श्रीमत्तिल्ववने सभेशसदनप्रत्यक्ककुब्गोपुरा-
धोभागस्थितचारुसद्मवसतिर्भक्तेष्टकल्पद्रुमः ।
नृत्तानन्दमदोत्कटो गणपतिः संरक्षताद्वोऽनिशं
दूर्वासःप्रमुखाखिलर्षिविनुतः सर्वेश्वरोऽग्र्योऽव्ययः ॥
श्रीमत्तिल्लवनाभिधं पुरवरं क्षुल्लावुकं प्राणिनां
इत्याहुर्मुनयः किलेति नितरां ज्ञातुं च तत्सत्यताम् ।
आयान्तं निशि मस्करीन्द्रमपि यो दूर्वाससं प्रीणयन्
नृत्तं दर्शयति स्म नो गणपतिः कल्पद्रुकल्पोऽवतात् ॥
देवान् नृत्तदिदृक्षया पशुपतेरभ्यागतान् कामिनः
शक्रादीन् स्वयमुद्धृतं निजपदं वामेतरं दर्शयन् ।
दत्वा तत्तदभीष्टवर्गमनिशं स्वर्गादिलोकान्विभुः
निन्ये यः शिवकामिनाथतनयः कुर्याच्छिवं वोऽन्वहम् ॥
अस्माकं पुरतश्चकास्तु भगवान् श्रीकल्पकाख्योऽग्रणीः
गोविन्दादिसुरार्चितोऽमृतरसप्राप्त्यै गजेन्द्राननः ।
वाचं यच्छतु निश्चलां श्रियमपि स्वात्मावबोधं परं
दारान् पुत्रवरांश्च सर्वविभवं कात्यायनीशात्मजः ॥
वन्दे कल्पककुञ्जरेन्द्रवदनं वेदोक्तिभिस्तिल्वभू-
देवैः पूजितपादपद्मयुगलं पाशच्छिदं प्राणिनाम् ।
दन्तादीनपि षड्भुजेषु दधतं वाञ्छाप्रदत्वाप्तये
स्वाभ्यर्णाश्रयिकामधेनुमनिशं श्रीमुख्यसर्वार्थदम् ॥
औमापत्यमिमं स्तवं प्रतिदिनं प्रातर्निशं यः पठेत्
श्रीमत्कल्पककुञ्जराननकृपापाङ्गावलोकान्नरः ।
यं यं कामयते च तं तमखिलं प्राप्नोति निर्विघ्नतः
कैवल्यं च तथाऽन्तिमे वयसि तत्सर्वार्थसिद्धिप्रदम् ॥
shreemattilvavane sabheshasadanapratyakkakubgopuraa-
dhobhaagasthitachaarusadmavasatirbhaktesht'akalpadrumah' .
nri'ttaanandamadotkat'o ganapatih' sam'rakshataadvo'nisham'
doorvaasah'pramukhaakhilarshivinutah' sarveshvaro'gryo'vyayah' ..
shreemattillavanaabhidham' puravaram' kshullaavukam' praaninaam'
ityaahurmunayah' kileti nitaraam' jnyaatum' cha tatsatyataam .
aayaantam' nishi maskareendramapi yo doorvaasasam' preenayan
nri'ttam' darshayati sma no ganapatih' kalpadrukalpo'vataat ..
devaan nri'ttadidri'kshayaa pashupaterabhyaagataan kaaminah'
shakraadeen svayamuddhri'tam' nijapadam' vaametaram' darshayan .
datvaa tattadabheesht'avargamanisham' svargaadilokaanvibhuh'
ninye yah' shivakaaminaathatanayah' kuryaachchhivam' vo'nvaham ..
asmaakam' puratashchakaastu bhagavaan shreekalpakaakhyo'graneeh'
govindaadisuraarchito'mri'tarasapraaptyai gajendraananah' .
vaacham' yachchhatu nishchalaam' shriyamapi svaatmaavabodham' param'
daaraan putravaraam'shcha sarvavibhavam' kaatyaayaneeshaatmajah' ..
vande kalpakakunjarendravadanam' vedoktibhistilvabhoo-
devaih' poojitapaadapadmayugalam' paashachchhidam' praaninaam .
dantaadeenapi shad'bhujeshu dadhatam' vaanchhaapradatvaaptaye
svaabhyarnaashrayikaamadhenumanisham' shreemukhyasarvaarthadam ..
aumaapatyamimam' stavam' pratidinam' praatarnisham' yah' pat'het
shreematkalpakakunjaraananakri'paapaangaavalokaannarah' .
yam' yam' kaamayate cha tam' tamakhilam' praapnoti nirvighnatah'
kaivalyam' cha tathaa'ntime vayasi tatsarvaarthasiddhipradam ..
Dandapani Stotram
chand'apaapahara- paadasevanam gand'ashobhivara- kund'aladvayam. dand'itaakhila- suraarimand'alam dand'apaanimanisham vibhaavaye. kaalakaalatanujam kr....
Click here to know more..Kamakhya Kavach
aavartayan shatam deveemandire modate pare. yathaa tathaa bhavedbaddhah' sangraame'nyatra vaa budhah'. tatkshanaadeva muktah' syaat smaaranaat kavacha....
Click here to know more..Chandamama - March - 1956