Krishna Chaurashtakam

व्रजे प्रसिद्धं नवनीतचौरं
गोपाङ्गनानां च दुकूलचौरम् ।
अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं पुरुषं नमामि ॥
श्रीराधिकाया हृदयस्य चौरं
नवाम्बुदश्यामलकान्तिचौरम् ।
पदाश्रितानां च समस्तचौरं
चौराग्रगण्यं पुरुषं नमामि ॥
अकिञ्चनीकृत्य पदाश्रितं यः
करोति भिक्षुं पथि गेहहीनम् ।
केनाप्यहो भीषणचौर ईदृग्-
दृष्टः श्रुतो वा न जगत्त्रयेऽपि ॥
यदीय नामापि हरत्यशेषं
गिरिप्रसारान् अपि पापराशीन् ।
आश्चर्यरूपो ननु चौर ईदृग्
दृष्टः श्रुतो वा न मया कदापि ॥
धनं च मानं च तथेन्द्रियाणि
प्राणांश्च हृत्वा मम सर्वमेव ।
पलायसे कुत्र धृतोऽद्य चौर
त्वं भक्तिदाम्नासि मया निरुद्धः ॥
छिनत्सि घोरं यमपाशबन्धं
भिनत्सि भीमं भवपाशबन्धम् ।
छिनत्सि सर्वस्य समस्तबन्धं
नैवात्मनो भक्तकृतं तु बन्धम् ॥
मन्मानसे तामसराशिघोरे
कारागृहे दुःखमये निबद्धः ।
लभस्व हे चौर हरे चिराय
स्वचौर्यदोषोचितमेव दण्डम् ॥
कारागृहे वस सदा हृदये मदीये
मद्भक्तिपाशदृढबन्धननिश्चलः सन् ।
त्वां कृष्ण हे प्रलयकोटिशतान्तरेऽपि
सर्वस्वचौर हृदयान् न हि मोचयामि ॥

vraje prasiddham' navaneetachauram'
gopaanganaanaam' cha dukoolachauram .
anekajanmaarjitapaapachauram'
chauraagraganyam' purusham' namaami ..
shreeraadhikaayaa hri'dayasya chauram'
navaambudashyaamalakaantichauram .
padaashritaanaam' cha samastachauram'
chauraagraganyam' purusham' namaami ..
akinchaneekri'tya padaashritam' yah'
karoti bhikshum' pathi gehaheenam .
kenaapyaho bheeshanachaura eedri'g-
dri'sht'ah' shruto vaa na jagattraye'pi ..
yadeeya naamaapi haratyashesham'
giriprasaaraan api paaparaasheen .
aashcharyaroopo nanu chaura eedri'g
dri'sht'ah' shruto vaa na mayaa kadaapi ..
dhanam' cha maanam' cha tathendriyaani
praanaam'shcha hri'tvaa mama sarvameva .
palaayase kutra dhri'to'dya chaura
tvam' bhaktidaamnaasi mayaa niruddhah' ..
chhinatsi ghoram' yamapaashabandham'
bhinatsi bheemam' bhavapaashabandham .
chhinatsi sarvasya samastabandham'
naivaatmano bhaktakri'tam' tu bandham ..
manmaanase taamasaraashighore
kaaraagri'he duh'khamaye nibaddhah' .
labhasva he chaura hare chiraaya
svachauryadoshochitameva dand'am ..
kaaraagri'he vasa sadaa hri'daye madeeye
madbhaktipaashadri'd'habandhananishchalah' san .
tvaam' kri'shna he pralayakot'ishataantare'pi
sarvasvachaura hri'dayaan na hi mochayaami ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |