Ganapati Mantra Aksharavali Stotram

ऋषिरुवाच -
विना तपो विना ध्यानं विना होमं विना जपम् ।
अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥

ईश्वर उवाच -
मन्त्राक्षरावलिस्तोत्रं सर्वसौभाग्यवर्धनम् ।
दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥

महागणपतिप्रीतिप्रतिपादकमञ्जसा ।
कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥

ओङ्कारवलयाकारमुञ्चत्कल्लोलमालिनम् ।
ऐक्षवं चेतसा वीक्षे सिन्धुसन्धुक्षितस्वनम् ॥

श्रीमतश्चास्य जलधेरन्तरभ्युदितं नुमः ।
मणिद्वीपं मदाकल्पमहाकल्पं महोदयम् ॥

ह्रीतिमादधता धाम्ना धाम्नामीशकिशोरके ।
कल्पोद्यानस्थितं वन्दे भास्वन्तं मणिमण्डपम् ॥

क्लीबस्यापि स्मरोन्मादकारिश‍ृङ्गारशालिनः ।
तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥

ग्लौं कलाभिरिवाञ्छामिस्तीव्रादिनवशक्तिभिः ।
सुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥

गम्भीरमिव तत्राब्धिं वसन्तं त्र्यस्रमण्डले ।
उत्सङ्गतललक्ष्मीकमुद्यतिग्मांशुपाटलम् ॥

गदेक्षुकामुकरुजा चक्राम्बुजगुणोत्पले ।
व्रीह्मग्रनिजदन्ताग्रं भूषितं मातुलिङ्गकैः ॥

णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जनैः ।
एतैरेकादशकरानलं कुर्वाणमुन्मदम् ॥

परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ।
परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥

तत्पुरः प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ।
रमारमेशौ विमृशाम्येवशुभदायकौ ॥

येन दक्षिणभागस्थन्यग्रोधतलमास्थितम् ।
सकलं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥

वरसम्भोगरसिकौ पश्चिमे पिप्पलाश्रयौ ।
रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ ।

रममाणौ गणेशानोत्तरदिक्फलिनीतले ।
भूभूधराम्बुदाराभौ भजे भुवनपालकौ ॥

वनमालावपुर्ज्योतिकडारितककुप्तटाः ।
हृदयादिरङ्गदेवि रङ्गरक्षाकृते नमः ॥

रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् ।
ऋध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥

दलत्कपोलविगलं मदधाराबलाहकम् ।
समृद्धितङिदाश्लिष्टं प्रमोदं हृदि भावये ॥

सकान्तिकान्तितिलकापरिरब्धतनुं भजे ।
भुजप्रकाण्डसच्छायं सुमुखं कल्पपादपम् ॥

वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् ।
दुर्मुखं मदनावत्या निर्मितालिङ्गिनं पुरा ॥

जम्भवैरिकृताभ्यर्च्यौ जगदभ्युदयप्रभौ ।
अहं मदद्रवाविघ्नौ हतये एनसां श्रये ॥

नमः श‍ृङ्गाररुचिरौ नमत्सर्वसुरासुरौ ।
द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥

मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् ।
वसुधाराशङ्खनिधिवाक्यपुष्पाञ्जलिना स्तुमः ॥

वर्षन्तौ रत्नवर्षेण बलद्वालातपस्विपौ ।
वरदानुमतौ वन्दे वसुधापद्मशेवधी ॥

शमताधिमहाव्याधिसान्द्रानन्दकरम्बिताः ।
ब्राह्मम्यादीः कलये शक्तीः शक्तीनामभिवृद्धये ॥

मामवन्तु महेन्द्राद्याः दिक्पालाः दर्पशालिनः ।
तं नुमः श्रीगणाधीशं सवाहायुधशक्तिकम् ॥

नवीनपल्लच्छायादायादवपुरुज्वलम्
मदस्य कटनिष्यन्दस्रोत स्वित्कटकोदरम् ॥

यजमानतनुं यागरूपिणं यज्ञपुरुषम् ।
यमं यमवतामर्च्य यत्नभाजामदुर्लभम् ॥

स्वारस्यं परमानन्दस्वरूपं स्वयमुद्गतम् ।
स्वयं हव्यं स्वयं वैधं स्वयं कृत्यं त्रयीकरम् ॥

हारकेयूरमुकुटकिङ्किणीगदकुण्डलैः ।
अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये ॥

मन्त्राक्षरावलिस्तोत्रं कथितं तव सुन्दरि ।
समस्तमीप्सितं तेन सम्पादय शिवे शिवम् ॥

ri'shiruvaacha -
vinaa tapo vinaa dhyaanam' vinaa homam' vinaa japam .
anaayaasena vighneshapreenanam' vada me prabho ..

eeshvara uvaacha -
mantraaksharaavalistotram' sarvasaubhaagyavardhanam .
durlabham' dusht'amanasaam' sulabham' shuddhachetasaam ..

mahaaganapatipreetipratipaadakamanjasaa .
kathayaami ghanashroni karnaabhyaamavatam'saya ..

onkaaravalayaakaaramunchatkallolamaalinam .
aikshavam' chetasaa veekshe sindhusandhukshitasvanam ..

shreematashchaasya jaladherantarabhyuditam' numah' .
manidveepam' madaakalpamahaakalpam' mahodayam ..

hreetimaadadhataa dhaamnaa dhaamnaameeshakishorake .
kalpodyaanasthitam' vande bhaasvantam' manimand'apam ..

kleebasyaapi smaronmaadakaarishri'ngaarashaalinah' .
tanmadhye gananaathasya manisim'haasanam' bhaje ..

glaum' kalaabhirivaanchhaamisteevraadinavashaktibhih' .
susht'am' lipimayam' padmam' dharmaadyaashrayamaashraye ..

gambheeramiva tatraabdhim' vasantam' tryasramand'ale .
utsangatalalakshmeekamudyatigmaam'shupaat'alam ..

gadekshukaamukarujaa chakraambujagunotpale .
vreehmagranijadantaagram' bhooshitam' maatulingakaih' ..

nashasht'havarnavaachyasya daaridryasya vibhanjanaih' .
etairekaadashakaraanalam' kurvaanamunmadam ..

paraanandamayam' bhaktapratyoohavyoohanaashanam .
paramaarthaprabodhaabdhim' pashyaami gananaayakam ..

tatpurah' prasphuradbilvamoolapeet'hasamaashrayau .
ramaarameshau vimri'shaamyevashubhadaayakau ..

yena dakshinabhaagasthanyagrodhatalamaasthitam .
sakalam' saayudham' vande tam' saambam' parameshvaram ..

varasambhogarasikau pashchime pippalaashrayau .
ramaneeyatarau vande ratipushpashileemukhau .

ramamaanau ganeshaanottaradikphalineetale .
bhoobhoodharaambudaaraabhau bhaje bhuvanapaalakau ..

vanamaalaavapurjyotikad'aaritakakuptat'aah' .
hri'dayaadirangadevi rangarakshaakri'te namah' ..

radakaand'aruchijyotsnaakaashagand'asravanmadam .
ri'dhyaashleshakri'taamodamaamodam' devamaashraye ..

dalatkapolavigalam' madadhaaraabalaahakam .
samri'ddhitangidaashlisht'am' pramodam' hri'di bhaavaye ..

sakaantikaantitilakaaparirabdhatanum' bhaje .
bhujaprakaand'asachchhaayam' sumukham' kalpapaadapam ..

vande tundilamindhaanam' chandrakandalasheetalam .
durmukham' madanaavatyaa nirmitaalinginam' puraa ..

jambhavairikri'taabhyarchyau jagadabhyudayaprabhau .
aham' madadravaavighnau hataye enasaam' shraye ..

namah' shri'ngaararuchirau namatsarvasuraasurau .
draavineevighnakartaarau draavayetaam' daridrataam ..

meduram' mauktikaasaaram' varshantau bhaktishaalinaam .
vasudhaaraashankhanidhivaakyapushpaanjalinaa stumah' ..

varshantau ratnavarshena baladvaalaatapasvipau .
varadaanumatau vande vasudhaapadmashevadhee ..

shamataadhimahaavyaadhisaandraanandakarambitaah' .
braahmamyaadeeh' kalaye shakteeh' shakteenaamabhivri'ddhaye ..

maamavantu mahendraadyaah' dikpaalaah' darpashaalinah' .
tam' numah' shreeganaadheesham' savaahaayudhashaktikam ..

naveenapallachchhaayaadaayaadavapurujvalam
madasya kat'anishyandasrota svitkat'akodaram ..

yajamaanatanum' yaagaroopinam' yajnyapurusham .
yamam' yamavataamarchya yatnabhaajaamadurlabham ..

svaarasyam' paramaanandasvaroopam' svayamudgatam .
svayam' havyam' svayam' vaidham' svayam' kri'tyam' trayeekaram ..

haarakeyooramukut'akinkineegadakund'alaih' .
alankri'tam' cha vighnaanaam' hartaaram' devamaashraye ..

mantraaksharaavalistotram' kathitam' tava sundari .
samastameepsitam' tena sampaadaya shive shivam ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies