Bhaja Govindam

 

Bhaja Govindam

 

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते।
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे।
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम्।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम्।
नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम्।
एतन्मांसवसादिविकारं
मनसि विचिन्तय वारं वारम्।
नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम्।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम्।
यानद्वित्तोपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे।
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये।
बालस्तावत् क्रीडासक्त-
स्तरुणस्तावत् तरुणीसक्तः।
वृद्धस्तावच्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः।
का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः।
कस्य त्वं कः कुत आयात-
स्तत्त्वं चिन्तय यदिदं भ्रान्तः।
सत्सङ्गत्वे निःसङ्गत्वं
निःसङ्गत्वे निर्मोहत्वम्।
निर्मोहत्वे निश्चलितत्वं
निश्चलितत्वे जीवन्मुक्ति।
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः।
क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः।
मा कुरु धनजनयौवनगर्वं
हरति निमेषात् कालः सर्वम्।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा।
दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः।
कालः क्रीडति गच्छत्यायु-
स्तदपि न मुञ्चत्याशावायुः।
का ते कान्ताधनगतचिन्ता
वातुल किं तव नास्ति नियन्ता।
त्रिजगति सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका।
जटिली मुण्डी लुञ्चितकेशः
काषायाम्बरबहुकृतवेषः।
पश्यन्नपि च न पश्यति मूढो
ह्युदरनिमित्तं बहुकृतवेषः।
अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम्।
अग्रे वह्निः पृष्ठे भानू
रात्रौ चुबुकसमर्पितजानुः।
करतलभिक्षस्तरुतलवास-
स्तदपि न मुञ्चत्याशापाशः।
कुरुते गङ्गासागरगमनं
ब्रतपरिपालनमथवा दानम्।
ज्ञानविहीनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन।
सुरमन्दिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः।
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः।
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव।
भगवद्गीता किञ्चिदधीता
गङ्गाजललवकणिका पीता।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा।
पुनरपि जननं पुनपरि मरणं
पुनरपि जननीजठरे शयनम्।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे।
रथ्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव।
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम्।
त्वयि मयि चान्यत्रैको विष्णु-
र्व्यर्थं कुप्यसि मय्यसहिष्णुः।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम्।
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम्।
कामं क्रोधं लोभं मोहं
त्यक्त्वात्मानं भावय कोऽहम्।
आत्मज्ञानविहीना मूढा-
स्ते पच्यन्ते नरकनिगूढाः।
गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम्।
नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम्।
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम्।
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम्।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः।
प्राणायामं प्रत्याहारं
नित्यानित्यविवेकविचारम्।
जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम्।
गुरुचरणाम्बुजनिर्भरभक्तः
संसारादचिराद्भव मुक्तः।
सेन्द्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम्।

 

bhaja govindam bhaja govindam
govindam bhaja mood'hamate.
sampraapte sannihite kaale
nahi nahi rakshati d'ukri'njkarane.
mood'ha jaheehi dhanaagamatri'shnaam
kuru sadbuddhim manasi vitri'shnaam.
yallabhase nijakarmopaattam
vittam tena vinodaya chittam.
naareestanabharanaabheedesham
dri'sht'vaa maa gaa mohaavesham.
etanmaamsavasaadivikaaram
manasi vichintaya vaaram vaaram.
nalineedalagatajalamatitaralam
tadvajjeevitamatishayachapalam.
viddhi vyaadhyabhimaanagrastam
lokam shokahatam cha samastam.
yaanadvittopaarjanasakta-
staavannijaparivaaro raktah'.
pashchaajjeevati jarjaradehe
vaartaam ko'pi na pri'chchhati gehe.
yaavatpavano nivasati dehe
taavatpri'chchhati kushalam gehe.
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasmin kaaye.
baalastaavat kreed'aasakta-
starunastaavat taruneesaktah'.
vri'ddhastaavachchintaasaktah'
pare brahmani ko'pi na saktah'.
kaa te kaantaa kaste putrah'
samsaaro'yamateeva vichitrah'.
kasya tvam kah' kuta aayaata-
stattvam chintaya yadidam bhraantah'.
satsangatve nih'sangatvam
nih'sangatve nirmohatvam.
nirmohatve nishchalitatvam
nishchalitatve jeevanmukti.
vayasi gate kah' kaamavikaarah'
shushke neere kah' kaasaarah'.
ksheene vitte kah' parivaaro
jnyaate tattve kah' samsaarah'.
maa kuru dhanajanayauvanagarvam
harati nimeshaat kaalah' sarvam.
maayaamayamidamakhilam hitvaa
brahmapadam tvam pravisha viditvaa.
dinayaaminyau saayam praatah'
shishiravasantau punaraayaatah'.
kaalah' kreed'ati gachchhatyaayu-
stadapi na munchatyaashaavaayuh'.
kaa te kaantaadhanagatachintaa
vaatula kim tava naasti niyantaa.
trijagati sajjanasangatirekaa
bhavati bhavaarnavatarane naukaa.
jat'ilee mund'ee lunchitakeshah'
kaashaayaambarabahukri'taveshah'.
pashyannapi cha na pashyati mood'ho
hyudaranimittam bahukri'taveshah'.
angam galitam palitam mund'am
dashanaviheenam jaatam tund'am.
vri'ddho yaati gri'heetvaa dand'am
tadapi na munchatyaashaapind'am.
agre vahnih' pri'sht'he bhaanoo
raatrau chubukasamarpitajaanuh'.
karatalabhikshastarutalavaasa-
stadapi na munchatyaashaapaashah'.
kurute gangaasaagaragamanam
brataparipaalanamathavaa daanam.
jnyaanaviheenah' sarvamatena
muktim na bhajati janmashatena.
suramandiratarumoolanivaasah'
shayyaa bhootalamajinam vaasah'.
sarvaparigrahabhogatyaagah'
kasya sukham na karoti viraagah'.
yogarato vaa bhogarato vaa
sangarato vaa sangaviheenah'.
yasya brahmani ramate chittam
nandati nandati nandatyeva.
bhagavadgeetaa kinchidadheetaa
gangaajalalavakanikaa peetaa.
sakri'dapi yena muraarisamarchaa
kriyate tasya yamena na charchaa.
punarapi jananam punapari maranam
punarapi jananeejat'hare shayanam.
iha samsaare bahudustaare
kri'payaa'paare paahi muraare.
rathyaakarpat'avirachitakanthah'
punyaapunyavivarjitapanthah'.
yogee yoganiyojitachitto
ramate baalonmattavadeva.
kastvam ko'ham kuta aayaatah'
kaa me jananee ko me taatah'.
iti paribhaavaya sarvamasaaram
vishvam tyaktvaa svapnavichaaram.
tvayi mayi chaanyatraiko vishnu-
rvyartham kupyasi mayyasahishnuh'.
sarvasminnapi pashyaatmaanam
sarvatrotsri'ja bhedaajnyaanam.
shatrau mitre putre bandhau
maa kuru yatnam vigrahasandhau.
bhava samachittah' sarvatra tvam
vaanchhasyachiraadyadi vishnutvam.
kaamam krodham lobham moham
tyaktvaatmaanam bhaavaya ko'ham.
aatmajnyaanaviheenaa mood'haa-
ste pachyante narakanigood'haah'.
geyam geetaanaamasahasram
dhyeyam shreepatiroopamajasram.
neyam sajjanasange chittam
deyam deenajanaaya cha vittam.
sukhatah' kriyate raamaabhogah'
pashchaaddhanta shareere rogah'.
yadyapi loke maranam sharanam
tadapi na munchati paapaacharanam.
arthamanartham bhaavaya nityam
naasti tatah' sukhaleshah' satyam.
putraadapi dhanabhaajaam bheetih'
sarvatraishaa vihitaa reetih'.
praanaayaamam pratyaahaaram
nityaanityavivekavichaaram.
jaapyasametasamaadhividhaanam
kurvavadhaanam mahadavadhaanam.
gurucharanaambujanirbharabhaktah'
samsaaraadachiraadbhava muktah'.
sendriyamaanasaniyamaadevam
drakshyasi nijahri'dayastham devam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |