Bhagavad Gita - Chapter 1

अथ श्रीमद्भगवद्गीता
अथ प्रथमोऽध्यायः ।
अर्जुनविषादयोगः

धृतराष्ट्र उवाच -

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥

सञ्जय उवाच -

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥

हृषीकेशं तदा वाक्यमिदमाह महीपते ।

अर्जुन उवाच -

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥

सञ्जय उवाच -

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

अर्जुन उवाच -

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥

सञ्जय उवाच -

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥

atha shreemadbhagavadgeetaa
atha prathamo'dhyaayah' .
arjunavishaadayogah'

dhri'taraasht'ra uvaacha -

dharmakshetre kurukshetre samavetaa yuyutsavah' .
maamakaah' paand'avaashchaiva kimakurvata sanjaya ..

sanjaya uvaacha -

dri'sht'vaa tu paand'avaaneekam' vyood'ham' duryodhanastadaa .
aachaaryamupasangamya raajaa vachanamabraveet ..

pashyaitaam' paand'uputraanaamaachaarya mahateem' chamoom .
vyood'haam' drupadaputrena tava shishyena dheemataa ..

atra shooraa maheshvaasaa bheemaarjunasamaa yudhi .
yuyudhaano viraat'ashcha drupadashcha mahaarathah' ..

dhri'sht'aketushchekitaanah' kaashiraajashcha veeryavaan .
purujitkuntibhojashcha shaibyashcha narapungavah' ..

yudhaamanyushcha vikraanta uttamaujaashcha veeryavaan .
saubhadro draupadeyaashcha sarva eva mahaarathaah' ..

asmaakam' tu vishisht'aa ye taannibodha dvijottama .
naayakaa mama sainyasya sanjnyaartham' taanbraveemi te ..

bhavaanbheeshmashcha karnashcha kri'pashcha samitinjayah' .
ashvatthaamaa vikarnashcha saumadattistathaiva cha ..

anye cha bahavah' shooraa madarthe tyaktajeevitaah' .
naanaashastrapraharanaah' sarve yuddhavishaaradaah' ..

aparyaaptam' tadasmaakam' balam' bheeshmaabhirakshitam .
paryaaptam' tvidameteshaam' balam' bheemaabhirakshitam ..

ayaneshu cha sarveshu yathaabhaagamavasthitaah' .
bheeshmamevaabhirakshantu bhavantah' sarva eva hi ..

tasya sanjanayanharsham' kuruvri'ddhah' pitaamahah' .
sim'hanaadam' vinadyochchaih' shankham' dadhmau prataapavaan ..

tatah' shankhaashcha bheryashcha panavaanakagomukhaah' .
sahasaivaabhyahanyanta sa shabdastumulo'bhavat ..

tatah' shvetairhayairyukte mahati syandane sthitau .
maadhavah' paand'avashchaiva divyau shankhau pradadhmatuh' ..

paanchajanyam' hri'sheekesho devadattam' dhananjayah' .
paund'ram' dadhmau mahaashankham' bheemakarmaa vri'kodarah' ..

anantavijayam' raajaa kunteeputro yudhisht'hirah' .
nakulah' sahadevashcha sughoshamanipushpakau ..

kaashyashcha parameshvaasah' shikhand'ee cha mahaarathah' .
dhri'sht'adyumno viraat'ashcha saatyakishchaaparaajitah' ..

drupado draupadeyaashcha sarvashah' pri'thiveepate .
saubhadrashcha mahaabaahuh' shankhaandadhmuh' pri'thakpri'thak ..

sa ghosho dhaartaraasht'raanaam' hri'dayaani vyadaarayat .
nabhashcha pri'thiveem' chaiva tumulo'bhyanunaadayan ..

atha vyavasthitaandri'sht'vaa dhaartaraasht'raan kapidhvajah' .
pravri'tte shastrasampaate dhanurudyamya paand'avah' ..

hri'sheekesham' tadaa vaakyamidamaaha maheepate .

arjuna uvaacha -

senayorubhayormadhye ratham' sthaapaya me'chyuta ..

yaavadetaannireekshe'ham' yoddhukaamaanavasthitaan .
kairmayaa saha yoddhavyamasmin ranasamudyame ..

yotsyamaanaanavekshe'ham' ya ete'tra samaagataah' .
dhaartaraasht'rasya durbuddheryuddhe priyachikeershavah' ..

sanjaya uvaacha -

evamukto hri'sheekesho gud'aakeshena bhaarata .
senayorubhayormadhye sthaapayitvaa rathottamam ..

bheeshmadronapramukhatah' sarveshaam' cha maheekshitaam .
uvaacha paartha pashyaitaansamavetaankurooniti ..

tatraapashyatsthitaanpaarthah' pitree'natha pitaamahaan .
aachaaryaanmaatulaanbhraatree'nputraanpautraansakheem'stathaa ..

shvashuraansuhri'dashchaiva senayorubhayorapi .
taansameekshya sa kaunteyah' sarvaanbandhoonavasthitaan ..

kri'payaa parayaavisht'o visheedannidamabraveet .

arjuna uvaacha -

dri'sht'vemam' svajanam' kri'shna yuyutsum' samupasthitam ..

seedanti mama gaatraani mukham' cha parishushyati .
vepathushcha shareere me romaharshashcha jaayate ..

gaand'eevam' sram'sate hastaattvakchaiva paridahyate .
na cha shaknomyavasthaatum' bhramateeva cha me manah' ..

nimittaani cha pashyaami vipareetaani keshava .
na cha shreyo'nupashyaami hatvaa svajanamaahave ..

na kaankshe vijayam' kri'shna na cha raajyam' sukhaani cha .
kim' no raajyena govinda kim' bhogairjeevitena vaa ..

yeshaamarthe kaankshitam' no raajyam' bhogaah' sukhaani cha .
ta ime'vasthitaa yuddhe praanaam'styaktvaa dhanaani cha ..

aachaaryaah' pitarah' putraastathaiva cha pitaamahaah' .
maatulaah' shvashuraah' pautraah' shyaalaah' sambandhinastathaa ..

etaanna hantumichchhaami ghnato'pi madhusoodana .
api trailokyaraajyasya hetoh' kim' nu maheekri'te ..

nihatya dhaartaraasht'raannah' kaa preetih' syaajjanaardana .
paapamevaashrayedasmaanhatvaitaanaatataayinah' ..

tasmaannaarhaa vayam' hantum' dhaartaraasht'raansvabaandhavaan .
svajanam' hi katham' hatvaa sukhinah' syaama maadhava ..

yadyapyete na pashyanti lobhopahatachetasah' .
kulakshayakri'tam' dosham' mitradrohe cha paatakam ..

katham' na jnyeyamasmaabhih' paapaadasmaannivartitum .
kulakshayakri'tam' dosham' prapashyadbhirjanaardana ..

kulakshaye pranashyanti kuladharmaah' sanaatanaah' .
dharme nasht'e kulam' kri'tsnamadharmo'bhibhavatyuta ..

adharmaabhibhavaatkri'shna pradushyanti kulastriyah' .
streeshu dusht'aasu vaarshneya jaayate varnasankarah' ..

sankaro narakaayaiva kulaghnaanaam' kulasya cha .
patanti pitaro hyeshaam' luptapind'odakakriyaah' ..

doshairetaih' kulaghnaanaam' varnasankarakaarakaih' .
utsaadyante jaatidharmaah' kuladharmaashcha shaashvataah' ..

utsannakuladharmaanaam' manushyaanaam' janaardana .
narake niyatam' vaaso bhavateetyanushushruma ..

aho bata mahatpaapam' kartum' vyavasitaa vayam .
yadraajyasukhalobhena hantum' svajanamudyataah' ..

yadi maamaprateekaaramashastram' shastrapaanayah' .
dhaartaraasht'raa rane hanyustanme kshemataram' bhavet ..

sanjaya uvaacha -

evamuktvaarjunah' sankhye rathopastha upaavishat .
visri'jya sasharam' chaapam' shokasam'vignamaanasah' ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
arjunavishaadayogo naama prathamo'dhyaayah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies