Shankaracharya Dwadasa Nama Stotram

सद्गुरुः शङ्कराचार्यः सर्वतत्त्वप्रचारकः|
वेदान्तवित् सुवेदज्ञः चतुर्दिग्विजयी तथा|
आर्याम्बातनुजो धर्मध्वजो दण्डधरस्तथा|
यतिराजो महाचार्य्यो मठादीनां प्रवर्तकः|
द्वादशैतानि नामानि शङ्करस्य महात्मनः|
यो नित्यं पठति प्रीत्या महज्ज्ञानं जनो भुवि|
अन्ते मोक्षमवाप्नोति साधूनां सङ्गतिं सदा|

sadguruh' shankaraachaaryah' sarvatattvaprachaarakah'|
vedaantavit suvedajnyah' chaturdigvijayee tathaa|
aaryaambaatanujo dharmadhvajo dand'adharastathaa|
yatiraajo mahaachaaryyo mat'haadeenaam pravartakah'|
dvaadashaitaani naamaani shankarasya mahaatmanah'|
yo nityam pat'hati preetyaa mahajjnyaanam jano bhuvi|
ante mokshamavaapnoti saadhoonaam sangatim sadaa|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |