Vakratunda Stuti

 

 

सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् ।
अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥
अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् ।
जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥
अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् ।
अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥
धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् ।
अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥
रविप्राणविष्णुप्रचेतोयमेश- विधात्रश्विवैश्वानरेन्द्रप्रकाशम् ।
दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥
उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् ।
गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥
रजोरूपसृष्टिप्रकाशं विधिं तं सदा पालने केशवं सत्त्वसंस्थम् ।
तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥
दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् ।
अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥
महत्तत्त्वरूपं प्रधानस्वरूपम् अहङ्कारधारं त्रयीबोधकारम् ।
अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥
सदा कर्मधारं फलैः स्वर्गदं तम् अकर्मप्रकाशेन मुक्तिप्रदं तम् ।
विकर्मादिना यातनाऽऽधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥
अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् ।
नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः ।
लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् ।
प्रसृत्पुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥
खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् ।
धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥
सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् ।
जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥
सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः ।
सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥
वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् ।
चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥
गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् ।
महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥
अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् ।
सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥
त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् ।
अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥
न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः ।
न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥
न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च ।
तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥

sadaa brahmabhootam vikaaraadiheenam vikaaraadibhootam maheshaadivandyam .
apaarasvaroopam svasamvedyamekam namaamah' sadaa vakratund'am bhajaamah' ..
ajam nirvikalpam kalaakaalaheenam hri'distham sadaa saakshiroopam paresham .
janajnyaanakaaram prakaashairviheenam namaamah' sadaa vakratund'am bhajaamah' ..
anantasvaroopam sadaanandakandam prakaashasvaroopam sadaa sarvagam tam .
anaadim gunaadim gunaadhaarabhootam namaamah' sadaa vakratund'am bhajaamah' ..
dharaavaayutejomayam toyabhaavam sadaakaasharoopam mahaabhootasamstham .
ahankaaradhaaram tamomaatrasamstham namaamah' sadaa vakratund'am bhajaamah' ..
ravipraanavishnuprachetoyamesha- vidhaatrashvivaishvaanarendra- prakaasham .
dishaam bodhakam sarvadevaadhiroopam namaamah' sadaa vakratund'am bhajaamah' ..
upasthatvagukteekshana- sthaprakaasham karaanghrisvaroopam kri'taghraanajihvam .
gudastham shrutistham mahaakhaprakaasham namaamah' sadaa vakratund'am bhajaamah' ..
rajoroopasri'sht'iprakaasham vidhim tam sadaa paalane keshavam sattvasamstham .
tamoroopadhaaram haram samharam tam namaamah' sadaa vakratund'am bhajaamah' ..
dishaadheesharoopam sadaashaasvaroopam grahaadiprakaasham dhruvaadim khagastham .
anantod'uroopam tadaakaaraheenam namaamah' sadaa vakratund'am bhajaamah' ..
mahattattvaroopam pradhaanasvaroopam ahankaaradhaaram trayeebodhakaaram .
anaadyantamaayam tadaadhaarapuchchham namaamah' sadaa vakratund'am bhajaamah' ..
sadaa karmadhaaram phalaih' svargadam tam akarmaprakaashena muktipradam tam .
vikarmaadinaa yaatanaa''dhaarabhootam namaamah' sadaa vakratund'am bhajaamah' ..
alobhasvaroopam sadaa lobhadhaaram janajnyaanakaaram janaadheeshapaalam .
nri'naam siddhidam maanavam maanavastham namaamah' sadaa vakratund'am bhajaamah' .
lataavri'ksharoopam sadaa pakshiroopam dhanaadiprakaasham sadaa dhaanyaroopam .
prasri'tputrapautraadinaanaasvaroopam namaamah' sadaa vakratund'am bhajaamah' ..
khageshasvaroopam vri'shaadiprasamstham mri'gendraadibodham mri'gendrasvaroopam .
dharaadhaarahemaadrimerusvaroopam namaamah' sadaa vakratund'am bhajaamah' ..
suvarnaadidhaatustha- sadrangasamstham samudraadimeghasvaroopam jalastham .
jale jantumatsyaadinaanaavibhedam namaamah' sadaa vakratund'am bhajaamah' ..
sadaa sheshanaagaadinaagasvaroopam sadaa naagabhoosham cha leelaakaram taih' .
suraarisvaroopam cha daityaadibhootam namaamah' sadaa vakratund'am bhajaamah' ..
varam paashadhaaram sadaa bhaktaposham mahaapaurusham maayinam simhasamstham .
chaturbaahudhaaram sadaa vighnanaasham namaamah' sadaa vakratund'am bhajaamah' ..
ganesham ganeshaadivandyam suresham param sarvapoojyam subodhaadigamyam .
mahaavaakyavedaantavedyam paresham namaamah' sadaa vakratund'am bhajaamah' ..
anantaavataaraih' sadaa paalayantam svadharmaadisamstham janam kaarayantam .
surairdaityapairvandyamekam samam tvaam namaamah' sadaa vakratund'am bhajaamah' ..
tvayaa naashito'yam mahaadaityabhoopah' sushaanterdharo'yam kri'tastena vishvam .
akhand'apraharshena yuktam cha tam vai namaamah' sadaa vakratund'am bhajaamah' ..
na vindanti yam vedavedajnyamartyaa na vindanti yam shaastrashaastrajnyabhoopaah' .
na vindanti yam yogayogeeshakaadyaa namaamah' sadaa vakratund'am bhajaamah' ..
na vedaa viduryam cha devendramukhyaa na yogairmuneendraa vayam kim stumashcha .
tathaa'pi svabudhyaa stutam vakratund'am namaamah' sadaa vakratund'am bhajaamah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |