Bhagavad Gita - Chapter 13

अथ त्रयोदशोऽध्यायः ।
क्षेत्रक्षेत्रज्ञविभागयोगः ।

अर्जुन उवाच -

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥

श्रीभगवानुवाच -

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥

बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥

atha trayodasho'dhyaayah' .
kshetrakshetrajnyavibhaagayogah' .

arjuna uvaacha -

prakri'tim' purusham' chaiva kshetram' kshetrajnyameva cha .
etadveditumichchhaami jnyaanam' jnyeyam' cha keshava ..

shreebhagavaanuvaacha -

idam' shareeram' kaunteya kshetramityabhidheeyate .
etadyo vetti tam' praahuh' kshetrajnya iti tadvidah' ..

kshetrajnyam' chaapi maam' viddhi sarvakshetreshu bhaarata .
kshetrakshetrajnyayorjnyaanam' yattajjnyaanam' matam' mama ..

tatkshetram' yachcha yaadri'kcha yadvikaari yatashcha yat .
sa cha yo yatprabhaavashcha tatsamaasena me shri'nu ..

ri'shibhirbahudhaa geetam' chhandobhirvividhaih' pri'thak .
brahmasootrapadaishchaiva hetumadbhirvinishchitaih' ..

mahaabhootaanyahankaaro buddhiravyaktameva cha .
indriyaani dashaikam' cha pancha chendriyagocharaah' ..

ichchhaa dveshah' sukham' duh'kham' sanghaatashchetanaa dhri'tih' .
etatkshetram' samaasena savikaaramudaahri'tam ..

amaanitvamadambhitvamahim'saa kshaantiraarjavam .
aachaaryopaasanam' shaucham' sthairyamaatmavinigrahah' ..

indriyaartheshu vairaagyamanahankaara eva cha .
janmamri'tyujaraavyaadhiduh'khadoshaanudarshanam ..

asaktiranabhishvangah' putradaaragri'haadishu .
nityam' cha samachittatvamisht'aanisht'opapattishu ..

mayi chaananyayogena bhaktiravyabhichaarinee .
viviktadeshasevitvamaratirjanasam'sadi ..

adhyaatmajnyaananityatvam' tattvajnyaanaarthadarshanam .
etajjnyaanamiti proktamajnyaanam' yadato'nyathaa ..

jnyeyam' yattatpravakshyaami yajjnyaatvaamri'tamashnute .
anaadimatparam' brahma na sattannaasaduchyate ..

sarvatah' paanipaadam' tatsarvato'kshishiromukham .
sarvatah' shrutimalloke sarvamaavri'tya tisht'hati ..

sarvendriyagunaabhaasam' sarvendriyavivarjitam .
asaktam' sarvabhri'chchaiva nirgunam' gunabhoktri' cha ..

bahirantashcha bhootaanaamacharam' charameva cha .
sookshmatvaattadavijnyeyam' doorastham' chaantike cha tat ..

avibhaktam' cha bhooteshu vibhaktamiva cha sthitam .
bhootabhartri' cha tajjnyeyam' grasishnu prabhavishnu cha ..

jyotishaamapi tajjyotistamasah' paramuchyate .
jnyaanam' jnyeyam' jnyaanagamyam' hri'di sarvasya visht'hitam ..

iti kshetram' tathaa jnyaanam' jnyeyam' choktam' samaasatah' .
madbhakta etadvijnyaaya madbhaavaayopapadyate ..

prakri'tim' purusham' chaiva viddhyanaadee ubhaavapi .
vikaaraam'shcha gunaam'shchaiva viddhi prakri'tisambhavaan ..

kaaryakaaranakartri'tve hetuh' prakri'tiruchyate .
purushah' sukhaduh'khaanaam' bhoktri'tve heturuchyate ..

purushah' prakri'tistho hi bhunkte prakri'tijaangunaan .
kaaranam' gunasango'sya sadasadyonijanmasu ..

upadrasht'aanumantaa cha bhartaa bhoktaa maheshvarah' .
paramaatmeti chaapyukto dehe'sminpurushah' parah' ..

ya evam' vetti purusham' prakri'tim' cha gunaih' saha .
sarvathaa vartamaano'pi na sa bhooyo'bhijaayate ..

dhyaanenaatmani pashyanti kechidaatmaanamaatmanaa .
anye saankhyena yogena karmayogena chaapare ..

anye tvevamajaanantah' shrutvaanyebhya upaasate .
te'pi chaatitarantyeva mri'tyum' shrutiparaayanaah' ..

yaavatsanjaayate kinchitsattvam' sthaavarajangamam .
kshetrakshetrajnyasam'yogaattadviddhi bharatarshabha ..

samam' sarveshu bhooteshu tisht'hantam' parameshvaram .
vinashyatsvavinashyantam' yah' pashyati sa pashyati ..

samam' pashyanhi sarvatra samavasthitameeshvaram .
na hinastyaatmanaatmaanam' tato yaati paraam' gatim ..

prakri'tyaiva cha karmaani kriyamaanaani sarvashah' .
yah' pashyati tathaatmaanamakartaaram' sa pashyati ..

yadaa bhootapri'thagbhaavamekasthamanupashyati .
tata eva cha vistaaram' brahma sampadyate tadaa ..

anaaditvaannirgunatvaatparamaatmaayamavyayah' .
shareerastho'pi kaunteya na karoti na lipyate ..

yathaa sarvagatam' saukshmyaadaakaasham' nopalipyate .
sarvatraavasthito dehe tathaatmaa nopalipyate ..

yathaa prakaashayatyekah' kri'tsnam' lokamimam' ravih' .
kshetram' kshetree tathaa kri'tsnam' prakaashayati bhaarata ..

kshetrakshetrajnyayorevamantaram' jnyaanachakshushaa .
bhootaprakri'timoksham' cha ye viduryaanti te param ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
kshetrakshetrajnyavibhaagayogo naama trayodasho'dhyaayah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies