Bhagavad Gita - Chapter 6

अथ षष्ठोऽध्यायः ।
आत्मसंयमयोगः ।

श्रीभगवानुवाच -

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥

युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥

अर्जुन उवाच -

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥

श्रीभगवानुवाच -

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥

अर्जुन उवाच -

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥

श्रीभगवानुवाच -

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥

अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥

atha shasht'ho'dhyaayah' .
aatmasam'yamayogah' .

shreebhagavaanuvaacha -

anaashritah' karmaphalam' kaaryam' karma karoti yah' .
sa sam'nyaasee cha yogee cha na niragnirna chaakriyah' ..

yam' sam'nyaasamiti praahuryogam' tam' viddhi paand'ava .
na hyasam'nyastasankalpo yogee bhavati kashchana ..

aarurukshormuneryogam' karma kaaranamuchyate .
yogaarood'hasya tasyaiva shamah' kaaranamuchyate ..

yadaa hi nendriyaartheshu na karmasvanushajjate .
sarvasankalpasam'nyaasee yogaarood'hastadochyate ..

uddharedaatmanaatmaanam' naatmaanamavasaadayet .
aatmaiva hyaatmano bandhuraatmaiva ripuraatmanah' ..

bandhuraatmaatmanastasya yenaatmaivaatmanaa jitah' .
anaatmanastu shatrutve vartetaatmaiva shatruvat ..

jitaatmanah' prashaantasya paramaatmaa samaahitah' .
sheetoshnasukhaduh'kheshu tathaa maanaapamaanayoh' ..

jnyaanavijnyaanatri'ptaatmaa koot'astho vijitendriyah' .
yukta ityuchyate yogee samalosht'aashmakaanchanah' ..

suhri'nmitraaryudaaseenamadhyasthadveshyabandhushu .
saadhushvapi cha paapeshu samabuddhirvishishyate ..

yogee yunjeeta satatamaatmaanam' rahasi sthitah' .
ekaakee yatachittaatmaa niraasheeraparigrahah' ..

shuchau deshe pratisht'haapya sthiramaasanamaatmanah' .
naatyuchchhritam' naatineecham' chailaajinakushottaram ..

tatraikaagram' manah' kri'tvaa yatachittendriyakriyah' .
upavishyaasane yunjyaadyogamaatmavishuddhaye ..

samam' kaayashirogreevam' dhaarayannachalam' sthirah' .
samprekshya naasikaagram' svam' dishashchaanavalokayan ..

prashaantaatmaa vigatabheerbrahmachaarivrate sthitah' .
manah' sam'yamya machchitto yukta aaseeta matparah' ..

yunjannevam' sadaatmaanam' yogee niyatamaanasah' .
shaantim' nirvaanaparamaam' matsam'sthaamadhigachchhati ..

naatyashnatastu yogo'sti na chaikaantamanashnatah' .
na chaatisvapnasheelasya jaagrato naiva chaarjuna ..

yuktaahaaravihaarasya yuktachesht'asya karmasu .
yuktasvapnaavabodhasya yogo bhavati duh'khahaa ..

yadaa viniyatam' chittamaatmanyevaavatisht'hate .
nih'spri'hah' sarvakaamebhyo yukta ityuchyate tadaa ..

yathaa deepo nivaatastho nengate sopamaa smri'taa .
yogino yatachittasya yunjato yogamaatmanah' ..

yatroparamate chittam' niruddham' yogasevayaa .
yatra chaivaatmanaatmaanam' pashyannaatmani tushyati ..

sukhamaatyantikam' yattad buddhigraahyamateendriyam .
vetti yatra na chaivaayam' sthitashchalati tattvatah' ..

yam' labdhvaa chaaparam' laabham' manyate naadhikam' tatah' .
yasminsthito na duh'khena gurunaapi vichaalyate ..

tam' vidyaad duh'khasam'yogaviyogam' yogasanjnyitam .
sa nishchayena yoktavyo yogo'nirvinnachetasaa ..

sankalpaprabhavaankaamaam'styaktvaa sarvaanasheshatah' .
manasaivendriyagraamam' viniyamya samantatah' ..

shanaih' shanairuparamed buddhyaa dhri'tigri'heetayaa .
aatmasam'stham' manah' kri'tvaa na kinchidapi chintayet ..

yato yato nishcharati manashchanchalamasthiram .
tatastato niyamyaitadaatmanyeva vasham' nayet ..

prashaantamanasam' hyenam' yoginam' sukhamuttamam .
upaiti shaantarajasam' brahmabhootamakalmasham ..

yunjannevam' sadaatmaanam' yogee vigatakalmashah' .
sukhena brahmasam'sparshamatyantam' sukhamashnute ..

sarvabhootasthamaatmaanam' sarvabhootaani chaatmani .
eekshate yogayuktaatmaa sarvatra samadarshanah' ..

yo maam' pashyati sarvatra sarvam' cha mayi pashyati .
tasyaaham' na pranashyaami sa cha me na pranashyati ..

sarvabhootasthitam' yo maam' bhajatyekatvamaasthitah' .
sarvathaa vartamaano'pi sa yogee mayi vartate ..

aatmaupamyena sarvatra samam' pashyati yo'rjuna .
sukham' vaa yadi vaa duh'kham' sa yogee paramo matah' ..

arjuna uvaacha -

yo'yam' yogastvayaa proktah' saamyena madhusoodana .
etasyaaham' na pashyaami chanchalatvaatsthitim' sthiraam ..

chanchalam' hi manah' kri'shna pramaathi balavad dri'd'ham .
tasyaaham' nigraham' manye vaayoriva sudushkaram ..

shreebhagavaanuvaacha -

asam'shayam' mahaabaaho mano durnigraham' chalam .
abhyaasena tu kaunteya vairaagyena cha gri'hyate ..

asam'yataatmanaa yogo dushpraapa iti me matih' .
vashyaatmanaa tu yatataa shakyo'vaaptumupaayatah' ..

arjuna uvaacha -

ayatih' shraddhayopeto yogaachchalitamaanasah' .
apraapya yogasam'siddhim' kaam' gatim' kri'shna gachchhati ..

kachchinnobhayavibhrasht'ashchhinnaabhramiva nashyati .
apratisht'ho mahaabaaho vimood'ho brahmanah' pathi ..

etanme sam'shayam' kri'shna chhettumarhasyasheshatah' .
tvadanyah' sam'shayasyaasya chhettaa na hyupapadyate ..

shreebhagavaanuvaacha -

paartha naiveha naamutra vinaashastasya vidyate .
na hi kalyaanakri'tkashchid durgatim' taata gachchhati ..

praapya punyakri'taam' lokaanushitvaa shaashvateeh' samaah' .
shucheenaam' shreemataam' gehe yogabhrasht'o'bhijaayate ..

athavaa yoginaameva kule bhavati dheemataam .
etaddhi durlabhataram' loke janma yadeedri'sham ..

tatra tam' buddhisam'yogam' labhate paurvadehikam .
yatate cha tato bhooyah' sam'siddhau kurunandana ..

poorvaabhyaasena tenaiva hriyate hyavasho'pi sah' .
jijnyaasurapi yogasya shabdabrahmaativartate ..

prayatnaadyatamaanastu yogee sam'shuddhakilbishah' .
anekajanmasam'siddhastato yaati paraam' gatim ..

tapasvibhyo'dhiko yogee jnyaanibhyo'pi mato'dhikah' .
karmibhyashchaadhiko yogee tasmaadyogee bhavaarjuna ..

yoginaamapi sarveshaam' madgatenaantaraatmanaa .
shraddhaavaanbhajate yo maam' sa me yuktatamo matah' ..

om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
aatmasam'yamayogo naama shasht'ho'dhyaayah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies