Govinda Stuti

चिदानन्दाकारं श्रुतिसरससारं समरसं
निराधाराधारं भवजलधिपारं परगुणम्।
रमाग्रीवाहारं व्रजवनविहारं हरनुतं
सदा तं गोविन्दं परमसुखकन्दं भजत रे।
महाम्भोधिस्थानं स्थिरचरनिदानं दिविजपं
सुधाधारापानं विहगपतियानं यमरतम्।
मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं
सदा तं गोविन्दं परमसुखकन्दं भजत रे।
धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरै-
र्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम्।
मनोमानामेयं सपदि हृदि नेयं नवतनुं
सदा तं गोविन्दं परमसुखकन्दं भजत रे।
महामायाजालं विमलवनमालं मलहरं
सुभालं गोपालं निहतशिशुपालं शशिमुखम्।
कलातीतं कालं गतिहतमरालं मुररिपुं
सदा तं गोविन्दं परमसुखकन्दं भजत रे।
नभोबिम्बस्फीतं निगमगणगीतं समगतिं
सुरौघै: सम्प्रीतं दितिजविपरीतं पुरिशयम्।
गिरां मार्गातीतं स्वदितनवनीतं नयकरं
सदा तं गोविन्दं परमसुखकन्दं भजत रे।
परेशं पद्मेशं शिवकमलजेशं शिवकरं
द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम्।
खगेशं नागेशं निखिलभुवनेशं नगधरं
सदा तं गोविन्दं परमसुखकन्दं भजत रे।
रमाकान्तं कान्तं भवभयभयान्तं भवसुखं
दुराशान्तं शान्तं निखिलहृदि भान्तं भुवनपम्।
विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं
सदा तं गोविन्दं परमसुखकन्दं भजत रे।
जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं
बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम्।
स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं
सदा तं गोविन्दं परमसुखकन्दं भजत रे।
गदापाणेरेतद्दुरितदलनं दु:खशमनं
विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम्।
स भुक्त्वा भोगौघं चिरमिह ततोSपास्तवृजिन:
परं विष्णो: स्थानं व्रजति खलु वैकुण्ठभुवनम्।

chidaanandaakaaram shrutisarasasaaram samarasam
niraadhaaraadhaaram bhavajaladhipaaram paragunam.
ramaagreevaahaaram vrajavanavihaaram haranutam
sadaa tam govindam paramasukhakandam bhajata re.
mahaambhodhisthaanam sthiracharanidaanam divijapam
sudhaadhaaraapaanam vihagapatiyaanam yamaratam.
manojnyam sujnyaanam munijananidhaanam dhruvapadam
sadaa tam govindam paramasukhakandam bhajata re.
dhiyaa dheerairdhyeyam shravanaput'apeyam yativarai-
rmahaavaakyairjnyeyam tribhuvanavidheyam vidhiparam.
manomaanaameyam sapadi hri'di neyam navatanum
sadaa tam govindam paramasukhakandam bhajata re.
mahaamaayaajaalam vimalavanamaalam malaharam
subhaalam gopaalam nihatashishupaalam shashimukham.
kalaateetam kaalam gatihatamaraalam muraripum
sadaa tam govindam paramasukhakandam bhajata re.
nabhobimbaspheetam nigamaganageetam samagatim
suraughai: sampreetam ditijavipareetam purishayam.
giraam maargaateetam svaditanavaneetam nayakaram
sadaa tam govindam paramasukhakandam bhajata re.
paresham padmesham shivakamalajesham shivakaram
dvijesham devesham tanukut'ilakesham kaliharam.
khagesham naagesham nikhilabhuvanesham nagadharam
sadaa tam govindam paramasukhakandam bhajata re.
ramaakaantam kaantam bhavabhayabhayaantam bhavasukham
duraashaantam shaantam nikhilahri'di bhaantam bhuvanapam.
vivaadaantam daantam danujanichayaantam sucharitam
sadaa tam govindam paramasukhakandam bhajata re.
jagajjyesht'ham shresht'ham surapatikanisht'ham kratupatim
balisht'ham bhooyisht'ham tribhuvanavarisht'ham varavaham.
svanisht'ham dharmisht'ham gurugunagarisht'ham guruvaram
sadaa tam govindam paramasukhakandam bhajata re.
gadaapaaneretadduritadalanam du:khashamanam
vishuddhaatmaa stotram pat'hati manujo yastu satatam.
sa bhuktvaa bhogaugham chiramiha tatoSpaastavri'jina:
param vishno: sthaanam vrajati khalu vaikunt'habhuvanam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |