Venkatesha Ashtaka Stuti

यो लोकरक्षार्थमिहावतीर्य वैकुण्ठलोकात् सुरवर्यवर्यः।
शेषाचले तिष्ठति योऽनवद्ये तं वेङ्कटेशं शरणं प्रपद्ये।
पद्मावतीमानसराजहंसः कृपाकटाक्षानुगृहीतहंसः।
हंसात्मनादिष्ट- निजस्वभावस्तं वेङ्कटेशं शरणं प्रपद्ये।
महाविभूतिः स्वयमेव यस्य पदारविन्दं भजते चिरस्य।
तथापि योऽर्थं भुवि सञ्चिनोति तं वेङ्कटेशं शरणं प्रपद्ये।
य आश्विने मासि महोत्सवार्थं शेषाद्रिमारुह्य मुदातितुङ्गम्।
यत्पादमीक्षन्ति तरन्ति ते वै तं वेङ्कटेशं शरणं प्रपद्ये।
प्रसीद लक्ष्मीरमण प्रसीद प्रसीद शेषाद्रिशय प्रसीद।
दारिद्र्यदुःखादिभयं हरस्व तं वेङ्कटेशं शरणं प्रपद्ये।
यदि प्रमादेन कृतोऽपराधः श्रीवेङ्कटेशाश्रितलोकबाधः।
स मामव त्वं प्रणमामि भूयस्तं वेङ्कटेशं शरणं प्रपद्ये।
न मत्समो यद्यपि पातकीह न त्वत्समः कारुणिकोऽपि चेह।
विज्ञापितं मे श‍ृणु शेषशायिन् तं वेङ्कटेशं शरणं प्रपद्ये।
वेङ्कटेशाष्टकमिदं त्रिकालं यः पठेन्नरः।
स सर्वपापनिर्मुक्तो वेङ्कटेशप्रियो भवेत्।

yo lokarakshaarthamihaavateerya vaikunt'halokaat suravaryavaryah'.
sheshaachale tisht'hati yo'navadye tam venkat'esham sharanam prapadye.
padmaavateemaanasaraajahamsah' kri'paakat'aakshaanugri'heetahamsah'.
hamsaatmanaadisht'a- nijasvabhaavastam venkat'esham sharanam prapadye.
mahaavibhootih' svayameva yasya padaaravindam bhajate chirasya.
tathaapi yo'rtham bhuvi sanchinoti tam venkat'esham sharanam prapadye.
ya aashvine maasi mahotsavaartham sheshaadrimaaruhya mudaatitungam.
yatpaadameekshanti taranti te vai tam venkat'esham sharanam prapadye.
praseeda lakshmeeramana praseeda praseeda sheshaadrishaya praseeda.
daaridryaduh'khaadibhayam harasva tam venkat'esham sharanam prapadye.
yadi pramaadena kri'to'paraadhah' shreevenkat'eshaashritalokabaadhah'.
sa maamava tvam pranamaami bhooyastam venkat'esham sharanam prapadye.
na matsamo yadyapi paatakeeha na tvatsamah' kaaruniko'pi cheha.
vijnyaapitam me shri'nu sheshashaayin tam venkat'esham sharanam prapadye.
venkat'eshaasht'akamidam trikaalam yah' pat'hennarah'.
sa sarvapaapanirmukto venkat'eshapriyo bhavet.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |