Bhagavad Gita - Chapter 5

अथ पञ्चमोऽध्यायः ।
सन्यासयोगः ।

अर्जुन उवाच -

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥

श्रीभगवानुवाच -

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥

atha panchamo'dhyaayah' .
sanyaasayogah' .

arjuna uvaacha -

sam'nyaasam' karmanaam' kri'shna punaryogam' cha sham'sasi .
yachchhreya etayorekam' tanme broohi sunishchitam ..

shreebhagavaanuvaacha -

sam'nyaasah' karmayogashcha nih'shreyasakaraavubhau .
tayostu karmasam'nyaasaatkarmayogo vishishyate ..

jnyeyah' sa nityasam'nyaasee yo na dvesht'i na kaankshati .
nirdvandvo hi mahaabaaho sukham' bandhaatpramuchyate ..

saankhyayogau pri'thagbaalaah' pravadanti na pand'itaah' .
ekamapyaasthitah' samyagubhayorvindate phalam ..

yatsaankhyaih' praapyate sthaanam' tadyogairapi gamyate .
ekam' saankhyam' cha yogam' cha yah' pashyati sa pashyati ..

sam'nyaasastu mahaabaaho duh'khamaaptumayogatah' .
yogayukto munirbrahma nachirenaadhigachchhati ..

yogayukto vishuddhaatmaa vijitaatmaa jitendriyah' .
sarvabhootaatmabhootaatmaa kurvannapi na lipyate ..

naiva kinchitkaromeeti yukto manyeta tattvavit .
pashyanjshri'nvanspri'shanjighrannashnangachchhansvapanjshvasan ..

pralapanvisri'jangri'hnannunmishannimishannapi .
indriyaaneendriyaartheshu vartanta iti dhaarayan ..

brahmanyaadhaaya karmaani sangam' tyaktvaa karoti yah' .
lipyate na sa paapena padmapatramivaambhasaa ..

kaayena manasaa buddhyaa kevalairindriyairapi .
yoginah' karma kurvanti sangam' tyaktvaatmashuddhaye ..

yuktah' karmaphalam' tyaktvaa shaantimaapnoti naisht'hikeem .
ayuktah' kaamakaarena phale sakto nibadhyate ..

sarvakarmaani manasaa sam'nyasyaaste sukham' vashee .
navadvaare pure dehee naiva kurvanna kaarayan ..

na kartri'tvam' na karmaani lokasya sri'jati prabhuh' .
na karmaphalasam'yogam' svabhaavastu pravartate ..

naadatte kasyachitpaapam' na chaiva sukri'tam' vibhuh' .
ajnyaanenaavri'tam' jnyaanam' tena muhyanti jantavah' ..

jnyaanena tu tadajnyaanam' yeshaam' naashitamaatmanah' .
teshaamaadityavajjnyaanam' prakaashayati tatparam ..

tadbuddhayastadaatmaanastannisht'haastatparaayanaah' .
gachchhantyapunaraavri'ttim' jnyaananirdhootakalmashaah' ..

vidyaavinayasampanne braahmane gavi hastini .
shuni chaiva shvapaake cha pand'itaah' samadarshinah' ..

ihaiva tairjitah' sargo yeshaam' saamye sthitam' manah' .
nirdosham' hi samam' brahma tasmaad brahmani te sthitaah' ..

na prahri'shyetpriyam' praapya nodvijetpraapya chaapriyam .
sthirabuddhirasammood'ho brahmavid brahmani sthitah' ..

baahyasparsheshvasaktaatmaa vindatyaatmani yatsukham .
sa brahmayogayuktaatmaa sukhamakshayamashnute ..

ye hi sam'sparshajaa bhogaa duh'khayonaya eva te .
aadyantavantah' kaunteya na teshu ramate budhah' ..

shaknoteehaiva yah' sod'hum' praakshareeravimokshanaat .
kaamakrodhodbhavam' vegam' sa yuktah' sa sukhee narah' ..

yo'ntah'sukho'ntaraaraamastathaantarjyotireva yah' .
sa yogee brahmanirvaanam' brahmabhooto'dhigachchhati ..

labhante brahmanirvaanamri'shayah' ksheenakalmashaah' .
chhinnadvaidhaa yataatmaanah' sarvabhootahite rataah' ..

kaamakrodhaviyuktaanaam' yateenaam' yatachetasaam .
abhito brahmanirvaanam' vartate viditaatmanaam ..

sparshaankri'tvaa bahirbaahyaam'shchakshushchaivaantare bhruvoh' .
praanaapaanau samau kri'tvaa naasaabhyantarachaarinau ..

yatendriyamanobuddhirmunirmokshaparaayanah' .
vigatechchhaabhayakrodho yah' sadaa mukta eva sah' ..

bhoktaaram' yajnyatapasaam' sarvalokamaheshvaram .
suhri'dam' sarvabhootaanaam' jnyaatvaa maam' shaantimri'chchhati ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
sam'nyaasayogo naama panchamo'dhyaayah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies