मुदा करात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम्।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्।
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्।
समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्।
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्।
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम्
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्।
महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात्।
Mudaa karaattamodakam sadaa vimuktisaadhakam
Kalaadharaavatamsakam vilaasilokarakshakam.
Anaayakaikanaayakam vinaashitebhadaityakam
Nataashubhaashunaashakam namaami tam vinaayakam.
Natetaraatibheekaram navoditaarkabhaasvaram
Namatsuraarinirjaram nataadhikaapaduddharam.
Sureshvaram nidheeshvaram gajeshvaram ganeshvaram
Maheshvaram tamaashraye paraatparam nirantaram.
Samastalokashankaram nirastadaityakunjaram
Daretarodaram varam varebhavaktramaksharam.
Kri'paakaram kshamaakaram mudaakaram yashaskaram
Manaskaram namaskri'taam namaskaromi bhaasvaram.
Akinchanaartimaarjanam chirantanoktibhaajanam
Puraaripoorvanandanam suraarigarvacharvanam.
Prapanchanaashabheeshanam dhananjayaadibhooshanam
Kapoladaanavaaranam bhaje puraanavaaranam.
Nitaantakaantadantakaantim-
antakaantakaatmajam
Achintyaroopamantaheenam-
antaraayakri'ntanam.
Hri'dantare nirantaram vasantameva yoginaam
Tamekadantameva tam vichintayaami santatam.
Mahaaganeshapancharatna-
maadarena yo'nvaham
Prajalpati prabhaatake hri'di smaran ganeshvaram.
Arogataamadoshataam susaahiteem suputrataam
Samaahitaayurasht'abhootim-
abhyupaiti so'chiraat.
Giridhara Ashtakam
tryailokyalakshmee- madabhri'tsureshvaro yadaa ghanairantakarairvavarsha ha. tadaakarodyah' svabalena rakshanam tam gopabaalam giridhaarinam bhaje. ya....
Click here to know more..Hari Karunya Stotram
या त्वरा जलसञ्चारे या त्वरा वेदरक्षणे। मय्यार्त्ते करु....
Click here to know more..Why Anantha is carrying the earth on his hood