Bhagavad Gita - Chapter 9

अथ नवमोऽध्यायः ।
राजविद्याराजगुह्ययोगः ।

श्रीभगवानुवाच -

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोक-
मश्नन्ति दिव्यान्दिवि देवभोगान् ॥

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥

atha navamo'dhyaayah' .
raajavidyaaraajaguhyayogah' .

shreebhagavaanuvaacha -

idam' tu te guhyatamam' pravakshyaamyanasooyave .
jnyaanam' vijnyaanasahitam' yajjnyaatvaa mokshyase'shubhaat ..

raajavidyaa raajaguhyam' pavitramidamuttamam .
pratyakshaavagamam' dharmyam' susukham' kartumavyayam ..

ashraddadhaanaah' purushaa dharmasyaasya parantapa .
apraapya maam' nivartante mri'tyusam'saaravartmani ..

mayaa tatamidam' sarvam' jagadavyaktamoortinaa .
matsthaani sarvabhootaani na chaaham' teshvavasthitah' ..

na cha matsthaani bhootaani pashya me yogamaishvaram .
bhootabhri'nna cha bhootastho mamaatmaa bhootabhaavanah' ..

yathaakaashasthito nityam' vaayuh' sarvatrago mahaan .
tathaa sarvaani bhootaani matsthaaneetyupadhaaraya ..

sarvabhootaani kaunteya prakri'tim' yaanti maamikaam .
kalpakshaye punastaani kalpaadau visri'jaamyaham ..

prakri'tim' svaamavasht'abhya visri'jaami punah' punah' .
bhootagraamamimam' kri'tsnamavasham' prakri'tervashaat ..

na cha maam' taani karmaani nibadhnanti dhananjaya .
udaaseenavadaaseenamasaktam' teshu karmasu ..

mayaadhyakshena prakri'tih' sooyate sacharaacharam .
hetunaanena kaunteya jagadviparivartate ..

avajaananti maam' mood'haa maanusheem' tanumaashritam .
param' bhaavamajaananto mama bhootamaheshvaram ..

moghaashaa moghakarmaano moghajnyaanaa vichetasah' .
raakshaseemaasureem' chaiva prakri'tim' mohineem' shritaah' ..

mahaatmaanastu maam' paartha daiveem' prakri'timaashritaah' .
bhajantyananyamanaso jnyaatvaa bhootaadimavyayam ..

satatam' keertayanto maam' yatantashcha dri'd'havrataah' .
namasyantashcha maam' bhaktyaa nityayuktaa upaasate ..

jnyaanayajnyena chaapyanye yajanto maamupaasate .
ekatvena pri'thaktvena bahudhaa vishvatomukham ..

aham' kraturaham' yajnyah' svadhaahamahamaushadham .
mantro'hamahamevaajyamahamagniraham' hutam ..

pitaahamasya jagato maataa dhaataa pitaamahah' .
vedyam' pavitramonkaara ri'ksaama yajureva cha ..

gatirbhartaa prabhuh' saakshee nivaasah' sharanam' suhri't .
prabhavah' pralayah' sthaanam' nidhaanam' beejamavyayam ..

tapaamyahamaham' varsham' nigri'hnaamyutsri'jaami cha .
amri'tam' chaiva mri'tyushcha sadasachchaahamarjuna ..

traividyaa maam' somapaah' pootapaapaa
yajnyairisht'vaa svargatim' praarthayante .
te punyamaasaadya surendraloka-
mashnanti divyaandivi devabhogaan ..

te tam' bhuktvaa svargalokam' vishaalam'
ksheene punye martyalokam' vishanti .
evam' trayeedharmamanuprapannaa
gataagatam' kaamakaamaa labhante ..

ananyaashchintayanto maam' ye janaah' paryupaasate .
teshaam' nityaabhiyuktaanaam' yogakshemam' vahaamyaham ..

ye'pyanyadevataa bhaktaa yajante shraddhayaanvitaah' .
te'pi maameva kaunteya yajantyavidhipoorvakam ..

aham' hi sarvayajnyaanaam' bhoktaa cha prabhureva cha .
na tu maamabhijaananti tattvenaatashchyavanti te ..

yaanti devavrataa devaanpitree'nyaanti pitri'vrataah' .
bhootaani yaanti bhootejyaa yaanti madyaajino'pi maam ..

patram' pushpam' phalam' toyam' yo me bhaktyaa prayachchhati .
tadaham' bhaktyupahri'tamashnaami prayataatmanah' ..

yatkaroshi yadashnaasi yajjuhoshi dadaasi yat .
yattapasyasi kaunteya tatkurushva madarpanam ..

shubhaashubhaphalairevam' mokshyase karmabandhanaih' .
sam'nyaasayogayuktaatmaa vimukto maamupaishyasi ..

samo'ham' sarvabhooteshu na me dveshyo'sti na priyah' .
ye bhajanti tu maam' bhaktyaa mayi te teshu chaapyaham ..

api chetsuduraachaaro bhajate maamananyabhaak .
saadhureva sa mantavyah' samyagvyavasito hi sah' ..

kshipram' bhavati dharmaatmaa shashvachchhaantim' nigachchhati .
kaunteya pratijaaneehi na me bhaktah' pranashyati ..

maam' hi paartha vyapaashritya ye'pi syuh' paapayonayah' .
striyo vaishyaastathaa shoodraaste'pi yaanti paraam' gatim ..

kim' punarbraahmanaah' punyaa bhaktaa raajarshayastathaa .
anityamasukham' lokamimam' praapya bhajasva maam ..

manmanaa bhava madbhakto madyaajee maam' namaskuru .
maamevaishyasi yuktvaivamaatmaanam' matparaayanah' ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
raajavidyaaraajaguhyayogo naama navamo'dhyaayah' ..

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies