोजे सदा वसतु।

avinayamapanaya vishno damaya manah' shamaya vishayamri'gatri'shnaam.
bhootadayaam vistaaraya taaraya samasaarasaagaratah'.
divyadhuneemakarande parimalaparibhogasachchidaanande.
shreepatipadaaravinde bhavabhayakhedachchhide vande.
satyapi bhedaapagame naatha tavaaham na maamakeenastvam.
saamudro hi tarangah' kvachana samudro na taarangah'.
uddhri'tanaga nagabhidanuja danujakulaamitra mitrashashidri'sht'e.
dri'sht'e bhavati prabhavati na bhavati kim bhavatiraskaarah'.
matsyaadibhiravataarai- ravataaravataavataa sadaa vasudhaam.
parameshvara paripaalyo bhavataa bhavataapabheeto'ham.
daamodara gunamandira sundaravadanaaravinda govinda.
bhavajaladhimathanamandara paramam daramapanaya tvam me.
naaraayana karunaamaya sharanam karavaani taavakau charanau.
iti shat'padee madeeye vadanasaroje sadaa vasatu.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |