Venkateshwara Panchaka Stotram

विशुद्धदेहो महदम्बरार्चितः
किरीटभूषा- मणुमण्डनप्रियः।
महाजनो गोसमुदायरक्षको
विभातु चित्ते मम वेङ्कटेश्वरः।
उदारचित्तः परमेशकीर्तितो
दशास्यहन्ता भगवांश्चतुर्भुजः।
मुनीन्द्रपूज्यो धृतविक्रमः सदा
विभातु चित्ते मम वेङ्कटेश्वरः।
सनातनो नित्यकृपाकरोऽमरः
कवीन्द्रशक्ते- रभिजातशोभनः।
बलिप्रमर्दस्त्रिपदश्च वामनो
विभातु चित्ते मम वेङ्कटेश्वरः।
सुरेश्वरो यज्ञविभावनो वरो
वियच्चरो वेदवपुर्द्विलोचनः।
परात्परः सर्वकलाधुरन्धरो
विभातु चित्ते मम वेङ्कटेश्वरः।
स्वयंभुवः शेषमहीध्रमन्दिरः
सुसेव्यपादाङ्घ्रियुगो रमापतिः।
हरिर्जगन्नायक- वेदवित्तमो
विभातु चित्ते मम वेङ्कटेश्वरः।

vishuddhadeho mahadambaraarchitah'
kireet'abhooshaa- manumand'anapriyah'.
mahaajano gosamudaayarakshako
vibhaatu chitte mama venkat'eshvarah'.
udaarachittah' parameshakeertito
dashaasyahantaa bhagavaamshchaturbhujah'.
muneendrapoojyo dhri'tavikramah' sadaa
vibhaatu chitte mama venkat'eshvarah'.
sanaatano nityakri'paakaro'marah'
kaveendrashakte- rabhijaatashobhanah'.
balipramardastripadashcha vaamano
vibhaatu chitte mama venkat'eshvarah'.
sureshvaro yajnyavibhaavano varo
viyachcharo vedavapurdvilochanah'.
paraatparah' sarvakalaadhurandharo
vibhaatu chitte mama venkat'eshvarah'.
svayambhuvah' sheshamaheedhramandirah'
susevyapaadaanghriyugo ramaapatih'.
harirjagannaayaka- vedavittamo
vibhaatu chitte mama venkat'eshvarah'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |