Gananayaka Stotram

गुणग्रामार्चितो नेता क्रियते स्वो जनैरिति।
गणेशत्वेन शंसन्तं गुणाब्धिं तं मुहुर्नुमः।।
यः स्वल्पमप्यञ्चति सद्गुणोदयं
मूर्ध्नोचितं तस्य समर्हणं सताम्।
इत्यालपन् बालकलाधरं दधत्-
स्याद्भूतये भालकलाधरो मम।।
नेत्रद्वन्द्वं साधुने जीवनाय नालं तस्माज्ज्ञाननेत्रं ध्रियेत।
इत्यक्ष्णा संसूचयन् भालगेन नागास्यो नः पातु धीवारिराशिः।।
नेता विशालविमलप्रमुदाशयः सन्
स्यात् सर्वदैव सुमुखः स्वजने प्रवृत्तः।
इत्युद्गिरन् प्रमुदितास्यतयाऽन्तराय-
ध्वान्तापहाऽस्तु शरणं मम कोऽपि भास्वान्।।
हसितविभूषितवदनो जनोऽस्तु सकलोऽपि मोदसंपत्त्यै।
इति रददर्शितहृदयः स एकदन्तोऽस्तु मे शरणम्।।
लोकाराधनकर्मदिग्गजमहामूर्द्धैव कर्तुं प्रभुः
घ्रातुं सर्वगभीरमानसमलं स्याद्दीर्घघोणः पुमान्।
भङ्ग्यास्यस्य तथा दधातु मतिमान् नीचेषु चोपेक्षण-
मित्याख्यान् करिवक्त्रवक्त्रिमरुचाऽव्यान्नो गणेशो निजान्।।
नेता समस्य शृणुयादपि कष्टवार्तां
रक्षन् सदा सहृदयो विपुलश्रवस्त्वम्।
इत्युद्गिरन् स शरणं गजकर्णकत्व-
स्वीकारवर्यविधिनाऽस्तु गजाननो नः।।
लोकः समोऽपि हृदि विप्रियमन्यदन्तं
तूष्णीं दधात्प्रकटयेत्स्वमहाशयत्वम्।
इत्यादिशन् तुदति सोऽप्युदरादरेण
लम्बोदरः स भगवानवलम्बनं स्यात्।।
रागमयं स्वावरणं रक्ष्यं सर्वैः स्वकीयहितकामैः।
इति रक्ताम्बरं धृत्याख्यान् गणपो नः कृपानिधिः पायात्।।
स्वकमिह धवलीकरोति सर्वः सुकृतभरैरवदातकान्तिवित्तैः।
इति सितवसनत्विषां प्रसारैर्द्विपवदनोऽवतु वेदयन् निजान् नः।।
आरूढो जननायकस्य पदवीं लोकस्य सर्वापदां
नाशायाविरतं हिताय च भवेत् सक्तो मनीषी जनः।
इत्याख्यानभयं वरञ्च करयोर्लान्त्या सतोर्मुद्रया
दीनानुग्रहकातरः स भगवान् विघ्नेश्वरः पातु नः।।
नेता नियन्त्रयितुमेव सदाऽखिलानां
बद्धादरो भवतु सेतुभिदां खलानाम्।
इत्यन्तरायसमुदायहरो भवेन्नः
संसूचयन् समुदितोऽङ्कुशधारणेन।।
प्रेमाह्वं प्रथितगुणं प्रतत्य पाशं मोदन्तां वशमखिलं समे नयन्तः।
इत्याख्यान् करगतपाशरश्मिनासौ विघ्नेशो जयतु समस्तकामपूरः।।
जन इह सकलः प्रसादकः स्यात् सजनतयाऽऽद्रियते विषादको न।
इति पिशुनयतीव मोदकानां ग्रहविधिना बत कोऽपि नः शरण्यः।।
या नार्यः स्वीयभर्तॄन् सततमनुरताः सेवया तोषयन्ति
पातिव्रत्यप्रसादादिह हि दधति ता ऋद्धितां सिद्धितां च।
दारेशः स्वेषु रक्तः सुसुखमनुभवन् स्याच्चना हृष्टपुष्टः
इत्यन्योन्यस्निहानः पिपुरतु गणपस्तत्प्रिये चोद्गिरन्तः।।
कदाचिन्नो तुच्छेष्वपि परिवृढा यायुररुचिं
परं स्वीकुर्युस्तान् निजजनतया स्नेहसहितम्।
इति व्याख्यानाखुं वहनमुररीकृत्य विहृतैः
गणानामीशः स्वानवतु सततं विघ्नविसरात्।।
मातरि तथोपमातरि सूनुत्वेनैव वर्ततां सकलः।
इति गणपोऽवतु शंसन् गङ्गागौर्योः सुतत्वसाम्येन।।
नेता स्यादिह यः पुमान् स मतिमान् लोकस्य कल्याणकृत्
खेदच्छेदसुखाभिवर्धनविधेर्विघ्नान् विनिघ्नन् सदा।
मर्त्तेतेति स लोकनायकनयं विघ्नौघविध्वंसनैः
शंसन् नः सुषमाविभूषिततनुः पायाद्गणाधीश्वरः।।

 

gunagraamaarchito netaa kriyate svo janairiti.
ganeshatvena shamsantam gunaabdhim tam muhurnumah'..
yah' svalpamapyanchati sadgunodayam
moordhnochitam tasya samarhanam sataam.
ityaalapan baalakalaadharam dadhat-
syaadbhootaye bhaalakalaadharo mama..
netradvandvam saadhune jeevanaaya naalam tasmaajjnyaananetram dhriyeta.
ityakshnaa samsoochayan bhaalagena naagaasyo nah' paatu dheevaariraashih'..
netaa vishaalavimalapramudaashayah' san
syaat sarvadaiva sumukhah' svajane pravri'ttah'.
ityudgiran pramuditaasyatayaa'ntaraaya-
dhvaantaapahaa'stu sharanam mama ko'pi bhaasvaan..
hasitavibhooshitavadano jano'stu sakalo'pi modasampattyai.
iti radadarshitahri'dayah' sa ekadanto'stu me sharanam..
lokaaraadhanakarmadiggaja- mahaamoorddhaiva kartum prabhuh'
ghraatum sarvagabheeramaanasamalam syaaddeerghaghonah' pumaan.
bhangyaasyasya tathaa dadhaatu matimaan neecheshu chopekshana-
mityaakhyaan karivaktravaktrimaruchaa'vyaanno ganesho nijaan..
netaa samasya shri'nuyaadapi kasht'avaartaam
rakshan sadaa sahri'dayo vipulashravastvam.
ityudgiran sa sharanam gajakarnakatva-
sveekaaravaryavidhinaa'stu gajaanano nah'..
lokah' samo'pi hri'di vipriyamanyadantam
tooshneem dadhaatprakat'ayetsvamahaashayatvam.
ityaadishan tudati so'pyudaraadarena
lambodarah' sa bhagavaanavalambanam syaat..
raagamayam svaavaranam rakshyam sarvaih' svakeeyahitakaamaih'.
iti raktaambaram dhri'tyaakhyaan ganapo nah' kri'paanidhih' paayaat..
svakamiha dhavaleekaroti sarvah' sukri'tabharairavadaatakaantivittaih'.
iti sitavasanatvishaam prasaarairdvipavadano'vatu vedayan nijaan nah'..
aarood'ho jananaayakasya padaveem lokasya sarvaapadaam
naashaayaaviratam hitaaya cha bhavet sakto maneeshee janah'.
ityaakhyaanabhayam varancha karayorlaantyaa satormudrayaa
deenaanugrahakaatarah' sa bhagavaan vighneshvarah' paatu nah'..
netaa niyantrayitumeva sadaa'khilaanaam
baddhaadaro bhavatu setubhidaam khalaanaam.
ityantaraayasamudaayaharo bhavennah'
samsoochayan samudito'nkushadhaaranena..
premaahvam prathitagunam pratatya paasham modantaam vashamakhilam same nayantah'.
ityaakhyaan karagatapaasharashminaasau vighnesho jayatu samastakaamapoorah'..
jana iha sakalah' prasaadakah' syaat sajanatayaa''driyate vishaadako na.
iti pishunayateeva modakaanaam grahavidhinaa bata ko'pi nah' sharanyah'..
yaa naaryah' sveeyabhartree'n satatamanurataah' sevayaa toshayanti
paativratyaprasaadaadiha hi dadhati taa ri'ddhitaam siddhitaam cha.
daareshah' sveshu raktah' susukhamanubhavan syaachchanaa hri'sht'apusht'ah'
ityanyonyasnihaanah' pipuratu ganapastatpriye chodgirantah'..
kadaachinno tuchchheshvapi parivri'd'haa yaayuraruchim
param sveekuryustaan nijajanatayaa snehasahitam.
iti vyaakhyaanaakhum vahanamurareekri'tya vihri'taih'
ganaanaameeshah' svaanavatu satatam vighnavisaraat..
maatari tathopamaatari soonutvenaiva vartataam sakalah'.
iti ganapo'vatu shamsan gangaagauryoh' sutatvasaamyena..
netaa syaadiha yah' pumaan sa matimaan lokasya kalyaanakri't
khedachchhedasukhaabhivardhana- vidhervighnaan vinighnan sadaa.
martteteti sa lokanaayakanayam vighnaughavidhvamsanaih'
shamsan nah' sushamaavibhooshitatanuh' paayaadganaadheeshvarah'..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |