Bhagavad Gita - Chapter 15

अथ पञ्चदशोऽध्यायः ।
पुरुषोत्तमयोगः ।

श्रीभगवानुवाच -

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ॥

ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता पुराणी ॥

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-
र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥

atha panchadasho'dhyaayah' .
purushottamayogah' .

shreebhagavaanuvaacha -

oordhvamoolamadhah'shaakhamashvattham' praahuravyayam .
chhandaam'si yasya parnaani yastam' veda sa vedavit ..

adhashchordhvam' prasri'taastasya shaakhaa
gunapravri'ddhaa vishayapravaalaah' .
adhashcha moolaanyanusantataani
karmaanubandheeni manushyaloke ..

na roopamasyeha tathopalabhyate
naanto na chaadirna cha sampratisht'haa .
ashvatthamenam' suvirood'hamoolam'
asangashastrena dri'd'hena chhittvaa ..

tatah' padam' tatparimaargitavyam'
yasmingataa na nivartanti bhooyah' .
tameva chaadyam' purusham' prapadye .
yatah' pravri'ttih' prasri'taa puraanee ..

nirmaanamohaa jitasangadoshaa
adhyaatmanityaa vinivri'ttakaamaah' .
dvandvairvimuktaah' sukhaduh'khasanjnyai-
rgachchhantyamood'haah' padamavyayam' tat ..

na tadbhaasayate sooryo na shashaanko na paavakah' .
yadgatvaa na nivartante taddhaama paramam' mama ..

mamaivaam'sho jeevaloke jeevabhootah' sanaatanah' .
manah'shasht'haaneendriyaani prakri'tisthaani karshati ..

shareeram' yadavaapnoti yachchaapyutkraamateeshvarah' .
gri'heetvaitaani sam'yaati vaayurgandhaanivaashayaat ..

shrotram' chakshuh' sparshanam' cha rasanam' ghraanameva cha .
adhisht'haaya manashchaayam' vishayaanupasevate ..

utkraamantam' sthitam' vaapi bhunjaanam' vaa gunaanvitam .
vimood'haa naanupashyanti pashyanti jnyaanachakshushah' ..

yatanto yoginashchainam' pashyantyaatmanyavasthitam .
yatanto'pyakri'taatmaano nainam' pashyantyachetasah' ..

yadaadityagatam' tejo jagadbhaasayate'khilam .
yachchandramasi yachchaagnau tattejo viddhi maamakam ..

gaamaavishya cha bhootaani dhaarayaamyahamojasaa .
pushnaami chaushadheeh' sarvaah' somo bhootvaa rasaatmakah' ..

aham' vaishvaanaro bhootvaa praaninaam' dehamaashritah' .
praanaapaanasamaayuktah' pachaamyannam' chaturvidham ..

sarvasya chaaham' hri'di sannivisht'o
mattah' smri'tirjnyaanamapohanancha .
vedaishcha sarvairahameva vedyo
vedaantakri'dvedavideva chaaham ..

dvaavimau purushau loke ksharashchaakshara eva cha .
ksharah' sarvaani bhootaani koot'astho'kshara uchyate ..

uttamah' purushastvanyah' paramaatmetyudaahri'tah' .
yo lokatrayamaavishya bibhartyavyaya eeshvarah' ..

yasmaatksharamateeto'hamaksharaadapi chottamah' .
ato'smi loke vede cha prathitah' purushottamah' ..

yo maamevamasammood'ho jaanaati purushottamam .
sa sarvavidbhajati maam' sarvabhaavena bhaarata ..

iti guhyatamam' shaastramidamuktam' mayaanagha .
etadbuddhvaa buddhimaansyaatkri'takri'tyashcha bhaarata ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjuna sam'vaade
purushottamayogo naama panchadasho'dhyaayah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies