Bhagavad Gita - Chapter 16

अथ षोडशोऽध्यायः ।
दैवासुरसम्पद्विभागयोगः ।

श्रीभगवानुवाच -

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श‍ृणु ॥

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥

atha shod'asho'dhyaayah' .
daivaasurasampadvibhaagayogah' .

shreebhagavaanuvaacha -

abhayam' sattvasam'shuddhirjnyaanayogavyavasthitih' .
daanam' damashcha yajnyashcha svaadhyaayastapa aarjavam ..

ahim'saa satyamakrodhastyaagah' shaantirapaishunam .
dayaa bhooteshvaloluptvam' maardavam' hreerachaapalam ..

tejah' kshamaa dhri'tih' shauchamadroho naatimaanitaa .
bhavanti sampadam' daiveemabhijaatasya bhaarata ..

dambho darpo'bhimaanashcha krodhah' paarushyameva cha .
ajnyaanam' chaabhijaatasya paartha sampadamaasureem ..

daivee sampadvimokshaaya nibandhaayaasuree mataa .
maa shuchah' sampadam' daiveemabhijaato'si paand'ava ..

dvau bhootasargau loke'smindaiva aasura eva cha .
daivo vistarashah' prokta aasuram' paartha me shri'nu ..

pravri'ttim' cha nivri'ttim' cha janaa na viduraasuraah' .
na shaucham' naapi chaachaaro na satyam' teshu vidyate ..

asatyamapratisht'ham' te jagadaahuraneeshvaram .
aparasparasambhootam' kimanyatkaamahaitukam ..

etaam' dri'sht'imavasht'abhya nasht'aatmaano'lpabuddhayah' .
prabhavantyugrakarmaanah' kshayaaya jagato'hitaah' ..

kaamamaashritya dushpooram' dambhamaanamadaanvitaah' .
mohaadgri'heetvaasadgraahaanpravartante'shuchivrataah' ..

chintaamaparimeyaam' cha pralayaantaamupaashritaah' .
kaamopabhogaparamaa etaavaditi nishchitaah' ..

aashaapaashashatairbaddhaah' kaamakrodhaparaayanaah' .
eehante kaamabhogaarthamanyaayenaarthasanchayaan ..

idamadya mayaa labdhamimam' praapsye manoratham .
idamasteedamapi me bhavishyati punardhanam ..

asau mayaa hatah' shatrurhanishye chaaparaanapi .
eeshvaro'hamaham' bhogee siddho'ham' balavaansukhee ..

aad'hyo'bhijanavaanasmi ko'nyo'sti sadri'sho mayaa .
yakshye daasyaami modishya ityajnyaanavimohitaah' ..

anekachittavibhraantaa mohajaalasamaavri'taah' .
prasaktaah' kaamabhogeshu patanti narake'shuchau ..

aatmasambhaavitaah' stabdhaa dhanamaanamadaanvitaah' .
yajante naamayajnyaiste dambhenaavidhipoorvakam ..

ahankaaram' balam' darpam' kaamam' krodham' cha sam'shritaah' .
maamaatmaparadeheshu pradvishanto'bhyasooyakaah' ..

taanaham' dvishatah' krooraansam'saareshu naraadhamaan .
kshipaamyajasramashubhaanaasureeshveva yonishu ..

aasureem' yonimaapannaa mood'haa janmani janmani .
maamapraapyaiva kaunteya tato yaantyadhamaam' gatim ..

trividham' narakasyedam' dvaaram' naashanamaatmanah' .
kaamah' krodhastathaa lobhastasmaadetattrayam' tyajet ..

etairvimuktah' kaunteya tamodvaaraistribhirnarah' .
aacharatyaatmanah' shreyastato yaati paraam' gatim ..

yah' shaastravidhimutsri'jya vartate kaamakaaratah' .
na sa siddhimavaapnoti na sukham' na paraam' gatim ..

tasmaachchhaastram' pramaanam' te kaaryaakaaryavyavasthitau .
jnyaatvaa shaastravidhaanoktam' karma kartumihaarhasi ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
daivaasurasampadvibhaagayogo naama shod'asho'dhyaayah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies