Bhagavad Gita - Chapter 7

अथ सप्तमोऽध्यायः ।
ज्ञानविज्ञानयोगः ।

श्रीभगवानुवाच -

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥

atha saptamo'dhyaayah' .
jnyaanavijnyaanayogah' .

shreebhagavaanuvaacha -

mayyaasaktamanaah' paartha yogam' yunjanmadaashrayah' .
asam'shayam' samagram' maam' yathaa jnyaasyasi tachchhri'nu ..

jnyaanam' te'ham' savijnyaanamidam' vakshyaamyasheshatah' .
yajjnyaatvaa neha bhooyo'nyajjnyaatavyamavashishyate ..

manushyaanaam' sahasreshu kashchidyatati siddhaye .
yatataamapi siddhaanaam' kashchinmaam' vetti tattvatah' ..

bhoomiraapo'nalo vaayuh' kham' mano buddhireva cha .
ahankaara iteeyam' me bhinnaa prakri'tirasht'adhaa ..

apareyamitastvanyaam' prakri'tim' viddhi me paraam .
jeevabhootaam' mahaabaaho yayedam' dhaaryate jagat ..

etadyoneeni bhootaani sarvaaneetyupadhaaraya .
aham' kri'tsnasya jagatah' prabhavah' pralayastathaa ..

mattah' parataram' naanyatkinchidasti dhananjaya .
mayi sarvamidam' protam' sootre maniganaa iva ..

raso'hamapsu kaunteya prabhaasmi shashisooryayoh' .
pranavah' sarvavedeshu shabdah' khe paurusham' nri'shu ..

punyo gandhah' pri'thivyaam' cha tejashchaasmi vibhaavasau .
jeevanam' sarvabhooteshu tapashchaasmi tapasvishu ..

beejam' maam' sarvabhootaanaam' viddhi paartha sanaatanam .
buddhirbuddhimataamasmi tejastejasvinaamaham ..

balam' balavataam' chaaham' kaamaraagavivarjitam .
dharmaaviruddho bhooteshu kaamo'smi bharatarshabha ..

ye chaiva saattvikaa bhaavaa raajasaastaamasaashcha ye .
matta eveti taanviddhi na tvaham' teshu te mayi ..

tribhirgunamayairbhaavairebhih' sarvamidam' jagat .
mohitam' naabhijaanaati maamebhyah' paramavyayam ..

daivee hyeshaa gunamayee mama maayaa duratyayaa .
maameva ye prapadyante maayaametaam' taranti te ..

na maam' dushkri'tino mood'haah' prapadyante naraadhamaah' .
maayayaapahri'tajnyaanaa aasuram' bhaavamaashritaah' ..

chaturvidhaa bhajante maam' janaah' sukri'tino'rjuna .
aarto jijnyaasurarthaarthee jnyaanee cha bharatarshabha ..

teshaam' jnyaanee nityayukta ekabhaktirvishishyate .
priyo hi jnyaanino'tyarthamaham' sa cha mama priyah' ..

udaaraah' sarva evaite jnyaanee tvaatmaiva me matam .
aasthitah' sa hi yuktaatmaa maamevaanuttamaam' gatim ..

bahoonaam' janmanaamante jnyaanavaanmaam' prapadyate .
vaasudevah' sarvamiti sa mahaatmaa sudurlabhah' ..

kaamaistaistairhri'tajnyaanaah' prapadyante'nyadevataah' .
tam' tam' niyamamaasthaaya prakri'tyaa niyataah' svayaa ..

yo yo yaam' yaam' tanum' bhaktah' shraddhayaarchitumichchhati .
tasya tasyaachalaam' shraddhaam' taameva vidadhaamyaham ..

sa tayaa shraddhayaa yuktastasyaaraadhanameehate .
labhate cha tatah' kaamaanmayaiva vihitaanhi taan ..

antavattu phalam' teshaam' tadbhavatyalpamedhasaam .
devaandevayajo yaanti madbhaktaa yaanti maamapi ..

avyaktam' vyaktimaapannam' manyante maamabuddhayah' .
param' bhaavamajaananto mamaavyayamanuttamam ..

naaham' prakaashah' sarvasya yogamaayaasamaavri'tah' .
mood'ho'yam' naabhijaanaati loko maamajamavyayam ..

vedaaham' samateetaani vartamaanaani chaarjuna .
bhavishyaani cha bhootaani maam' tu veda na kashchana ..

ichchhaadveshasamutthena dvandvamohena bhaarata .
sarvabhootaani sammoham' sarge yaanti parantapa ..

yeshaam' tvantagatam' paapam' janaanaam' punyakarmanaam .
te dvandvamohanirmuktaa bhajante maam' dri'd'havrataah' ..

jaraamaranamokshaaya maamaashritya yatanti ye .
te brahma tadviduh' kri'tsnamadhyaatmam' karma chaakhilam ..

saadhibhootaadhidaivam' maam' saadhiyajnyam' cha ye viduh' .
prayaanakaale'pi cha maam' te viduryuktachetasah' ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
jnyaanavijnyaanayogo naama saptamo'dhyaayah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies