Pancha Sloki Ganesha Puranam

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा
तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा।
संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं
कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्ध्याप्तये।
सङ्कष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै
दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम्।
तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ
ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः।
क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः
सिंहाङ्कः स विनायको दशभुजो भूत्वाथ काशीं ययौ।
हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं
त्रेतायां शिवनन्दनो रसभुजो जातो मयूरेश्वरः।
हत्वा तं कमलासुरं च सगणं सिन्धुं महादैत्यपं
पश्चात् सिद्धिमती सुते कमलजस्तस्मै ददौ विश्वसृक्।
द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं
सम्मर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान्।
गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै
तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मार्थिकः।
अश्वाङ्को द्विभुजः सितो गणपतिर्म्लेच्छान्तकः स्वर्णदः
क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा।
एतच्छ्लोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्यः पुमान्
निर्वाणं परमं व्रजेत् स सकलान् भुक्त्वा सुभोगानपि।

shreevighneshapuraanasaaramuditam vyaasaaya dhaatraa puraa
tatkhand'am prathamam mahaaganapateshchopaasanaakhyam yathaa.
samhartum tripuram shivena ganapasyaadau kri'tam poojanam
kartum sri'sht'imimaam stutah' sa vidhinaa vyaasena buddhyaaptaye.
sankasht'yaashcha vinaayakasya cha manoh' sthaanasya teerthasya vai
doorvaanaam mahimeti bhakticharitam tatpaarthivasyaarchanam.
tebhyo yairyadabheepsitam ganapatistattatpratusht'o dadau
taah' sarvaa na samartha eva kathitum brahmaa kuto maanavah'.
kreed'aakaand'amatho vade kri'tayuge shvetachchhavih' kaashyapah'
simhaankah' sa vinaayako dashabhujo bhootvaatha kaasheem yayau.
hatvaa tatra naraantakam tadanujam devaantakam daanavam
tretaayaam shivanandano rasabhujo jaato mayooreshvarah'.
hatvaa tam kamalaasuram cha saganam sindhum mahaadaityapam
pashchaat siddhimatee sute kamalajastasmai dadau vishvasri'k.
dvaapaare tu gajaanano yugabhujo gaureesutah' sinduram
sammardya svakarena tam nijamukhe chaakhudhvajo liptavaan.
geetaayaa upadesha eva hi kri'to raajnye varenyaaya vai
tusht'aayaatha cha dhoomraketurabhidho viprah' sadharmaarthikah'.
ashvaanko dvibhujah' sito ganapatirmlechchhaantakah' svarnadah'
kreed'aakaand'amidam ganasya harinaa proktam vidhaatre puraa.
etachchhlokasupanchakam pratidinam bhaktyaa pat'hedyah' pumaan
nirvaanam paramam vrajet sa sakalaan bhuktvaa subhogaanapi.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |