Kalpaka Ganapati Stotram

श्रीमत्तिल्ववने सभेशसदनप्रत्यक्ककुब्गोपुरा-
धोभागस्थितचारुसद्मवसतिर्भक्तेष्टकल्पद्रुमः ।
नृत्तानन्दमदोत्कटो गणपतिः संरक्षताद्वोऽनिशं
दूर्वासःप्रमुखाखिलर्षिविनुतः सर्वेश्वरोऽग्र्योऽव्ययः ॥

श्रीमत्तिल्लवनाभिधं पुरवरं क्षुल्लावुकं प्राणिनां
इत्याहुर्मुनयः किलेति नितरां ज्ञातुं च तत्सत्यताम् ।
आयान्तं निशि मस्करीन्द्रमपि यो दूर्वाससं प्रीणयन्
नृत्तं दर्शयति स्म नो गणपतिः कल्पद्रुकल्पोऽवतात् ॥

देवान् नृत्तदिदृक्षया पशुपतेरभ्यागतान् कामिनः
शक्रादीन् स्वयमुद्धृतं निजपदं वामेतरं दर्शयन् ।
दत्वा तत्तदभीष्टवर्गमनिशं स्वर्गादिलोकान्विभुः
निन्ये यः शिवकामिनाथतनयः कुर्याच्छिवं वोऽन्वहम् ॥

अस्माकं पुरतश्चकास्तु भगवान् श्रीकल्पकाख्योऽग्रणीः
गोविन्दादिसुरार्चितोऽमृतरसप्राप्त्यै गजेन्द्राननः ।
वाचं यच्छतु निश्चलां श्रियमपि स्वात्मावबोधं परं
दारान् पुत्रवरांश्च सर्वविभवं कात्यायनीशात्मजः ॥

वन्दे कल्पककुञ्जरेन्द्रवदनं वेदोक्तिभिस्तिल्वभू-
देवैः पूजितपादपद्मयुगलं पाशच्छिदं प्राणिनाम् ।
दन्तादीनपि षड्भुजेषु दधतं वाञ्छाप्रदत्वाप्तये
स्वाभ्यर्णाश्रयिकामधेनुमनिशं श्रीमुख्यसर्वार्थदम् ॥

औमापत्यमिमं स्तवं प्रतिदिनं प्रातर्निशं यः पठेत्
श्रीमत्कल्पककुञ्जराननकृपापाङ्गावलोकान्नरः ।
यं यं कामयते च तं तमखिलं प्राप्नोति निर्विघ्नतः
कैवल्यं च तथाऽन्तिमे वयसि तत्सर्वार्थसिद्धिप्रदम् ॥

shreemattilvavane sabheshasadanapratyakkakubgopuraa-
dhobhaagasthitachaarusadmavasatirbhaktesht'akalpadrumah' .
nri'ttaanandamadotkat'o ganapatih' sam'rakshataadvo'nisham'
doorvaasah'pramukhaakhilarshivinutah' sarveshvaro'gryo'vyayah' ..

shreemattillavanaabhidham' puravaram' kshullaavukam' praaninaam'
ityaahurmunayah' kileti nitaraam' jnyaatum' cha tatsatyataam .
aayaantam' nishi maskareendramapi yo doorvaasasam' preenayan
nri'ttam' darshayati sma no ganapatih' kalpadrukalpo'vataat ..

devaan nri'ttadidri'kshayaa pashupaterabhyaagataan kaaminah'
shakraadeen svayamuddhri'tam' nijapadam' vaametaram' darshayan .
datvaa tattadabheesht'avargamanisham' svargaadilokaanvibhuh'
ninye yah' shivakaaminaathatanayah' kuryaachchhivam' vo'nvaham ..

asmaakam' puratashchakaastu bhagavaan shreekalpakaakhyo'graneeh'
govindaadisuraarchito'mri'tarasapraaptyai gajendraananah' .
vaacham' yachchhatu nishchalaam' shriyamapi svaatmaavabodham' param'
daaraan putravaraam'shcha sarvavibhavam' kaatyaayaneeshaatmajah' ..

vande kalpakakunjarendravadanam' vedoktibhistilvabhoo-
devaih' poojitapaadapadmayugalam' paashachchhidam' praaninaam .
dantaadeenapi shad'bhujeshu dadhatam' vaanchhaapradatvaaptaye
svaabhyarnaashrayikaamadhenumanisham' shreemukhyasarvaarthadam ..

aumaapatyamimam' stavam' pratidinam' praatarnisham' yah' pat'het
shreematkalpakakunjaraananakri'paapaangaavalokaannarah' .
yam' yam' kaamayate cha tam' tamakhilam' praapnoti nirvighnatah'
kaivalyam' cha tathaa'ntime vayasi tatsarvaarthasiddhipradam ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |