अथ द्वादशोऽध्यायः ।
भक्तियोगः ।
अर्जुन उवाच -
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥
श्रीभगवानुवाच -
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥
ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ॥
atha dvaadasho'dhyaayah' .
bhaktiyogah' .
arjuna uvaacha -
evam' satatayuktaa ye bhaktaastvaam' paryupaasate .
ye chaapyaksharamavyaktam' teshaam' ke yogavittamaah' ..
shreebhagavaanuvaacha -
mayyaaveshya mano ye maam' nityayuktaa upaasate .
shraddhayaa parayopetaah' te me yuktatamaa mataah' ..
ye tvaksharamanirdeshyamavyaktam' paryupaasate .
sarvatragamachintyancha koot'asthamachalandhruvam ..
sanniyamyendriyagraamam' sarvatra samabuddhayah' .
te praapnuvanti maameva sarvabhootahite rataah' ..
klesho'dhikatarasteshaamavyaktaasaktachetasaam .
avyaktaa hi gatirduh'kham' dehavadbhiravaapyate ..
ye tu sarvaani karmaani mayi sam'nyasya matparaah' .
ananyenaiva yogena maam' dhyaayanta upaasate ..
teshaamaham' samuddhartaa mri'tyusam'saarasaagaraat .
bhavaami nachiraatpaartha mayyaaveshitachetasaam ..
mayyeva mana aadhatsva mayi buddhim' niveshaya .
nivasishyasi mayyeva ata oordhvam' na sam'shayah' ..
atha chittam' samaadhaatum' na shaknoshi mayi sthiram .
abhyaasayogena tato maamichchhaaptum' dhananjaya ..
abhyaase'pyasamartho'si matkarmaparamo bhava .
madarthamapi karmaani kurvansiddhimavaapsyasi ..
athaitadapyashakto'si kartum' madyogamaashritah' .
sarvakarmaphalatyaagam' tatah' kuru yataatmavaan ..
shreyo hi jnyaanamabhyaasaajjnyaanaaddhyaanam' vishishyate .
dhyaanaatkarmaphalatyaagastyaagaachchhaantiranantaram ..
advesht'aa sarvabhootaanaam' maitrah' karuna eva cha .
nirmamo nirahankaarah' samaduh'khasukhah' kshamee ..
santusht'ah' satatam' yogee yataatmaa dri'd'hanishchayah' .
mayyarpitamanobuddhiryo madbhaktah' sa me priyah' ..
yasmaannodvijate loko lokaannodvijate cha yah' .
harshaamarshabhayodvegairmukto yah' sa cha me priyah' ..
anapekshah' shuchirdaksha udaaseeno gatavyathah' .
sarvaarambhaparityaagee yo madbhaktah' sa me priyah' ..
yo na hri'shyati na dvesht'i na shochati na kaankshati .
shubhaashubhaparityaagee bhaktimaanyah' sa me priyah' ..
samah' shatrau cha mitre cha tathaa maanaapamaanayoh' .
sheetoshnasukhaduh'kheshu samah' sangavivarjitah' ..
tulyanindaastutirmaunee santusht'o yena kenachit .
aniketah' sthiramatirbhaktimaanme priyo narah' ..
ye tu dharmyaamri'tamidam' yathoktam' paryupaasate .
shraddadhaanaa matparamaa bhaktaaste'teeva me priyaah' ..
om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
bhaktiyogo naama dvaadasho'dhyaayah' ..