Krishna Lahari Stotram

कदा वृन्दारण्ये विपुलयमुनातीरपुलिने
चरन्तं गोविन्दं हलधरसुदामादिसहितम्।
अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।
कदा कालिन्दीयैर्हरिचरणमुद्राङ्किततटैः
स्मरन्गोपीनाथं कमलनयनं सस्मितमुखम्।
अहो पूर्णानन्दाम्बुजवदन भक्तैकललन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।
कदाचित्खेलन्तं व्रजपरिसरे गोपतनयैः
कुतश्चित्सम्प्राप्तं किमपि लसितं गोपललनम्।
अये राधे किं वा हरसि रसिके कञ्चुकयुगं
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।
कदाचिद्गोपीनां हसितचकितस्निग्धनयनं
स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम्।
सुराधीशैः सर्वैः स्तुतपदमिदं श्रीहरिमिति
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।
कदाचित्सच्छायाश्रितमभिमहान्तं यदुपतिं
समाधिस्वच्छायाञ्चल इव विलोलैकमकरम्।
अये भक्तोदाराम्बुजवदन नन्दस्य तनय
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।
कदाचित्कालिन्द्यास्तटतरुकदम्बे स्थितममुं
स्मयन्तं साकूतं हृतवसनगोपीसुतपदम्।
अहो शक्रानन्दाम्बुजवदन गोवर्धनधर
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।
कदाचित्कान्तारे विजयसखमिष्टं नृपसुतं
वदन्तं पार्थेति नृपसुत सखे बन्धुरिति च।
भ्रमन्तं विश्रान्तं श्रितमुरलिमास्यं हरिममी
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।
कदा द्रक्ष्ये पूर्णं पुरुषममलं पङ्कजदृशं
अहो विष्णो योगिन् रसिकमुरलीमोहन विभो।
दयां कर्तुं दीने परमकरुणाब्धे समुचितं
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।

kadaa vri'ndaaranye vipulayamunaateerapuline
charantam govindam haladharasudaamaadisahitam.
aho kri'shna svaamin madhuramuraleemohana vibho
praseedeti kroshannimishamiva neshyaami divasaan.
kadaa kaalindeeyairharicharanamudraankitatat'aih'
smarangopeenaatham kamalanayanam sasmitamukham.
aho poornaanandaambujavadana bhaktaikalalana
praseedeti kroshannimishamiva neshyaami divasaan.
kadaachitkhelantam vrajaparisare gopatanayaih'
kutashchitsampraaptam kimapi lasitam gopalalanam.
aye raadhe kim vaa harasi rasike kanchukayugam
praseedeti kroshannimishamiva neshyaami divasaan.
kadaachidgopeenaam hasitachakitasnigdhanayanam
sthitam gopeevri'nde nat'amiva nat'antam sulalitam.
suraadheeshaih' sarvaih' stutapadamidam shreeharimiti
praseedeti kroshannimishamiva neshyaami divasaan.
kadaachitsachchhaayaashritamabhimahaantam yadupatim
samaadhisvachchhaayaanchala iva vilolaikamakaram.
aye bhaktodaaraambujavadana nandasya tanaya
praseedeti kroshannimishamiva neshyaami divasaan.
kadaachitkaalindyaastat'atarukadambe sthitamamum
smayantam saakootam hri'tavasanagopeesutapadam.
aho shakraanandaambujavadana govardhanadhara
praseedeti kroshannimishamiva neshyaami divasaan.
kadaachitkaantaare vijayasakhamisht'am nri'pasutam
vadantam paartheti nri'pasuta sakhe bandhuriti cha.
bhramantam vishraantam shritamuralimaasyam harimamee
praseedeti kroshannimishamiva neshyaami divasaan.
kadaa drakshye poornam purushamamalam pankajadri'sham
aho vishno yogin rasikamuraleemohana vibho.
dayaam kartum deene paramakarunaabdhe samuchitam
praseedeti kroshannimishamiva neshyaami divasaan.

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |