Panduranga Ashtakam

 

Video - Panduranga Ashtaka Stotram 

 

Panduranga Ashtaka Stotram

 

महायोगपीठे तटे भीमरथ्या
वरं पुण्डरीकाय दातुं मुनीन्द्रैः।
समागत्य तिष्ठन्तमानन्दकन्दं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
तटिद्वाससं नीलमेघावभासं
रमामन्दिरं सुन्दरं चित्प्रकाशम्।
वरन्त्विष्टिकायां समन्यस्तपादं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
प्रमाणं भवाब्धेरिदं मामकानां
नितम्बः कराभ्यां धृतो येन तस्मात्।
विधातुर्वसत्यै धृतो नाभिकोशः
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे
श्रिया जुष्टकेयूरकं श्रीनिवासम्।
शिवं शान्तमीड्यं वरं लोकपालं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
शरच्चन्द्रबिम्बाननं चारुहासं
लसत्कुण्डलाक्रान्तगण्डस्थलान्तम्।
जपारागबिम्बाधरं कञ्जनेत्रं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं
सुरैरर्चितं दिव्यरत्नैरनर्घैः।
त्रिभङ्गाकृतिं बर्हमाल्यावतंसं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
विभुं वेणुनादं चरन्तं दुरन्तं
स्वयं लीलया गोपवेषं दधानम्।
गवां वृन्दकानन्दनं चारुहासं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
अजं रुक्मिणीप्राणसञ्जीवनं तं
परं धाम कैवल्यमेकं तुरीयम्।
प्रसन्नं प्रपन्नार्तिहं देवदेवं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये
पठन्त्येकचित्तेन भक्त्या च नित्यम्।
भवाम्भोनिधिं ते वितीर्त्वान्तकाले
हरेरालयं शाश्वतं प्राप्नुवन्ति।

 

mahaayogapeet'he tat'e bheemarathyaa
varam pund'areekaaya daatum muneendraih'.
samaagatya tisht'hantamaanandakandam
parabrahmalingam bhaje paand'urangam.
tat'idvaasasam neelameghaavabhaasam
ramaamandiram sundaram chitprakaasham.
varantvisht'ikaayaam samanyastapaadam
parabrahmalingam bhaje paand'urangam.
pramaanam bhavaabdheridam maamakaanaam
nitambah' karaabhyaam dhri'to yena tasmaat.
vidhaaturvasatyai dhri'to naabhikoshah'
parabrahmalingam bhaje paand'urangam.
sphuratkaustubhaalankri'tam kant'hadeshe
shriyaa jusht'akeyoorakam shreenivaasam.
shivam shaantameed'yam varam lokapaalam
parabrahmalingam bhaje paand'urangam.
sharachchandrabimbaananam chaaruhaasam
lasatkund'alaakraantagand'asthalaantam.
japaaraagabimbaadharam kanjanetram
parabrahmalingam bhaje paand'urangam.
kireet'ojjvalatsarvadikpraantabhaagam
surairarchitam divyaratnairanarghaih'.
tribhangaakri'tim barhamaalyaavatamsam
parabrahmalingam bhaje paand'urangam.
vibhum venunaadam charantam durantam
svayam leelayaa gopavesham dadhaanam.
gavaam vri'ndakaanandanam chaaruhaasam
parabrahmalingam bhaje paand'urangam.
ajam rukmineepraanasanjeevanam tam
param dhaama kaivalyamekam tureeyam.
prasannam prapannaartiham devadevam
parabrahmalingam bhaje paand'urangam.
stavam paand'urangasya vai punyadam ye
pat'hantyekachittena bhaktyaa cha nityam.
bhavaambhonidhim te viteertvaantakaale
hareraalayam shaashvatam praapnuvanti.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |