Bala Mukunda Panchaka Stotram

अव्यक्तमिन्द्रवरदं वनमालिनं तं
पुण्यं महाबलवरेण्यमनादिमीशम्।
दामोदरं जयिनमद्वयवेदमूर्तिं
बालं मुकुन्दममरं सततं नमामि।
गोलोकपुण्यभवने च विराजमानं
पीताम्बरं हरिमनन्तगुणादिनाथम्।
राधेशमच्युतपरं नरकान्तकं तं
बालं मुकुन्दममरं सततं नमामि।
गोपीश्वरं च बलभद्रकनिष्ठमेकं
सर्वाधिपं च नवनीतविलेपिताङ्गम्।
मायामयं च नमनीयमिळापतिं तं
बालं मुकुन्दममरं सततं नमामि।
पङ्केरुहप्रणयनं परमार्थतत्त्वं
यज्ञेश्वरं सुमधुरं यमुनातटस्थम्।
माङ्गल्यभूतिकरणं मथुराधिनाथं
बालं मुकुन्दममरं सततं नमामि।
संसारवैरिणमधोक्षजमादिपूज्यं
कामप्रदं कमलमाभमनन्तकीर्तिम्।
नारायणं सकलदं गरुडध्वजं तं
बालं मुकुन्दममरं सततं नमामि।
कृष्णस्य संस्तवमिमं सततं जपेद्यः
प्राप्नोति कृष्णकृपया निखिलार्थभोगान्।
पुण्यापवर्गसकलान् सकलान् निकामान्
निःशेषकीर्तिगुणगानवरान् नरः सः।

avyaktamindravaradam vanamaalinam tam
punyam mahaabalavarenyamanaadimeesham.
daamodaram jayinamadvayavedamoortim
baalam mukundamamaram satatam namaami.
golokapunyabhavane cha viraajamaanam
peetaambaram harimanantagunaadinaatham.
raadheshamachyutaparam narakaantakam tam
baalam mukundamamaram satatam namaami.
gopeeshvaram cha balabhadrakanisht'hamekam
sarvaadhipam cha navaneetavilepitaangam.
maayaamayam cha namaneeyamil'aapatim tam
baalam mukundamamaram satatam namaami.
pankeruhapranayanam paramaarthatattvam
yajnyeshvaram sumadhuram yamunaatat'astham.
maangalyabhootikaranam mathuraadhinaatham
baalam mukundamamaram satatam namaami.
samsaaravairinamadhokshajamaadipoojyam
kaamapradam kamalamaabhamanantakeertim.
naaraayanam sakaladam garud'adhvajam tam
baalam mukundamamaram satatam namaami.
kri'shnasya samstavamimam satatam japedyah'
praapnoti kri'shnakri'payaa nikhilaarthabhogaan.
punyaapavargasakalaan sakalaan nikaamaan
nih'sheshakeertigunagaanavaraan narah' sah'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |