हृद्गुहाश्रितपक्षीन्द्र- वल्गुवाक्यैः कृतस्तुते।
तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते।
अत्युन्नताखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित।
सत्ययोजितसत्यात्मन् सत्यभामापते नमः।
जाम्बवत्याः कम्बुकण्ठालम्ब- जृम्भिकराम्बुज।
शम्भुत्र्यम्बकसम्भाव्य साम्बतात नमोऽस्तु ते।
नीलाय विलसद्भूषा- जलयोज्ज्वालमालिने।
लोलालकोद्यत्फालाय कालिन्दीपतये नमः।
जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे।
मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते।
बालनेत्रोत्सवानन्त- लीलालावण्यमूर्तये।
नीलाकान्ताय ते भक्तवालायास्तु नमो नमः।
भद्राय स्वजनाविद्यानिद्रा- विद्रवणाय वै।
रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः।
रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे।
लक्षणापतये नित्यं भिक्षुश्लक्ष्णाय ते नमः।
hri'dguhaashritapaksheendra- valguvaakyaih' kri'tastute.
tadgarutkandharaarood'ha rukmineesha namo'stu te.
atyunnataakhilaih' stutya shrutyantaatyantakeertita.
satyayojitasatyaatman satyabhaamaapate namah'.
jaambavatyaah' kambukant'haalamba- jri'mbhikaraambuja.
shambhutryambakasambhaavya saambataata namo'stu te.
neelaaya vilasadbhooshaa- jalayojjvaalamaaline.
lolaalakodyatphaalaaya kaalindeepataye namah'.
jaitrachitracharitraaya shaatravaaneekamri'tyave.
mitraprakaashaaya namo mitravindaapriyaaya te.
baalanetrotsavaananta- leelaalaavanyamoortaye.
neelaakaantaaya te bhaktavaalaayaastu namo namah'.
bhadraaya svajanaavidyaanidraa- vidravanaaya vai.
rudraaneebhadramoolaaya bhadraakaantaaya te namah'.
rakshitaakhilavishvaaya shikshitaakhilarakshase.
lakshanaapataye nityam bhikshushlakshnaaya te namah'.
Lalita Panchakam
प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्त....
Click here to know more..Anjaneya Pancharatna Stotram
रामायणसदानन्दं लङ्कादहनमीश्वरम्। चिदात्मानं हनूमन्तं....
Click here to know more..Manishada - Why Ramayana starts with a curse
Have you ever wondered why Ramayana, a holy book starts with a curse? Well, here is the answer.....
Click here to know more..