Chakradhara Stotram

सूत उवाच।
वक्ष्येऽहमच्युतस्तोत्रं श‍ृणु शौनक सर्वदम् ।
ब्रह्मा पृष्टो नारदाय यथोवाच तथापरम्।
नारद उवाच।
यथाक्षयोऽव्ययो विष्णुः स्तोतव्यो वरदो मया।
प्रत्यहं चार्चनाकाले तथा त्वं वक्तुमर्हसि।
ते धन्यास्ते सुजन्मानस्ते हि सर्वसुखप्रदाः।
सफलं जीवितं तेषां ये स्तुवन्ति सदाच्युतम्।
ब्रह्मोवाच।
मुने स्तोत्रं प्रवक्ष्यामिः वासुदेवस्य मुक्तिदम्।
श‍ृणु येन स्तुतः सम्यक्पूजाकाले प्रसीदति।
ॐ नमो भगवते वासुदेवाय नमः सर्वपापहारिणे।
नमो विशुद्धदेहाय नमो ज्ञानस्वरूपिणे।
नमः सर्वसुरेशाय नमः श्रीवत्सधारिणे।
नमश्चर्मासिहस्ताय नमः पङ्कजमालिने।
नमो विश्वप्रतिष्ठाय नमः पीताम्बराय च।
नमो नृसिंहरूपाय वैकुण्ठाय नमो नमः।
नमः पङ्कजनाभाय नमः क्षीरोदशायिने।
नमः सहस्रशीर्षाय नमो नागाङ्गशायिने।
नमः परशुहस्ताय नमः क्षत्त्रान्तकारिणे।
नमः सत्यप्रतिज्ञाय ह्यजिताय नमो नमः।
नमस्त्रै लोक्यनाथाय नमश्चक्रधारय च।
नमः शिवाय सूक्ष्माय पुराणाय नमो नमः।
नमो वामनरूपाय बलिराज्यापहारिणे।
नमो यज्ञवराहाय गोविन्दाय नमो नमः।
नमस्ते परमानन्द नमस्ते परमाक्षर।
नमस्ते ज्ञानसद्भाव नमस्ते ज्ञानदायक।
नमस्ते परमाद्वैत नमस्ते पुरुषोत्तम।
नमस्ते विश्वकृद्देव नमस्ते विश्वभावन।
नमस्तेऽस्तु विश्वनाथ नमस्ते विश्वकारण।
नमस्ते मधुदैत्यघ्न नमस्ते रावणान्तक।
नमस्ते कंसकेशिघ्न नमस्ते कैटभार्दन।
नमस्ते शतपत्राक्ष नमस्ते गरुडध्वज।
नमस्ते कालनेमिघ्न नमस्ते गरुडासन।
नमस्ते देवकीपुत्र नमस्ते वृष्णिनन्दन।
नमस्ते रुक्मिणीकान्त नमस्ते दितिनन्दन।
नमस्ते गोकुलावास नमस्ते गोकुलप्रिय।
जय गोपवपुः कृष्ण जय गोपीजनप्रिय।
जय गोवर्धनाधार जय गोकुलवर्धन।
जय रावणवीरघ्न जय चाणूरनाशन।
जय वृष्णिकुलोद्द्योत जय कालीयमर्दन।
जय सत्य जगत्साक्षिन्जय सर्वार्थसाधक।
जय वेदान्तविद्वेद्य जय सर्वद माधव।
जय सर्वाश्रयाव्यक्त जय सर्वग माधव।
जय सूक्ष्मचिदान्दन जय चित्तनिरञ्जन।
जयस्तेऽस्तु निरालम्ब जय शान्त सनातन।
जय नाथ जगत्पुष्ट जय विष्णो नमोऽस्तूते।
त्वं गुरुस्त्वं हरे शिष्यस्त्वं दीक्षामन्त्रमण्डलम्।
त्वं न्यासमुद्रासमयास्त्वं च पुष्पादिसाधनम्।
त्वमाधारस्त्व ह्यनन्तस्त्वं कूर्मस्त्वं धराम्बुजम्।
धर्मज्ञानादयस्त्वं हि वेदिमण्डलशक्तयः।
त्वं प्रभो छलभृद्रामस्त्वं पुनः स खरान्तकः।
त्वं ब्रह्मर्षिश्चदेवस्त्वं विष्णुः सत्यपराक्रमः।
त्वं नृसिंहः परानन्दो वराहस्त्वं धराधरः।
त्वं सुपर्णस्तथा चक्रं त्वं गदा शङ्ख एव च।
त्वं श्रीः प्रभो त्वं मुष्टिसत्वं त्वं माला देव शाश्वती।
श्रीवत्सः कौस्तुभस्त्वं हि शार्ङ्गी त्वं च तथेषुधिः।
त्वं खड्गचर्मणा सार्धं त्वं दिक्पालास्तथा प्रभो।
त्वं वेधास्त्वं विधाता च त्वं यमस्त्वं हुताशनः।
त्वं धनेशस्त्वमीशानस्त्वमिन्द्रस्त्वमपां पतिः।
त्वं रक्षोऽधिपतिः साध्यस्त्वं वायुस्त्वं निशाकरः।
आदित्या वसवो रुद्रा अश्विनौ त्वं मरुद्गणाः।
त्वं दैत्या दानवा नागास्त्वं यक्षा राक्षसाः खगाः।
गन्धर्वाप्सरसः सिद्धाः पितरस्त्वं महामराः।
भूतानि विषयस्त्वं हि त्वमव्यक्तेन्द्रियाणि च।
मनोबुद्धिरहङ्कारः क्षेत्रज्ञस्त्वं हृदीश्वरः।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः समित्कुशः।
त्वं वेदी त्वं हरे दीक्षा त्वं यूपस्त्वं हुताशनः।
त्वं पत्नी त्वं पुरोडाशस्त्वं शाला स्त्रुक्च त्वं स्तुवः।
ग्रावाणः सकलं त्वं हि सदस्यास्त्वं सदाक्षिणः।
त्वं सूर्पादिस्त्वं च ब्रह्मा मुसलोलूखले ध्रुवम्।
त्वं होता यजमानस्त्वं त्वं धान्यं पशुयाजकः।
त्वमध्वर्युस्त्वमुद्गाता त्वं यज्ञः पुरुषोत्तमः।
दिक्पातालमहि व्योम द्यौस्त्वं नक्षत्रकारकः।
देवतिर्यङ्मनुष्येषु जगदेतच्चराचरम्।
यत्किञ्चिद्दृश्यते देव ब्रह्माण्डमखिलं जगत्।
तव रूपमिदं सर्वं दृष्ट्यर्थं संप्रकाशितम्।
नाथयन्ते परं ब्रह्म दैवेरपि दुरासदम्।
कस्तज्जानाति विमलं योगगम्यमतीन्द्रियम्।
अक्षयं पुरुषं नित्यमव्यक्तमजमव्ययम्।
प्रलयोत्पत्तिरहितं सर्वव्यापिनमीश्वरम्।
सर्वज्ञं निर्गुणं शुद्धमानन्दमजरं परम्।
बोधरूपं ध्रुवं शान्तं पूर्णमद्वैतमक्षयम्।
अवतारेषु या मूर्तिर्विदूरे देव दृश्यते।
परं भावमजानन्तस्त्वां भजन्ति दिवौकसः।
कथं त्वामीदृशं सूक्ष्मं शक्नोमि पुरुषोत्तम।
अराधयितुमीशान मनोगम्यमगोचरम्।
इह यन्मण्डले नाथ पूज्यते विधिवत्क्रमैः।
पुष्पधूपादिभिर्यत्र तत्र सर्वा विभूतयः।
सङ्कर्षणादिभेदेन तव यत्पूजिता मया।
क्षन्तुमर्हसि तत्सर्वं यत्कृतं न कृतं मया।
न शक्नोमि विभो सम्यक्कर्तुं पूजां यथोदिताम्।
यत्कृतं जपहोमादि असाध्यं पुरुषोत्तम।
विनिष्पादयितुं भक्त्या अत स्त्वां क्षमयाम्यहम्।
दिवा रात्रौ च सन्ध्यायां सर्वावस्थासु चेष्टतः।
अचला तु हरे भक्तिस्तवाङ्घ्रियुगले मम।
शरीरेण तथा प्रीतिर्न च धर्मादिकेषु च।
यथा त्वयि जगन्नाथ प्रीतिरात्यन्तिकी मम।
किं तेन न कृतं कर्म स्वर्गमोक्षादिसाधनम्।
यस्य विष्णौ दृढा भक्तिः सर्वकामफलप्रदे।
पूजां कर्तुं तथा स्तोत्रं कः शक्नोति तवाच्युत।
स्तुतं तु पूजितं मेऽद्य तत्क्षमस्व नमोऽस्तु ते।
इति चक्रधरस्तोत्रं मया सम्यगुदाहृतम्।
स्तौहि विष्णुं मुने भक्त्या यदीच्छसि परं पदम्।
स्तोत्रेणानेन यः स्तौति पूजाकाले जगद्गुरुम्।
अचिराल्लभते मोक्षं छित्वा संसारबन्धनम्।
अन्योऽपि यो जपेद्भक्त्या त्रिसन्ध्यं नियतः शुचिः।
इदं स्तोत्रं मुने सोऽपि सर्वकाममवाप्नुयात्।
पुत्रार्थी लभते पुत्रान्बद्धो मुच्येत बन्धनात्।
रोगाद्विमुच्यते रागी लभते निर्धनो धनम्।
विद्यार्थो लभते विद्यां भाग्यं कीर्तिं च विन्दति।
जाति स्मरत्वं मेधावी यद्यदिच्छति चेतसा।
स धन्यः सर्ववित्प्राज्ञः स साधुः सर्वकर्मकृत्।
स सत्यवाक्यश्छुचिर्दाता यः स्तौति पुरुषोत्तमम्।
असंभाष्या हि ते सर्वे सर्वधर्मबहिष्कृताः।
येषां प्रवर्तने नास्ति हरिमुद्दिश्य सत्क्रिया।
न शुद्धं विद्यते तस्य मनो वाक्च दुरात्मनः।
यस्य सर्वार्थदे विष्णौ भक्तिर्नाव्यभिचारिणी।
आराध्य विधिवद्देवं हरिं सर्वसुखप्रदम्।
प्राप्नोति पुरुषः सम्यग्यद्यत्प्रार्थयते फलम्।
कर्म कामादिकं सर्वं श्रद्धधानः सुरोत्तमः।
असुरादिवपुः सिद्धैर्देयते यस्य नान्तरम्।
सकलमुनिभिराद्यश्चिन्त्यते यो हि शुद्धो
निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी।
तमजममृतमीशं वासुदेवं नतोऽस्मि
भयमरणविहीनं नित्यमानन्दरूपम्।
निखिलभुवननाथं शाश्वतं सुप्रसन्नं
त्वतिविमलविशुद्धं निर्गुणं भावपुष्पैः।
सुखमुदितसमस्तं पूजयाम्यात्मभावं
विशतु हृदयपद्मे सर्वसाक्षी चिदात्मा।
एवं मयोक्तं परमप्रभावमाद्यन्तहीनस्य परस्य विष्णोः।
तस्माद्विचिन्त्यः परमेश्वरोऽसौ विमुक्तिकामेन नरेण सम्यक्।
बोधस्वरूपं पुरुषं पुराणमादित्यवर्णं विमलं विशुद्धम्।
सञ्चिन्त्य विष्णुं परमद्वितीयं कस्तत्र योगी न लंय प्रयाति।
इमं स्तवं यः सततं मनुष्यः पठेच्च तद्वत्प्रयतः प्रशान्तः।
स धूतपाप्मा विततप्रभावः प्रयाति लोकं विततं मुरारेः।
यः प्रार्थयत्यर्थमशेषसौख्यं धर्मं च कामं च तथैव मोक्षम्।
स सर्वमुत्सृज्य परं पुराणं प्रयाति विष्णुं शरणं वरेण्यम्।
विभुं प्रभुं विश्वधरं विशुद्धमशेषसंसारविनाशहेतुम्।
यो वासुदेवं विमलं प्रपन्नः स मोक्षमाप्नोति विमुक्तसङ्गः।

soota uvaacha.
vakshye'hamachyutastotram shri'nu shaunaka sarvadam .
brahmaa pri'sht'o naaradaaya yathovaacha tathaaparam.
naarada uvaacha.
yathaakshayo'vyayo vishnuh' stotavyo varado mayaa.
pratyaham chaarchanaakaale tathaa tvam vaktumarhasi.
te dhanyaaste sujanmaanaste hi sarvasukhapradaah'.
saphalam jeevitam teshaam ye stuvanti sadaachyutam.
brahmovaacha.
mune stotram pravakshyaamih' vaasudevasya muktidam.
shri'nu yena stutah' samyakpoojaakaale praseedati.
om namo bhagavate vaasudevaaya namah' sarvapaapahaarine.
namo vishuddhadehaaya namo jnyaanasvaroopine.
namah' sarvasureshaaya namah' shreevatsadhaarine.
namashcharmaasihastaaya namah' pankajamaaline.
namo vishvapratisht'haaya namah' peetaambaraaya cha.
namo nri'simharoopaaya vaikunt'haaya namo namah'.
namah' pankajanaabhaaya namah' ksheerodashaayine.
namah' sahasrasheershaaya namo naagaangashaayine.
namah' parashuhastaaya namah' kshattraantakaarine.
namah' satyapratijnyaaya hyajitaaya namo namah'.
namastrai lokyanaathaaya namashchakradhaaraya cha.
namah' shivaaya sookshmaaya puraanaaya namo namah'.
namo vaamanaroopaaya baliraajyaapahaarine.
namo yajnyavaraahaaya govindaaya namo namah'.
namaste paramaananda namaste paramaakshara.
namaste jnyaanasadbhaava namaste jnyaanadaayaka.
namaste paramaadvaita namaste purushottama.
namaste vishvakri'ddeva namaste vishvabhaavana.
namaste'stu vishvanaatha namaste vishvakaarana.
namaste madhudaityaghna namaste raavanaantaka.
namaste kamsakeshighna namaste kait'abhaardana.
namaste shatapatraaksha namaste garud'adhvaja.
namaste kaalanemighna namaste garud'aasana.
namaste devakeeputra namaste vri'shninandana.
namaste rukmineekaanta namaste ditinandana.
namaste gokulaavaasa namaste gokulapriya.
jaya gopavapuh' kri'shna jaya gopeejanapriya.
jaya govardhanaadhaara jaya gokulavardhana.
jaya raavanaveeraghna jaya chaanooranaashana.
jaya vri'shnikuloddyota jaya kaaleeyamardana.
jaya satya jagatsaakshinyaya sarvaarthasaadhaka.
jaya vedaantavidvedya jaya sarvada maadhava.
jaya sarvaashrayaavyakta jaya sarvaga maadhava.
jaya sookshmachidaandana jaya chittaniranjana.
jayaste'stu niraalamba jaya shaanta sanaatana.
jaya naatha jagatpusht'a jaya vishno namo'stoote.
tvam gurustvam hare shishyastvam deekshaamantramand'alam.
tvam nyaasamudraasamayaastvam cha pushpaadisaadhanam.
tvamaadhaarastva hyanantastvam koormastvam dharaambujam.
dharmajnyaanaadayastvam hi vedimand'alashaktayah'.
tvam prabho chhalabhri'draamastvam punah' sa kharaantakah'.
tvam brahmarshishchadevastvam vishnuh' satyaparaakramah'.
tvam nri'simhah' paraanando varaahastvam dharaadharah'.
tvam suparnastathaa chakram tvam gadaa shankha eva cha.
tvam shreeh' prabho tvam musht'isatvam tvam maalaa deva shaashvatee.
shreevatsah' kaustubhastvam hi shaarngee tvam cha tatheshudhih'.
tvam khad'gacharmanaa saardham tvam dikpaalaastathaa prabho.
tvam vedhaastvam vidhaataa cha tvam yamastvam hutaashanah'.
tvam dhaneshastvameeshaanastvamindrastvamapaam patih'.
tvam raksho'dhipatih' saadhyastvam vaayustvam nishaakarah'.
aadityaa vasavo rudraa ashvinau tvam marudganaah'.
tvam daityaa daanavaa naagaastvam yakshaa raakshasaah' khagaah'.
gandharvaapsarasah' siddhaah' pitarastvam mahaamaraah'.
bhootaani vishayastvam hi tvamavyaktendriyaani cha.
manobuddhirahankaarah' kshetrajnyastvam hri'deeshvarah'.
tvam yajnyastvam vashat'kaarastvamonkaarah' samitkushah'.
tvam vedee tvam hare deekshaa tvam yoopastvam hutaashanah'.
tvam patnee tvam purod'aashastvam shaalaa strukcha tvam stuvah'.
graavaanah' sakalam tvam hi sadasyaastvam sadaakshinah'.
tvam soorpaadistvam cha brahmaa musalolookhale dhruvam.
tvam hotaa yajamaanastvam tvam dhaanyam pashuyaajakah'.
tvamadhvaryustvamudgaataa tvam yajnyah' purushottamah'.
dikpaataalamahi vyoma dyaustvam nakshatrakaarakah'.
devatiryangmanushyeshu jagadetachcharaacharam.
yatkinchiddri'shyate deva brahmaand'amakhilam jagat.
tava roopamidam sarvam dri'sht'yartham samprakaashitam.
naathayante param brahma daiverapi duraasadam.
kastajjaanaati vimalam yogagamyamateendriyam.
akshayam purusham nityamavyaktamajamavyayam.
pralayotpattirahitam sarvavyaapinameeshvaram.
sarvajnyam nirgunam shuddhamaanandamajaram param.
bodharoopam dhruvam shaantam poornamadvaitamakshayam.
avataareshu yaa moortirvidoore deva dri'shyate.
param bhaavamajaanantastvaam bhajanti divaukasah'.
katham tvaameedri'sham sookshmam shaknomi purushottama.
araadhayitumeeshaana manogamyamagocharam.
iha yanmand'ale naatha poojyate vidhivatkramaih'.
pushpadhoopaadibhiryatra tatra sarvaa vibhootayah'.
sankarshanaadibhedena tava yatpoojitaa mayaa.
kshantumarhasi tatsarvam yatkri'tam na kri'tam mayaa.
na shaknomi vibho samyakkartum poojaam yathoditaam.
yatkri'tam japahomaadi asaadhyam purushottama.
vinishpaadayitum bhaktyaa ata stvaam kshamayaamyaham.
divaa raatrau cha sandhyaayaam sarvaavasthaasu chesht'atah'.
achalaa tu hare bhaktistavaanghriyugale mama.
shareerena tathaa preetirna cha dharmaadikeshu cha.
yathaa tvayi jagannaatha preetiraatyantikee mama.
kim tena na kri'tam karma svargamokshaadisaadhanam.
yasya vishnau dri'd'haa bhaktih' sarvakaamaphalaprade.
poojaam kartum tathaa stotram kah' shaknoti tavaachyuta.
stutam tu poojitam me'dya tatkshamasva namo'stu te.
iti chakradharastotram mayaa samyagudaahri'tam.
stauhi vishnum mune bhaktyaa yadeechchhasi param padam.
stotrenaanena yah' stauti poojaakaale jagadgurum.
achiraallabhate moksham chhitvaa samsaarabandhanam.
anyo'pi yo japedbhaktyaa trisandhyam niyatah' shuchih'.
idam stotram mune so'pi sarvakaamamavaapnuyaat.
putraarthee labhate putraanbaddho muchyeta bandhanaat.
rogaadvimuchyate raagee labhate nirdhano dhanam.
vidyaartho labhate vidyaam bhaagyam keertim cha vindati.
jaati smaratvam medhaavee yadyadichchhati chetasaa.
sa dhanyah' sarvavitpraajnyah' sa saadhuh' sarvakarmakri't.
sa satyavaakyashchhuchirdaataa yah' stauti purushottamam.
asambhaashyaa hi te sarve sarvadharmabahishkri'taah'.
yeshaam pravartane naasti harimuddishya satkriyaa.
na shuddham vidyate tasya mano vaakcha duraatmanah'.
yasya sarvaarthade vishnau bhaktirnaavyabhichaarinee.
aaraadhya vidhivaddevam harim sarvasukhapradam.
praapnoti purushah' samyagyadyatpraarthayate phalam.
karma kaamaadikam sarvam shraddhadhaanah' surottamah'.
asuraadivapuh' siddhairdeyate yasya naantaram.
sakalamunibhiraadyashchintyate yo hi shuddho
nikhilahri'di nivisht'o vetti yah' sarvasaakshee.
tamajamamri'tameesham vaasudevam nato'smi
bhayamaranaviheenam nityamaanandaroopam.
nikhilabhuvananaatham shaashvatam suprasannam
tvativimalavishuddham nirgunam bhaavapushpaih'.
sukhamuditasamastam poojayaamyaatmabhaavam
vishatu hri'dayapadme sarvasaakshee chidaatmaa.
evam mayoktam paramaprabhaavamaadyantaheenasya parasya vishnoh'.
tasmaadvichintyah' parameshvaro'sau vimuktikaamena narena samyak.
bodhasvaroopam purusham puraanamaadityavarnam vimalam vishuddham.
sanchintya vishnum paramadviteeyam kastatra yogee na lamya prayaati.
imam stavam yah' satatam manushyah' pat'hechcha tadvatprayatah' prashaantah'.
sa dhootapaapmaa vitataprabhaavah' prayaati lokam vitatam muraareh'.
yah' praarthayatyarthamasheshasaukhyam dharmam cha kaamam cha tathaiva moksham.
sa sarvamutsri'jya param puraanam prayaati vishnum sharanam varenyam.
vibhum prabhum vishvadharam vishuddhamasheshasamsaaravinaashahetum.
yo vaasudevam vimalam prapannah' sa mokshamaapnoti vimuktasangah'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |