अथ पञ्चमोऽध्यायः ।
सन्यासयोगः ।
अर्जुन उवाच -
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥
श्रीभगवानुवाच -
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥
ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥
atha panchamo'dhyaayah' .
sanyaasayogah' .
arjuna uvaacha -
sam'nyaasam' karmanaam' kri'shna punaryogam' cha sham'sasi .
yachchhreya etayorekam' tanme broohi sunishchitam ..
shreebhagavaanuvaacha -
sam'nyaasah' karmayogashcha nih'shreyasakaraavubhau .
tayostu karmasam'nyaasaatkarmayogo vishishyate ..
jnyeyah' sa nityasam'nyaasee yo na dvesht'i na kaankshati .
nirdvandvo hi mahaabaaho sukham' bandhaatpramuchyate ..
saankhyayogau pri'thagbaalaah' pravadanti na pand'itaah' .
ekamapyaasthitah' samyagubhayorvindate phalam ..
yatsaankhyaih' praapyate sthaanam' tadyogairapi gamyate .
ekam' saankhyam' cha yogam' cha yah' pashyati sa pashyati ..
sam'nyaasastu mahaabaaho duh'khamaaptumayogatah' .
yogayukto munirbrahma nachirenaadhigachchhati ..
yogayukto vishuddhaatmaa vijitaatmaa jitendriyah' .
sarvabhootaatmabhootaatmaa kurvannapi na lipyate ..
naiva kinchitkaromeeti yukto manyeta tattvavit .
pashyanjshri'nvanspri'shanjighrannashnangachchhansvapanjshvasan ..
pralapanvisri'jangri'hnannunmishannimishannapi .
indriyaaneendriyaartheshu vartanta iti dhaarayan ..
brahmanyaadhaaya karmaani sangam' tyaktvaa karoti yah' .
lipyate na sa paapena padmapatramivaambhasaa ..
kaayena manasaa buddhyaa kevalairindriyairapi .
yoginah' karma kurvanti sangam' tyaktvaatmashuddhaye ..
yuktah' karmaphalam' tyaktvaa shaantimaapnoti naisht'hikeem .
ayuktah' kaamakaarena phale sakto nibadhyate ..
sarvakarmaani manasaa sam'nyasyaaste sukham' vashee .
navadvaare pure dehee naiva kurvanna kaarayan ..
na kartri'tvam' na karmaani lokasya sri'jati prabhuh' .
na karmaphalasam'yogam' svabhaavastu pravartate ..
naadatte kasyachitpaapam' na chaiva sukri'tam' vibhuh' .
ajnyaanenaavri'tam' jnyaanam' tena muhyanti jantavah' ..
jnyaanena tu tadajnyaanam' yeshaam' naashitamaatmanah' .
teshaamaadityavajjnyaanam' prakaashayati tatparam ..
tadbuddhayastadaatmaanastannisht'haastatparaayanaah' .
gachchhantyapunaraavri'ttim' jnyaananirdhootakalmashaah' ..
vidyaavinayasampanne braahmane gavi hastini .
shuni chaiva shvapaake cha pand'itaah' samadarshinah' ..
ihaiva tairjitah' sargo yeshaam' saamye sthitam' manah' .
nirdosham' hi samam' brahma tasmaad brahmani te sthitaah' ..
na prahri'shyetpriyam' praapya nodvijetpraapya chaapriyam .
sthirabuddhirasammood'ho brahmavid brahmani sthitah' ..
baahyasparsheshvasaktaatmaa vindatyaatmani yatsukham .
sa brahmayogayuktaatmaa sukhamakshayamashnute ..
ye hi sam'sparshajaa bhogaa duh'khayonaya eva te .
aadyantavantah' kaunteya na teshu ramate budhah' ..
shaknoteehaiva yah' sod'hum' praakshareeravimokshanaat .
kaamakrodhodbhavam' vegam' sa yuktah' sa sukhee narah' ..
yo'ntah'sukho'ntaraaraamastathaantarjyotireva yah' .
sa yogee brahmanirvaanam' brahmabhooto'dhigachchhati ..
labhante brahmanirvaanamri'shayah' ksheenakalmashaah' .
chhinnadvaidhaa yataatmaanah' sarvabhootahite rataah' ..
kaamakrodhaviyuktaanaam' yateenaam' yatachetasaam .
abhito brahmanirvaanam' vartate viditaatmanaam ..
sparshaankri'tvaa bahirbaahyaam'shchakshushchaivaantare bhruvoh' .
praanaapaanau samau kri'tvaa naasaabhyantarachaarinau ..
yatendriyamanobuddhirmunirmokshaparaayanah' .
vigatechchhaabhayakrodho yah' sadaa mukta eva sah' ..
bhoktaaram' yajnyatapasaam' sarvalokamaheshvaram .
suhri'dam' sarvabhootaanaam' jnyaatvaa maam' shaantimri'chchhati ..
om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
sam'nyaasayogo naama panchamo'dhyaayah' ..