अथ तृतीयोऽध्यायः ।
कर्मयोगः ।
अर्जुन उवाच -
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥
श्रीभगवानुवाच -
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥
अर्जुन उवाच -
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥
श्रीभगवानुवाच -
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥
ॐ तत्सदिति श्रीमद्भगवद्गीतोपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयोऽध्यायः ॥
atha tri'teeyo'dhyaayah' .
karmayogah' .
arjuna uvaacha -
jyaayasee chetkarmanaste mataa buddhirjanaardana .
tatkim' karmani ghore maam' niyojayasi keshava ..
vyaamishreneva vaakyena buddhim' mohayaseeva me .
tadekam' vada nishchitya yena shreyo'hamaapnuyaam ..
shreebhagavaanuvaacha -
loke'smin dvividhaa nisht'haa puraa proktaa mayaanagha .
jnyaanayogena saankhyaanaam' karmayogena yoginaam ..
na karmanaamanaarambhaannaishkarmyam' purusho'shnute .
na cha sam'nyasanaadeva siddhim' samadhigachchhati ..
na hi kashchitkshanamapi jaatu tisht'hatyakarmakri't .
kaaryate hyavashah' karma sarvah' prakri'tijairgunaih' ..
karmendriyaani sam'yamya ya aaste manasaa smaran .
indriyaarthaanvimood'haatmaa mithyaachaarah' sa uchyate ..
yastvindriyaani manasaa niyamyaarabhate'rjuna .
karmendriyaih' karmayogamasaktah' sa vishishyate ..
niyatam' kuru karma tvam' karma jyaayo hyakarmanah' .
shareerayaatraapi cha te na prasiddhyedakarmanah' ..
yajnyaarthaatkarmano'nyatra loko'yam' karmabandhanah' .
tadartham' karma kaunteya muktasangah' samaachara ..
sahayajnyaah' prajaah' sri'sht'vaa purovaacha prajaapatih' .
anena prasavishyadhvamesha vo'stvisht'akaamadhuk ..
devaanbhaavayataanena te devaa bhaavayantu vah' .
parasparam' bhaavayantah' shreyah' paramavaapsyatha ..
isht'aanbhogaanhi vo devaa daasyante yajnyabhaavitaah' .
tairdattaanapradaayaibhyo yo bhunkte stena eva sah' ..
yajnyashisht'aashinah' santo muchyante sarvakilbishaih' .
bhunjate te tvagham' paapaa ye pachantyaatmakaaranaat ..
annaadbhavanti bhootaani parjanyaadannasambhavah' .
yajnyaadbhavati parjanyo yajnyah' karmasamudbhavah' ..
karma brahmodbhavam' viddhi brahmaaksharasamudbhavam .
tasmaatsarvagatam' brahma nityam' yajnye pratisht'hitam ..
evam' pravartitam' chakram' naanuvartayateeha yah' .
aghaayurindriyaaraamo mogham' paartha sa jeevati ..
yastvaatmaratireva syaadaatmatri'ptashcha maanavah' .
aatmanyeva cha santusht'astasya kaaryam' na vidyate ..
naiva tasya kri'tenaartho naakri'teneha kashchana .
na chaasya sarvabhooteshu kashchidarthavyapaashrayah' ..
tasmaadasaktah' satatam' kaaryam' karma samaachara .
asakto hyaacharankarma paramaapnoti poorushah' ..
karmanaiva hi sam'siddhimaasthitaa janakaadayah' .
lokasangrahamevaapi sampashyankartumarhasi ..
yadyadaacharati shresht'hastattadevetaro janah' .
sa yatpramaanam' kurute lokastadanuvartate ..
na me paarthaasti kartavyam' trishu lokeshu kinchana .
naanavaaptamavaaptavyam' varta eva cha karmani ..
yadi hyaham' na varteyam' jaatu karmanyatandritah' .
mama vartmaanuvartante manushyaah' paartha sarvashah' ..
utseedeyurime lokaa na kuryaam' karma chedaham .
sankarasya cha kartaa syaamupahanyaamimaah' prajaah' ..
saktaah' karmanyavidvaam'so yathaa kurvanti bhaarata .
kuryaadvidvaam'stathaasaktashchikeershurlokasangraham ..
na buddhibhedam' janayedajnyaanaam' karmasanginaam .
joshayetsarvakarmaani vidvaanyuktah' samaacharan ..
prakri'teh' kriyamaanaani gunaih' karmaani sarvashah' .
ahankaaravimood'haatmaa kartaahamiti manyate ..
tattvavittu mahaabaaho gunakarmavibhaagayoh' .
gunaa guneshu vartanta iti matvaa na sajjate ..
prakri'tergunasammood'haah' sajjante gunakarmasu .
taanakri'tsnavido mandaankri'tsnavinna vichaalayet ..
mayi sarvaani karmaani sam'nyasyaadhyaatmachetasaa .
niraasheernirmamo bhootvaa yudhyasva vigatajvarah' ..
ye me matamidam' nityamanutisht'hanti maanavaah' .
shraddhaavanto'nasooyanto muchyante te'pi karmabhih' ..
ye tvetadabhyasooyanto naanutisht'hanti me matam .
sarvajnyaanavimood'haam'staanviddhi nasht'aanachetasah' ..
sadri'sham' chesht'ate svasyaah' prakri'terjnyaanavaanapi .
prakri'tim' yaanti bhootaani nigrahah' kim' karishyati ..
indriyasyendriyasyaarthe raagadveshau vyavasthitau .
tayorna vashamaagachchhettau hyasya paripanthinau ..
shreyaansvadharmo vigunah' paradharmaatsvanusht'hitaat .
svadharme nidhanam' shreyah' paradharmo bhayaavahah' ..
arjuna uvaacha -
atha kena prayukto'yam' paapam' charati poorushah' .
anichchhannapi vaarshneya balaadiva niyojitah' ..
shreebhagavaanuvaacha -
kaama esha krodha esha rajogunasamudbhavah' .
mahaashano mahaapaapmaa viddhyenamiha vairinam ..
dhoomenaavriyate vahniryathaadarsho malena cha .
yatholbenaavri'to garbhastathaa tenedamaavri'tam ..
aavri'tam' jnyaanametena jnyaanino nityavairinaa .
kaamaroopena kaunteya dushpoorenaanalena cha ..
indriyaani mano buddhirasyaadhisht'haanamuchyate .
etairvimohayatyesha jnyaanamaavri'tya dehinam ..
tasmaattvamindriyaanyaadau niyamya bharatarshabha .
paapmaanam' prajahi hyenam' jnyaanavijnyaananaashanam ..
indriyaani paraanyaahurindriyebhyah' param' manah' .
manasastu paraa buddhiryo buddheh' paratastu sah' ..
evam' buddheh' param' buddhvaa sam'stabhyaatmaanamaatmanaa .
jahi shatrum' mahaabaaho kaamaroopam' duraasadam ..
om tatsaditi shreemadbhagavadgeetopanishatsu
brahmavidyaayaam' yogashaastre shreekri'shnaarjunasam'vaade
karmayogo naama tri'teeyo'dhyaayah' ..