Udupi Krishna Suprabhatam

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥

नारायणाखिलशरण्य रथाङ्गपाणे
प्राणायमानविजयागणितप्रभाव ।
गीर्वाणवैरिकदलीवनवारणेन्द्र
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

उत्तिष्ठ दीनपतितार्तजनानुकम्पिन्
उत्तिष्ठ विश्वरचनाचतुरैकशिल्पिन् ।
उत्तिष्ठ वैष्णवमतोद्भवधामवासिन्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

उत्तिष्ठ पातय कृपामसृणान् कटाक्षान्
उत्तिष्ठ दर्शय सुमङ्गलविग्रहन्ते ।
उत्तिष्ठ पालय जनान् शरणं प्रपन्नान्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

उत्तिष्ठ यादव मुकुन्द हरे मुरारे
उत्तिष्ठ कौरवकुलान्तक विश्वबन्धो ।
उत्तिष्ठ योगिजनमानसराजहंस
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

उत्तिष्ठ पद्मनिलयाप्रिय पद्मनाभ
पद्मोद्भवस्य जनकाच्युत पद्मनेत्र ।
उत्तिष्ठ पद्मसखमण्डलमध्यवर्तिन्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

मध्वाख्यया रजतपीठपुरेवतीर्ण-
स्त्वत्कार्यसाधनपटुः पवमानदेवः ।
मूर्तेश्चकार तव लोकगुरोः प्रतिष्ठां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

सन्यासयोगनिरताश्रवणादिभिस्त्वां
भक्तेर्गुणैर्नवभिरात्मनिवेदनान्तैः ।
अष्टौ यजन्ति यतिनो जगतामधीशं
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

या द्वारकापुरि पुरा तव दिव्यमूर्तिः
सम्पूजिताष्टमहिषीभिरनन्यभक्त्या ।
अद्यार्चयन्ति यतयोष्टमठाधिपास्तां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

वामे करे मथनदण्डमसव्यहस्ते
गृह्णंश्च पाशमुपदेष्टुमना इवासि ।
गोपालनं सुखकरं कुरुतेति लोकान्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

सम्मोहिताखिलचराचररूप विश्व-
श्रोत्राभिराममुरलीमधुरारवेण ।
आधायवादयकरेण पुनश्चवेणुं
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

गीतोष्णरश्मिरुदयन्वहनोदयाद्रौ
यस्याहरत्सकललोकहृदान्धकारम् ।
सत्वं स्थितो रजतपीठपुरे विभासि
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

कृष्णेति मङ्गलपदं कृकवाकुवृन्दं
वक्तुं प्रयत्य विफलं बहुशः कुकूकुः ।
त्वां सम्प्रबोधयितुमुच्चरतीति मन्ये
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

भृङ्गापिपासव इमे मधु पद्मषन्दे
कृष्णार्पणं सुमरसोस्विति हर्षभाजः ।
झङ्काररावमिषतः कथयन्ति मन्ये
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

निर्यान्ति शावकवियोगयुता विहङ्गाः
प्रीत्यार्भकेशु च पुनः प्रविशन्ति नीडम् ।
धावन्ति सस्य कणिकानुपचेतुमारान्-
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

भूत्वातिथिः सुमनसामनिलः सुगन्धं
सङ्गृह्य वाति जनयन् प्रमदं जनानाम् ।
विश्वात्मनोर्चनधिया तव मुञ्च निद्रां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

तारालिमौक्तिकविभूषणमण्डिताङ्गी
प्राचीदुकूलमरुणं रुचिरं दधान ।
खेसौखसुप्तिकवधूरिव दृश्यतेद्य
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

आलोक्य देहसुषमां तव तारकालि-
र्ह्रीणाक्रमेण समुपेत्य विवर्णभावम् ।
अन्तर्हिते वनचिरात् त्यज शेषशय्यां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

साध्वीकराब्जवलयध्वनिनासमेतो
गानध्वनिः सुदधिमन्थनघोषपुष्टः ।
संश्रूयते प्रतिग्रहं रजनी विनष्टा
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

भास्वानुदेष्यति हिमांशुरभूद्गतश्रीः
पूर्वां दिशामरुणयन् समुपैत्यनूरुः ।
आशाः प्रसाद सुभगाश्च गतत्रियामा
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

आदित्यचन्द्रधरणीसुतरौहिणेय-
जीवोशनःशनिविधुन्तुदकेतवस्ते ।
दासानुदासपरिचारकभृत्यभृत्या
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

इन्द्राग्निदण्डधरनिर्ऋतिपाशिवायु-
वित्तेशभूतपतयो हरितामधीशाः ।
आराधयन्ति पदवीच्युतिशङ्कया त्वां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

वीणां सती कमलजस्य करे दधाना
तन्त्र्यागलस्य चरवे कलयन्त्यभेदम् ।
विश्वं निमज्जयति गानसुधारसाब्धौ
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

देवर्षिरम्बरतलादवनीं प्रपन्न-
स्त्वत्सन्निधौ मधुरवादितचारुवीणा ।
नामानि गायति नतस्फुरितोत्तमाङ्गो
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

वातात्मजः प्रणतकल्पतरुर्हनूमान्
द्वारे कृताञ्जलिपुटस्तवदर्शनार्थी ।
तिष्ठत्यमुं कुरुकृतार्थमपेत निद्रां
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

सर्वोत्तमो हरिरिति श्रुतिवाक्यवृन्दै-
श्चन्द्रेश्वरद्विरदवक्त्रषडाननाद्याः ।
उद्घोशयन्त्यनिमिषा रजनीं प्रभाते
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

मध्वाभिदे सरसि पुण्यजले प्रभाते
गङ्गाम्भसर्वमघमाशु हरेति जप्त्वा ।
मज्जन्ति वैदिकशिखामणयो यथावन्
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

द्वारे मिलन्ति निगमान्तविदस्त्रयीज्ञा
मीमांसकाः पदविदोनयदर्शनज्ञाः ।
गान्धर्ववेदकुशलाश्च तवेक्षणार्थं
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

श्रीमध्वयोगिवरवन्दितपादपद्म
भैष्मीमुखाम्बुरुहभास्कर विश्ववन्द्य ।
दासाग्रगण्यकनकादिनुतप्रभाव
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

पर्यायपीठमधिरुह्य मठाधिपास्त्वा-
मष्टौ भजन्ति विधिवत् सततं यतीन्द्राः ।
श्रीवादिराजनियमान् परिपालयन्तो
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

श्रीमन्ननन्तशयनोडुपिवास शौरे
पूर्णप्रबोध हृदयाम्बरशीतरश्मे ।
लक्ष्मीनिवास पुरुषोत्तम पूर्णकाम
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

श्रीप्राणनाथ करुणावरुणालयार्त
सन्त्राणशौन्द रमणीयगुणप्रपूर्ण ।
सङ्कर्षणानुज फणीन्द्रफणावितान
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

आनन्दतुन्दिल पुरन्दर पूर्वदास-
वृन्दाभिवन्दित पदाम्बुजनन्दसूनो ।
गोविन्द मन्दरगिरीन्द्र धराम्बुदाभ
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

गोपाल गोपललनाकुलरासलीला-
लोलाभ्रनीलकमलेश कृपालवाल ।
कालीयमौलिविलसन्मणिरञ्जिताङ्घ्रे
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥

कृष्णस्य मङ्गलनिधेर्भुवि सुप्रभातं
येहर्मुखे प्रतिदिनं मनुजाः पठन्ति ।
विन्दन्ति ते सकलवाञ्छितसिद्धिमाशु
ज्ञानञ्च मुक्तिसुलभं परमं लभन्ते ॥

uttisht'hottisht'ha govinda uttisht'ha garud'adhvaja .
uttisht'ha kamalaakaanta trailokyam' mangalam' kuru ..

naaraayanaakhilasharanya rathaangapaane
praanaayamaanavijayaaganitaprabhaava .
geervaanavairikadaleevanavaaranendra
madhvesha kri'shna bhagavan tava suprabhaatam ..

uttisht'ha deenapatitaartajanaanukampin
uttisht'ha vishvarachanaachaturaikashilpin .
uttisht'ha vaishnavamatodbhavadhaamavaasin
madhvesha kri'shna bhagavan tava suprabhaatam ..

uttisht'ha paataya kri'paamasri'naan kat'aakshaan
uttisht'ha darshaya sumangalavigrahante .
uttisht'ha paalaya janaan sharanam' prapannaan
madhvesha kri'shna bhagavan tava suprabhaatam ..

uttisht'ha yaadava mukunda hare muraare
uttisht'ha kauravakulaantaka vishvabandho .
uttisht'ha yogijanamaanasaraajaham'sa
madhvesha kri'shna bhagavan tava suprabhaatam ..

uttisht'ha padmanilayaapriya padmanaabha
padmodbhavasya janakaachyuta padmanetra .
uttisht'ha padmasakhamand'alamadhyavartin
madhvesha kri'shna bhagavan tava suprabhaatam ..

madhvaakhyayaa rajatapeet'hapurevateerna-
stvatkaaryasaadhanapat'uh' pavamaanadevah' .
moorteshchakaara tava lokaguroh' pratisht'haam'
madhvesha kri'shna bhagavan tava suprabhaatam ..

sanyaasayoganirataashravanaadibhistvaam'
bhaktergunairnavabhiraatmanivedanaantaih' .
asht'au yajanti yatino jagataamadheesham'
madhvesha kri'shna bhagavan tava suprabhaatam ..

yaa dvaarakaapuri puraa tava divyamoortih'
sampoojitaasht'amahisheebhirananyabhaktyaa .
adyaarchayanti yatayosht'amat'haadhipaastaam'
madhvesha kri'shna bhagavan tava suprabhaatam ..

vaame kare mathanadand'amasavyahaste
gri'hnam'shcha paashamupadesht'umanaa ivaasi .
gopaalanam' sukhakaram' kuruteti lokaan
madhvesha kri'shna bhagavan tava suprabhaatam ..

sammohitaakhilacharaachararoopa vishva-
shrotraabhiraamamuraleemadhuraaravena .
aadhaayavaadayakarena punashchavenum'
madhvesha kri'shna bhagavan tava suprabhaatam ..

geetoshnarashmirudayanvahanodayaadrau
yasyaaharatsakalalokahri'daandhakaaram .
satvam' sthito rajatapeet'hapure vibhaasi
madhvesha kri'shna bhagavan tava suprabhaatam ..

kri'shneti mangalapadam' kri'kavaakuvri'ndam'
vaktum' prayatya viphalam' bahushah' kukookuh' .
tvaam' samprabodhayitumuchcharateeti manye
madhvesha kri'shna bhagavan tava suprabhaatam ..

bhri'ngaapipaasava ime madhu padmashande
kri'shnaarpanam' sumarasosviti harshabhaajah' .
jhankaararaavamishatah' kathayanti manye
madhvesha kri'shna bhagavan tava suprabhaatam ..

niryaanti shaavakaviyogayutaa vihangaah'
preetyaarbhakeshu cha punah' pravishanti need'am .
dhaavanti sasya kanikaanupachetumaaraan-
madhvesha kri'shna bhagavan tava suprabhaatam ..

bhootvaatithih' sumanasaamanilah' sugandham'
sangri'hya vaati janayan pramadam' janaanaam .
vishvaatmanorchanadhiyaa tava muncha nidraam'
madhvesha kri'shna bhagavan tava suprabhaatam ..

taaraalimauktikavibhooshanamand'itaangee
praacheedukoolamarunam' ruchiram' dadhaana .
khesaukhasuptikavadhooriva dri'shyatedya
madhvesha kri'shna bhagavan tava suprabhaatam ..

aalokya dehasushamaam' tava taarakaali-
rhreenaakramena samupetya vivarnabhaavam .
antarhite vanachiraat tyaja sheshashayyaam'
madhvesha kri'shna bhagavan tava suprabhaatam ..

saadhveekaraabjavalayadhvaninaasameto
gaanadhvanih' sudadhimanthanaghoshapusht'ah' .
sam'shrooyate pratigraham' rajanee vinasht'aa
madhvesha kri'shna bhagavan tava suprabhaatam ..

bhaasvaanudeshyati himaam'shurabhoodgatashreeh'
poorvaam' dishaamarunayan samupaityanooruh' .
aashaah' prasaada subhagaashcha gatatriyaamaa
madhvesha kri'shna bhagavan tava suprabhaatam ..

aadityachandradharaneesutarauhineya-
jeevoshanah'shanividhuntudaketavaste .
daasaanudaasaparichaarakabhri'tyabhri'tyaa
madhvesha kri'shna bhagavan tava suprabhaatam ..

indraagnidand'adharanirri'tipaashivaayu-
vitteshabhootapatayo haritaamadheeshaah' .
aaraadhayanti padaveechyutishankayaa tvaam'
madhvesha kri'shna bhagavan tava suprabhaatam ..

veenaam' satee kamalajasya kare dadhaanaa
tantryaagalasya charave kalayantyabhedam .
vishvam' nimajjayati gaanasudhaarasaabdhau
madhvesha kri'shna bhagavan tava suprabhaatam ..

devarshirambaratalaadavaneem' prapanna-
stvatsannidhau madhuravaaditachaaruveenaa .
naamaani gaayati natasphuritottamaango
madhvesha kri'shna bhagavan tava suprabhaatam ..

vaataatmajah' pranatakalpatarurhanoomaan
dvaare kri'taanjaliput'astavadarshanaarthee .
tisht'hatyamum' kurukri'taarthamapeta nidraam'
madhvesha kri'shna bhagavan tava suprabhaatam ..

sarvottamo haririti shrutivaakyavri'ndai-
shchandreshvaradviradavaktrashad'aananaadyaah' .
udghoshayantyanimishaa rajaneem' prabhaate
madhvesha kri'shna bhagavan tava suprabhaatam ..

madhvaabhide sarasi punyajale prabhaate
gangaambhasarvamaghamaashu hareti japtvaa .
majjanti vaidikashikhaamanayo yathaavan
madhvesha kri'shna bhagavan tava suprabhaatam ..

dvaare milanti nigamaantavidastrayeejnyaa
meemaam'sakaah' padavidonayadarshanajnyaah' .
gaandharvavedakushalaashcha tavekshanaartham'
madhvesha kri'shna bhagavan tava suprabhaatam ..

shreemadhvayogivaravanditapaadapadma
bhaishmeemukhaamburuhabhaaskara vishvavandya .
daasaagraganyakanakaadinutaprabhaava
madhvesha kri'shna bhagavan tava suprabhaatam ..

paryaayapeet'hamadhiruhya mat'haadhipaastvaa-
masht'au bhajanti vidhivat satatam' yateendraah' .
shreevaadiraajaniyamaan paripaalayanto
madhvesha kri'shna bhagavan tava suprabhaatam ..

shreemannanantashayanod'upivaasa shaure
poornaprabodha hri'dayaambarasheetarashme .
lakshmeenivaasa purushottama poornakaama
madhvesha kri'shna bhagavan tava suprabhaatam ..

shreepraananaatha karunaavarunaalayaarta
santraanashaunda ramaneeyagunaprapoorna .
sankarshanaanuja phaneendraphanaavitaana
madhvesha kri'shna bhagavan tava suprabhaatam ..

aanandatundila purandara poorvadaasa-
vri'ndaabhivandita padaambujanandasoono .
govinda mandaragireendra dharaambudaabha
madhvesha kri'shna bhagavan tava suprabhaatam ..

gopaala gopalalanaakularaasaleelaa-
lolaabhraneelakamalesha kri'paalavaala .
kaaleeyamaulivilasanmaniranjitaanghre
madhvesha kri'shna bhagavan tava suprabhaatam ..

kri'shnasya mangalanidherbhuvi suprabhaatam'
yeharmukhe pratidinam' manujaah' pat'hanti .
vindanti te sakalavaanchhitasiddhimaashu
jnyaanancha muktisulabham' paramam' labhante ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |