जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्|
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्|
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्|
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्|
देवानाञ्च ऋषीणाञ्च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्|
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्|
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।
छायामार्ताण्डसम्भूतं तं नमामि शनैश्चरम्|
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्|
पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्|
इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति|
नरनारीनृपाणां च भवेद् दुःस्वप्ननाशनम्।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्|
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः|
japakusumasankasham kashyapeyam mahadyutim.
tamorim sarvapapaghnam pranatosmi divakaram|
dadhishankhatusharabham kshirodarnavasambhavam.
namami shashinam somam shambhormukutabhushanam|
dharanigarbhasambhutam vidyutkantisamaprabham.
kumaram shaktihastam tam mangalam pranamamyaham|
priyangukalikashyamam rupenapratimam budham.
saumyam saumyagunopetam tam budham pranamamyaham|
devanancha rishinancha gurum kanchanasannibham.
buddhibhutam trilokesham tam namami brihaspatim|
himakundamrinalabham daityanam paramam gurum.
sarvashastrapravaktaram bhargavam pranamamyaham|
nilanjanasamabhasam raviputram yamagrajam.
chhayamartandasambhutam tam namami shanaishcharam|
ardhakayam mahaviryam chandradityavimardanam.
simhikagarbhasambhutam tam rahum pranamamyaham|
palashapushpasankasham tarakagrahamastakam.
raudram raudratmakam ghoram tam ketum pranamamyaham|
iti vyasamukhodgitam yah pathet susamahitah.
diva va yadi va ratrau vighnashantirbhavishyati|
naranarinripanam cha bhaved duhsvapnanashanam.
aishvaryamatulam teshamarogyam pushtivardhanam|
grahanakshatrajah pidastaskaragnisamudbhavah.
tah sarvah prashamam yanti vyaso brute na samshayah|
Saraswati Stuti
yaa kundendutushaara- haaradhavalaa yaa shubhravastraavri'taa yaa veenaavaradand'a- mand'itakaraa yaa shvetapadmaasanaa. yaa brahmaachyutashankara- prabhri'tibhirdevaih' sadaa poojitaa saa maam paatu sarasvatee bhagavatee nih'sheshajaad'yaapahaa. dorbhiry
Click here to know more..Guru Paduka Smriti Stotram
प्रणम्य संविन्मार्गस्थानागमज्ञान् महागुरून्। प्रायश्चित्तं प्रवक्ष्यामि सर्वतन्त्राविरोधतः। प्रमाददोषजमल- प्रविलापनकारणम्। प्रायश्चित्तं परं सत्यं श्रीगुरोः पादुकास्मृतिः। pranamya samvinmaargasthaanaagamajnyaan mahaaguroon. praayashchittam pravakshyaami
Click here to know more..Menstruation, a spiritual perspective
During menstruation, the body goes into the mode or repulsion and rejection. That's why it is not suitable for spiritual practices.
Click here to know more..