विघ्नेश्वरं चतुर्बाहुं देवपूज्यं परात्परम्|
गणेशं त्वां प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
लम्बोदरं गजेशानं विशालाक्षं सनातनम्|
एकदन्तं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
आखुवाहनमव्यक्तं सर्वशास्त्रविशारदम्|
वरप्रदं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
अभयं वरदं दोर्भ्यां दधानं मोदकप्रियम्|
शैलजाजं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
भक्तितुष्टं जगन्नाथं ध्यातृमोक्षप्रदं द्विपम्|
शिवसूनुं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
संसाराब्धितरिं देवं करिरूपं गणाग्रगम्|
स्कन्दाग्रजं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
कारुण्यामृतजीमूतं सुरासुरनमस्कृतम्|
शूलहस्तं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
परेश्वरं महाकायं महाभारतलेखकम्|
वेदवेद्यं प्रपन्नोऽहं विघ्नान् मे नाशयाऽऽशु भोः|
विघ्नेशाष्टकमेतद्यः सर्वविघ्नौघनाशनम्|
पठेत् प्रतिदिनं प्रातस्तस्य निर्विघ्नता भवेत्|
vighneshvaram chaturbaahum devapoojyam paraatparam|
ganesham tvaam prapanno'ham vighnaan me naashayaa''shu bhoh'|
lambodaram gajeshaanam vishaalaaksham sanaatanam|
ekadantam prapanno'ham vighnaan me naashayaa''shu bhoh'|
aakhuvaahanamavyaktam sarvashaastravishaaradam|
varapradam prapanno'ham vighnaan me naashayaa''shu bhoh'|
abhayam varadam dorbhyaam dadhaanam modakapriyam|
shailajaajam prapanno'ham vighnaan me naashayaa''shu bhoh'|
bhaktitusht'am jagannaatham dhyaatri'mokshapradam dvipam|
shivasoonum prapanno'ham vighnaan me naashayaa''shu bhoh'|
samsaaraabdhitarim devam kariroopam ganaagragam|
skandaagrajam prapanno'ham vighnaan me naashayaa''shu bhoh'|
kaarunyaamri'tajeemootam suraasuranamaskri'tam|
shoolahastam prapanno'ham vighnaan me naashayaa''shu bhoh'|
pareshvaram mahaakaayam mahaabhaaratalekhakam|
vedavedyam prapanno'ham vighnaan me naashayaa''shu bhoh'|
vighneshaasht'akametadyah' sarvavighnaughanaashanam|
pat'het pratidinam praatastasya nirvighnataa bhavet|
Eka Sloki Shankara Digvijayam
Aaryaambaajat'hare janirdvijasateedaaridryanirmoolanam Sanyaasaashrayanam guroopasadanam shreemand'anaaderjayah' . Shishyaughagrahanam subhaashyaracha....
Click here to know more..Vatuka Bhairava Ashtottara Shata Namavali
om bhairavaaya namah'. om bhootanaathaaya namah'. om bhootaatmane namah'. om bhootabhaavanaaya namah'. om kshetrajnyaaya namah'. om kshetrapaalaaya na....
Click here to know more..If you have come to know about Sri Hari, then it means that he is reaching out to you