उद्यद्भानुसहस्रभास्वर- परव्योमास्पदं निर्मल-
ज्ञानानन्दघनस्वरूप- ममलज्ञानादिभिः षड्गुणैः।
जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं
श्रीभूसेव्यमनन्त- भोगिनिलयं श्रीवासुदेवं भजे।
आमोदे भुवने प्रमोद उत सम्मोदे च सङ्कर्षणं
प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम्।
कुर्वाणान् मतिमुख्यषड्गुणवरै- र्युक्तांस्त्रियुग्मात्मकै-
र्व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे।
वेदान्वेषणमन्दराद्रिभरण- क्ष्मोद्धारणस्वाश्रित-
प्रह्लादावनभूमिभिक्षण- जगद्विक्रान्तयो यत्क्रियाः।
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं
कालिन्द्या अतिपापकंसनिधनं यत्क्रीडितं तं नुमः।
यो देवादिचतुर्विधेष्टजनिषु ब्रह्माण्डकोशान्तरे
सम्भक्तेषु चराचरेषु निवसन्नास्ते सदाऽन्तर्बहिः।
विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं
स्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे।
श्रीरङ्गस्थलवेङ्कटाद्रि- करिगिर्यादौ शतेऽष्टोत्तरे
स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे।
अर्चारूपिणमर्च- काभिमतितः स्वीकुर्वते विग्रहं
पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः।
प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम्।
पठन् प्राप्नोति भगवद्भक्तिं वरदनिर्मिताम्।
udyadbhaanusahasrabhaasvara- paravyomaaspadam nirmala-
jnyaanaanandaghanasvaroopa- mamalajnyaanaadibhih' shad'gunaih'.
jusht'am soorijanaadhipam dhri'tarathaangaabjam subhooshojjvalam
shreebhoosevyamananta- bhoginilayam shreevaasudevam bhaje.
aamode bhuvane pramoda uta sammode cha sankarshanam
pradyumnam cha tathaa'niruddhamapi taan sri'sht'isthitee chaapyayam.
kurvaanaan matimukhyashad'gunavarai- ryuktaamstriyugmaatmakai-
rvyoohaadhisht'hitavaasudevamapi tam ksheeraabdhinaatham bhaje.
vedaanveshanamandaraadribharana- kshmoddhaaranasvaashrita-
prahlaadaavanabhoomibhikshana- jagadvikraantayo yatkriyaah'.
dusht'akshatranibarhanam dashamukhaadyunmoolanam karshanam
kaalindyaa atipaapakamsanidhanam yatkreed'itam tam numah'.
yo devaadichaturvidhesht'ajanishu brahmaand'akoshaantare
sambhakteshu charaachareshu nivasannaaste sadaa'ntarbahih'.
vishnum tam nikhileshvanushvanutaram bhooyassu bhooyastaram
svaangusht'hapramitam cha yogihri'dayeshvaaseenameesham bhaje.
shreerangasthalavenkat'aadri- karigiryaadau shate'sht'ottare
sthaane graamaniketaneshu cha sadaa saannidhyamaasedushe.
archaaroopinamarcha- kaabhimatitah' sveekurvate vigraham
poojaam chaakhilavaanchhitaan vitarate shreeshaaya tasmai namah'.
praatarvishnoh' paratvaadipanchakastutimuttamaam.
pat'han praapnoti bhagavadbhaktim varadanirmitaam.
Mahalakshmi Suprabhatam
om shreelakshmi shreemahaalakshmi ksheerasaagarakanyake uttisht'ha harisampreete bhaktaanaam bhaagyadaayini.....
Click here to know more..Nishumbhasoodani Stotram
sarvadevaashrayaam siddhaamisht'asiddhipradaam suraam| nishumbhasoodaneem vande cholaraajakuleshvareem| ratnahaarakireet'aadibhooshanaam kamalekshanaa....
Click here to know more..Importance of Tulasi and how she can protect you