Sankat Nashan Ganesh Stotram

 

Sankata Nashana Ganesha Stotram

 

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये।
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिङ्गगाक्षं गजवक्त्रं चतुर्थकम्।
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम्।
नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।
द्वादशैतानि नामानि त्रिसन्ध्यं य: पठेन्नर:।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।
जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशय:।
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत्।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:।

 

Pranamya shirasaa devam gaureeputram vinaayakam.
Bhaktaavaasam smarennitya-
maayu:kaamaarthasiddhaye.
Prathamam vakratund'am cha ekadantam dviteeyakam.
Tri'teeyam kri'shnapingagaaksham gajavaktram chaturthakam.
Lambodaram panchamam cha shasht'ham vikat'ameva cha.
Saptamam vighnaraajam cha dhoomravarnam tathaasht'amam.
Navamam bhaalachandram cha dashamam tu vinaayakam.
Ekaadasham ganapatim dvaadasham tu gajaananam.
Dvaadashaitaani naamaani trisandhyam ya: pat'hennara:.
Na cha vighnabhayam tasya sarvasiddhikaram param.
Vidyaarthee labhate vidyaam dhanaarthee labhate dhanam.
Putraarthee labhate putraan mokshaarthee labhate gatim.
Japedganapatistotram shad'bhirmaasai: phalam labhet.
Samvatsarena siddhim cha labhate naatra samshaya:.
Asht'abhyo braahmanebhyashcha likhitvaa ya: samarpayet.
Tasya vidyaa bhavetsarvaa ganeshasya prasaadata:.

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |